मुम्बई। अमरावती जिलास्य चिखलदरा तहसील कोयलारी ग्रामपंचायत: पचडोंगरी, कोयलारी ग्रामेषु दूषितजलपानेन द्वौ जनाः मृताः, शताधिकाः आदिवासिनः संक्रमिताः च। स्वास्थ्य विभागे ग्राम कटकुम्भ स्वास्थ्य केन्द्र:, चुरानी ग्रामीण चिकित्सालय: च जिलापरिषद विद्यालय: रोगिणां चिकित्सा क्रियते। मृतानां गंगाराम नन्दराम धीकर (25) एवं सविता सहदेव अखण्डे (30) अस्ति ।
अस्मिन् विषये अमरावतीग्रामीण चिकित्सालय: स्वास्थ्यअधिकारी साहेबरावधुर्वे उक्तवान् यत् चिकित्सालये द्वौ ग्रामजनौ मृतौ, तदा मण्डलस्वास्थ्यव्यवस्थायाः ३० जनानां दलं एतेषां सर्वेषां रोगिणां चिकित्सां कुर्वन् अस्ति। एते सर्वे जनाः दूषितजलपानेन अतिसारेण पीडिताः सन्ति ।
सूचनानुसारं विगतचतुर्दिनेभ्यः क्षेत्रस्य विद्युत्विच्छेदस्य कारणेन नागरिकैः नद्यः, धाराः च जलम् आनयित्वा पिबितव्यम् अस्ति। अनेन समग्रे ग्रामे अतिसारः जातः । बुधवासरे सायं एव ग्रामे वमनं अतिसारं च आरब्धम्, परन्तु अत्यधिकवृष्ट्या संक्रमितान् कथञ्चित् ग्रामीणचिकित्सालये नेतुं शक्यते स्म।
एतेषां अतिरिक्तं चिखलदरातहसील चिकित्साअधिकारी सतीशप्रधान: उक्तवान् यत् दूषितजलस्य कारणेन जनाः रोगग्रस्ताः अभवन् । अतः ग्रामे एव शिविरं उद्घाटितम् अस्ति तथा च कटकोण चुरानी इत्यस्य चिकित्सालये चिकित्सा प्रचलति। अस्मिन् विषये मेलघाटी रोगीकल्याणसमिति सदस्य: पीयूषमालवीय उक्तवान् ग्राम पंचायत:, ग्रामीण जलआपूर्ति विभाग: च स्वास्थ्यविभाग भागे प्रमादः भवति । आदिवासीनां जीवनेन क्रीडन्तः अधिकारिणां विरुद्धं हत्यायाः परिमाणं न भवति इति अपराधिकहत्यायाः अपराधः पञ्जीकृतः भवेत्। एषा वार्ता समाचार एजेन्सी हिन्दुस्थान समाचार: गृहीतम् अस्ति ।