-अनेकेषु मापदण्डेषु स्वास्थ्ये सुधारः अभवत्।
नवदेहली। कुपोषितभारतीयानां संख्या १५ वर्षेषु २४.७८ कोटिभ्यः २२.४३ कोटिपर्यन्तं न्यूनीभूता अस्ति। ५ वर्षाणाम् अधः स्तब्धबालानां संख्या अष्टवर्षेषु ५.२३ कोटितः ३.६१ कोटिपर्यन्तं न्यूनीभूता अस्ति । तथैव स्थूलबालानां संख्या अपि ३० लक्षात् २२ लक्षं यावत् न्यूनीभूता अस्ति । एतानि प्रकाशनानि संयुक्तराष्ट्रसङ्घस्य नवीनतमप्रतिवेदने कृतानि सन्ति।
A new UN report on hunger shows that the number of acutely hungry worldwide is increasing as fuel and food prices soar.https://t.co/QMDZZ7yW1W
— DW News (@dwnews) July 8, 2022
प्रतिवेदने अनेके निम्नता अपि प्रमुखाः सन्ति । २०१९ तमे वर्षे १५ तः ४९ वर्षाणां बालिकानां प्रायः ५३ प्रतिशतं रक्ताल्पता, रक्ताल्पता इति कथ्यते । उल्लेखनीयम् यत् संयुक्तराष्ट्रसङ्घस्य एजेन्सी, खाद्य-कृषिसङ्गठनम्, कृषिविकासस्य अन्तर्राष्ट्रीयकोषः, यूनिसेफः, विश्वखाद्यकार्यक्रमः, विश्वस्वास्थ्यसङ्गठनम् ते एतत् प्रतिवेदनं निर्मितम् अस्ति। एतेन रिपोर्ट २०१९-२१ तमे वर्षे २२.४३ कोटिभारतीयानां मध्ये कुपोषणस्य न्यूनता दृश्यते यत् २००४-०६ तमे वर्षे २४.७८ कोटिः आसीत्, परन्तु अद्यापि एषा संख्या अत्यन्तं बृहत् अस्ति । कुपोषणं कुलजनसङ्ख्यायाः २१.६ प्रतिशतात् १६.३ प्रतिशतं यावत् न्यूनीभूतम् अस्ति ।
The proportion of the global population experiencing undernourishment rose to 9.8% in 2021, according to an annual UN report on food security. https://t.co/jMURYDxFQh
— Axios (@axios) July 7, 2022
प्रदिवेदनानुसारम् ३०.९% बालकाः दुर्बलाः सन्ति। २०१२ तमे वर्षे एषा संख्या ४१.७ प्रतिशतं आसीत् । १.९% बालकेषु स्थूलता प्राप्ता, ८ वर्षाणि पूर्वं एषः आकङ्कः २.४ प्रतिशतं आसीत् । २०२० तमे वर्षे ५ मासस्य आयुषः यावत् १.४० कोटि नवजातानां केवलं स्तनपानं कृतम्, २०१२ तमे वर्षे एषा संख्या १.१.२ मिलियन आसीत् ।
The UN released a new report saying that 2.3 billion people were facing moderate to severe difficulty getting food in 2021 before the war in Ukraine, and now we're facing global volatility in fertilizer, grain, and oil that'll only make it worse.
Everything's about to get FUBAR.
— Fifty Shades of Whey (@davenewworld_2) July 7, 2022
संयुक्तराष्ट्रसङ्घस्य प्रतिवेदने उक्तम् यत् पौष्टिक आहारः ७०% न प्राप्नुवन्ति। ९७.३३ कोटिजनाः पौष्टिकं भोजनं न प्राप्नुवन्ति। एतत् कुलजनसङ्ख्यायाः ७० प्रतिशतं भवति । एषा संख्या २०१९ तमे वर्षे ९४६ कोटिः, २०१७ तमे वर्षे १०० कोटिः, २०१८ तमे वर्षे ९६६ कोटिः च आसीत् । अस्य प्रतिवेदनस्य अनुसारम् वयस्काः भारतीय जनां मोटापां वर्धयति। २०१६ तमवर्षपर्यन्तं ३.४३ कोटिजनाः स्थूलतां प्राप्तवन्तः । २०१२ तमे वर्षे एषा संख्या २.५२ कोटिः आसीत् । कुलजनसङ्ख्यायाः ३.९% जनाः स्थूलाः सन्ति।
Covid-19 pandemic pushed 93 million more people into extreme poverty in 2020: UN SDGs report
https://t.co/Ow6gx5o4Je
Download the TOI app now:https://t.co/2hueFRgxsC— Satish K Singh (@SatkSingh) July 8, 2022
ज्ञातम् यत् वैश्विकजनसङ्ख्यायाः ९.८% जनानां भोजनं नास्ति। संयुक्तराष्ट्रसङ्घस्य प्रतिवेदनानुसारं २०२१ तमे वर्षे विश्वस्य ९.८% जनाः भोजनं न प्राप्नुवन्ति । एषा संख्या २०२० तमे वर्षे केवलं ९.३, २०१९ तमे वर्षे ८ आसीत् । कुलम् २३० कोटिजनाः अपि तीव्र-मध्यम-प्रकारस्य खाद्य-संकटस्य ग्रहणे सन्ति । वर्षद्वयात् पूर्वं ७१.७० कोटिजनाः आसन्, तस्मात् ९२.४० कोटिजनाः तीव्राहारसंकटं प्राप्नुवन्ति ।३१० कोटिजनाः पौष्टिकं भोजनं ग्रहीतुं न शक्नुवन्ति । ४.५० कोटिः बालकाः भयंकरकुपोषणेन ‘अपव्ययेन’ पीडिताः भवन्ति ।
A major UN report released this week finds that, if this situation remains unchanged, 13 million more people will be undernourished this year, as a direct result of the war. https://t.co/lTnDgO2agQ
— Newsy (@Newsy) July 8, 2022
UN report: About 2.3 billion people were hungry in 2021 https://t.co/QZ5rpZP1ce pic.twitter.com/hrWipXlsp2
— CBS 8 San Diego (@CBS8) July 8, 2022