
-आर के सिन्हा
कोरोनायुगस्य अनन्तरं यदा निवेशकसमाजः अतीव विचारपूर्वकं बहु उत्साहेन च निवेशं कुर्वन् अस्ति तदा उत्तरप्रदेशे ८० सहस्रकोटिरूप्यकाणां प्रतिज्ञा कृता अस्ति। देशस्य प्रमुखैः उद्योगसमूहैः कृता एषा प्रतिज्ञा अस्ति। अस्मिन् बहवः गुप्तसन्देशाः सन्ति । अद्य उत्तरप्रदेशे निवेशार्थं निवेशकाः लाभप्रदं सौदान् अन्विषन्ति इति स्पष्टम्। अन्यथा निवेशकः कदापि हानिः पूरयितुं निवेशं न करिष्यति।
उत्तरप्रदेशे निवेशं कृत्वा तेभ्यः उत्तमं प्रतिफलं प्राप्स्यति इति तेषां मनसि भवति। विगतकेषु सप्ताहेषु लखनऊनगरे आयोजिते निवेशकसम्मेलने सहस्रकोटिरूप्यकाणां परियोजनानि भूमौ अवतरितानि। अस्मिन् समये प्रधानमंत्री नरेन्द्र: मोदी च मुख्यमंत्री योगी आदित्यनाथ: उपस्थितः भवितुं महत्त्वपूर्णम् आसीत् । निवेशकः सम्मेलने देशस्य प्रख्यात उद्योगपति गौतम अदानी, कुमारमंगलम बिरला, निरंजन: हीरानन्दनी, सज्जनजिन्दल: इत्यादि उपस्थितः आसन्।
#UttarPradesh – प्रधानमंत्री मोदी ने वाराणसी में अक्षय पात्र मिड डे मील किचन का किया उद्घाटन।
Video – #PmInUttarPradesh #PmInkashi pic.twitter.com/Num0kjcryV
— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
प्रधानमंत्री श्री @narendramodi जी ने आज जनपद वाराणसी में ₹1,774 करोड़ की 43 विकास परियोजनाओं का लोकार्पण/शिलान्यास किया तथा जनसभा को संबोधित भी किया।
कार्यक्रम में माननीय राज्यपाल श्रीमती @anandibenpatel जी एवं #UPCM @myogiadityanath की भी गरिमामयी उपस्थिति रही। pic.twitter.com/h8suxYLOif
— CM Office, GoUP (@CMOfficeUP) July 7, 2022
पश्यन्तु, उत्तरप्रदेशः द्रुतगत्या स्वस्य छविं परिवर्तयति। पूर्वं “उत्तप्रदेशः” इति कथ्यते स्म, अद्य “उत्तमप्रदेशः” इति कथ्यते स्म । अधुना भवन्तः राज्यस्य कस्मिन् अपि भागे आगच्छन्ति, भवन्तः उत्तममार्गाः, स्वच्छाः प्रकाशमानाः विपणयः, आधारभूतसंरचनाः, विद्यालयाः इत्यादीन् द्रष्टुं प्राप्नुयुः। विधिराज्यं सर्वथा सम्यक् अस्ति। तस्य पृष्ठं भग्नं भवति। अयं देशः कानपुरतः प्रयागपर्यन्तं दृष्टवान् अस्ति। शिलापट्टिकानां निगूढस्थानानि स्मार्टरीत्या स्थापितानि सन्ति।
देश के सबसे बड़े प्रदेश के लोकप्रिय मुख्यमंत्री श्री योगी आदित्यनाथ जी के नेतृत्व में आगे बढ़ता उत्तर प्रदेश। pic.twitter.com/zXCDqMDEgH
— Hariom Pandey (@hariompandeyMP) July 8, 2021
मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशे निवेशं कुर्वतां प्रत्येकस्य निवेशकस्य हितस्य रक्षणार्थं स्वप्रतिबद्धतां पुनः उक्तवती अस्ति। योगीजी द्वारा निवेशकान् आश्वासितवान् यत् राज्यसर्वकारेण निवेशकानां कृते सर्वा सम्भाव्यसहायता भविष्यति। न केवलं राज्ये निवेशकानां हितं रक्षितं भविष्यति, अपितु तेभ्यः सर्वविधं रक्षणं, सहकार्यं च प्राप्स्यति।
बेहतर नीतियों से उत्तर प्रदेश में उद्योगों को लगे पंख
ग्राउंड ब्रेकिंग सेरेमनी-3 में 80,246 करोड़ रुपये की निवेश परियोजनाएं शुरू
अब तक कुल 3.80 लाख करोड़ की परियोजनाएं शुरू
सेवा, सुरक्षा और सुशासन के लिए समर्पित भाजपा सरकार के 100 दिन pic.twitter.com/VOAqigu0kf
— BJP Uttar Pradesh (@BJP4UP) July 7, 2022
ज्ञातव्यं यत् वर्ष २०१८ तमे वर्षे आयोजिते उत्तरप्रदेशनिवेशकसम्मेलने केवलं ४ लक्षं ६८ सहस्रकोटिनिवेशप्रस्तावाः प्राप्ताः आसन् । अस्मिन् समये निवेशस्य दृष्ट्या सप्त आँकडा-केन्द्राणां मूल्यं १९,९२८ कोटिरूप्यकाणां, कृषि-सम्बद्धानां उद्योगानां २७५ मूल्यस्य ११,२९७ कोटिरूप्यकाणां, सूचनाप्रौद्योगिकी-इलेक्ट्रॉनिक्स-२६, ७,८७६ कोटिरूप्यकाणां मूल्यस्य, आधारभूतसंरचनायाः ६,६३२ कोटिरूप्यकाणां मूल्यस्य १३ परियोजनानि, मेन्यूफैक्चरिंग ६,२२७ कोटिरूप्यकाणि सन्ति, हस्तकरघा-वस्त्रस्य कृते ५,६४२ कोटिरूप्यकाणां २७ परियोजनाः,
उत्तर प्रदेश: मुख्यमंत्री योगी आदित्यनाथ ने लखनऊ में 'लोक कल्याण संकल्प पत्र-2022' पर अधिकारियों के साथ बैठक की। @myogiadityanath pic.twitter.com/BbG1iyvN8c
— Hindusthan Samachar News Agency (@hsnews1948) July 6, 2022
४,७८२ कोटिरूप्यकाणां नवीकरणीय ऊर्जायाः कृते २३, एमएसएमई-संस्थानां कृते ४,४५९ कोटिरूप्यकाणां मूल्यस्य ८०५ परियोजनाः अभवन् आवास एवं वाणिज्यिक १९४,३४४ कोटिरूप्यकाणि , स्वास्थ्यम् दृष्ट्या ८२२०५कोटिरूप्यकाणि, डिफेंस २३१,७७४ कोटिरूप्यकाणि, गोदाम च रसद: २६१२९५ कोटिरूप्यकाणि, शिक्षा ११८३कोटिरूप्यकाणि, फार्मा एवं चिकित्सा सामग्री १०८८कोटिरूप्यकाणि, पर्यटनस्य आतिथ्यस्य च कृते ६८० कोटिरूप्यकाणि, चलच्चित्रस्य 100 कोटिरूप्यकाणि परियोजना कृते प्रकल्प आगता अस्ति, ४८९ कोटिरूप्यकाणां कृते डेयरी सप्त परियोजना, ६ पशुपालनं परियोजनां २२४ कोटिरूप्यकाणि परियोजना कृते आगता अस्ति।
समाज की अंतिम पंक्ति तक बिना भेदभाव पहुंच रहा लाभ: मुख्यमंत्री श्री @myogiadityanath जी महाराज pic.twitter.com/bWiUrjpcye
— Yogi Adityanath Office (@myogioffice) July 8, 2022
अतीव स्पष्टं यत् उत्तरप्रदेशः देशस्य विश्वस्य च निवेशकान् वक्तुम् इच्छति यत् ते नोएडा, ग्रेटर नोएडा वा अन्येभ्यः केभ्यः नगरेभ्यः बहिः अपि निवेशं कर्तुं शक्नुवन्ति। नोएडा, ग्रेटर नोएडा च सूचनाप्रौद्योगिकी, इलेक्ट्रॉनिकवस्तूनाम्, वाहनक्षेत्राणां च केन्द्राणि अभवन् । दक्षिणकोरियादेशस्य एलजी इलेक्ट्रॉनिक्स, मोजर बेर्, यामाहा, न्यू हॉलैण्ड् ट्रैक्टर्स्, विडियोकॉन् इन्टरनेशनल्, श्रीराम होण्डा पावर इक्विप्मेण्ट्, होण्डा सील् कार इत्यादीनां निर्माणं ग्रेटर नोएडा इत्यत्र क्रियते।
विकास के सुपथ पर तीव्र गति से आगे बढ़ता 'नया उत्तर प्रदेश' सुविधा, सुरक्षा व संभावना के क्षेत्र में सतत कीर्तिमान गढ़ रहा है।
Ease of Doing Business index में तीव्र गति से छलांग लगाते हुए उ.प्र. 14वें स्थान से आज दूसरे पायदान पर है।
तभी निवेशकों का यह Dream Destination है।
— Yogi Adityanath (@myogiadityanath) June 2, 2022
ते सर्वे स्वस्वक्षेत्रे शीर्षस्थानानि कम्पनयः सन्ति। ग्रेटर नोएडा-नगरे इलेक्ट्रॉनिक-वस्तूनाम् निर्माणं कुर्वतीनां यूनिट्-सङ्ख्यानां बहुसंख्या अस्ति । नोएडा, ग्रेटर नोएडा च क्षणमात्रेण प्रमुखविनिर्माणकेन्द्राणि किमर्थम् अभवन्? अवश्यम् अस्य कारणानि अतीव स्पष्टानि सन्ति । वस्तुतः नोएडा, ग्रेटर नोएडा च उत्तममार्गसम्पर्कस्य, चौबीसोघण्टाजलप्रदायस्य, इतः देशस्य उत्तर-पूर्व-पश्चिम-राज्यानां विपण्यं प्राप्तुं सुविधायाः कारणेन च स्थापिताः एतदतिरिक्तं एतयोः नगरयोः उत्तमविद्यालयाः, महाविद्यालयाः, चिकित्सालयाः च निर्मिताः सन्ति ।
'लोक कल्याण संकल्प पत्र' के अनुसार बुजुर्ग संतों, पुजारियों एवं पुरोहितों के कल्याण हेतु राज्य सरकार द्वारा एक विशेष बोर्ड का गठन किया जाना है। बोर्ड के गठन का कार्य यथाशीघ्र पूर्ण कर लिया जाए: मुख्यमंत्री श्री @myogiadityanath जी महाराज
— Yogi Adityanath Office (@myogioffice) July 6, 2022
भारतस्य समृद्धतमः उद्योगपतिः जातः अदानीसमूहस्य अध्यक्षः गौतम अदानी अपि उत्तरप्रदेशे महतीं निवेशं कर्तुं प्रतिज्ञां कृतवान् अस्ति। उत्तरप्रदेशे ७० सहस्रकोटिरूप्यकाणां निवेशस्य आश्वासनं दत्तवान् । एतेन प्रायः ३० सहस्रजनानाम् रोजगारः भविष्यति । एतस्मात् ३५,००० कोटिरूप्यकाणां निवेशः बहुविध-रसद-व्यवस्था, मार्ग-मूल-संरचना-विषये २४ सहस्रकोटि-रूप्यकाणां निवेशः, कानपुर-नगरे दक्षिण-एशिया-देशस्य बृहत्तमः गोलाबारूद-सङ्कुलः च अन्तर्भवति।
खिलाड़ियों को उचित अवसर प्रदान करने हेतु प्रयासरत है ग्राम्य विकास विभाग, उत्तर प्रदेश
☑️ मनरेगा के अंतर्गत गांवों में…
▪️11,000 खेल के मैदान का निर्माण पूर्ण।
▪️5000 खेल के मैदान और बनाए जाने का प्रावधान है। pic.twitter.com/9SiD20sbRX— Keshav Prasad Maurya (@kpmaurya1) June 16, 2022
एतत् अवगन्तुं महत्त्वपूर्णं यत् देशस्य बृहत्तमस्य राज्यस्य उत्तरप्रदेशस्य विकासं विना भारतस्य विकासः अपूर्णः एव तिष्ठति। भारतस्य सफलता उत्तरप्रदेशस्य सफलतायाः उपरि निर्भरं भवति । उत्तर प्रदेश का सम्बन्ध राम, कृष्ण, महावीर, बुद्ध, तुलसी एवं रविदास से भी है। अतः अस्याः महान् अवस्थायाः महत्त्वं को नकारयिष्यति ? अयोध्या रामस्य जन्मभूमिं मथुरा च कृष्णस्य जन्मस्थानम्। अस्मिन् उत्तरप्रदेशे तुलसीदासः, कबीरः, रविदासः इत्यादयः सन्ताः अपि जाताः सन्ति ।
एयर कनेक्टिविटी का विस्तार
विकास को मिल रही रफ्तारप्रदेश को जल्द मिलेंगे 05 नए एयरपोर्ट
अलीगढ़, आजमगढ़, श्रावस्ती, चित्रकूट एवं म्येरपुर (सोनभद्र) में क्षेत्रीय कनेक्टिविटी के साथ शीघ्र शुरू होगी वायु सेवा#नए_भारत_का_नया_उत्तर_प्रदेश pic.twitter.com/YgrYdKMqZ2
— Nand Gopal Gupta 'Nandi' (@NandiGuptaBJP) July 3, 2022
उत्तर प्रदेश के विकास पुरुष माननीय मुख्यमंत्री श्री @myogiadityanath जी के नेतृत्व में NDA सरकार के 100 दिन पूरा होने पर बहुत बहुत बधाई एवं शुभकामनाएं।
प्रदेश सरकार ने इस अवधि में जनकल्याण से जुड़े कई महत्वपूर्ण निर्णय लिए हैं। pic.twitter.com/bCt7W9gooz— Anupriya Patel (@AnupriyaSPatel) July 4, 2022
उत्तरप्रदेशे एव बौद्धधर्मस्य हृदयभूमिः अस्ति तथा च जैनधर्मस्य पालनम् अस्ति। उत्तर प्रदेश का समावेशी मुख देखने के लिए कभी काशी आये। अत्रत्याः सेण्ट् थोमस-चर्चस्य विषये विश्वासः अस्ति यत् प्रभु-येशुना १२ शिष्याणां मध्ये एकः सेण्ट् थोमसः अत्र आगतः । सः अरबसागरं तरित्वा केरलदेशं प्रति गतः, तत्र क्रिश्चियनधर्मस्य प्रसारं कृतवान् इति मन्यते । ततः सः काशीम् आगतः।
उत्तर प्रदेश राज्य ग्रामीण आजीविका मिशन के माध्यम से ग्रामीण महिलाएं बन रहीं हैं आत्मनिर्भर
☑️ प्रदेश के सभी 75 जनपदों के 826 विकास खण्डों में विद्युत सखी दे रही हैं सेवा
☑️ कुल 15,427 विद्युत सखी चयनित
☑️ विद्युत सखियों द्वारा लगभग ₹115 करोड़ की धनराशि का बिल कलेक्ट किए गए। pic.twitter.com/IycKiZjVJG
— Keshav Prasad Maurya (@kpmaurya1) June 17, 2022
अतः उत्तरप्रदेश: भारतस्य आत्मा च आत्मा च अस्ति। यदि अद्यतनकालस्य विषये वदामः तर्हि देशस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरूतः आरभ्य वर्तमानप्रधानमन्त्री नरेन्द्रमोदीपर्यन्तं देशस्य १५ प्रधानमन्त्रिणां मध्ये ९ उत्तरप्रदेशात् लोकसभायां निर्वाचिताः सन्ति। एतेषुलाल बहादुर शास्त्री, इंदिरा गांधी, चौधरी चरण सिंह, राजीव गांधी, विश्वनाथ प्रताप सिंह, चंद्रशेखर, अटल बिहारी वाजपेयी समाविष्टाः सन्ति।अधुना यः प्रान्तः देशाय एतावन्तः प्रधानमन्त्रिणः दास्यति, सः आर्थिकमोर्चे अपि दृढः भवितुम् अर्हति। अतः विगतकतिपयवर्षेभ्यः उत्तरप्रदेशः स्वं निवेशक-अनुकूल-राज्यं कर्तुं प्रति प्रचलति येन राज्यं आर्थिक-मोर्चे ऊर्ध्वतां स्पृशति ।
लेखक, वरिष्ठ सम्पादक:, स्तम्भकार: च पूर्व संसदसदस्य सन्ति।
योगी जी ने 100 दिन के कार्यकाल के दौरान उत्तर प्रदेश में कानून व्यवस्था को सुदृढ़ बनाने के साथ ही ग्राम्य विकास, नि:शुल्क राशन वितरण, एक्सप्रेस वे का निर्माण सहित शिक्षा, स्वास्थ्य, रोजगार के क्षेत्र तथा किसान व गरीब कल्याण में विभिन्न अभूतपूर्व कार्य किए।#योगीसरकार2_के_100दिन pic.twitter.com/BC6AhPlWTw
— Saurabh Singh (@SaurabhSingh) July 4, 2022
उत्तर प्रदेश बन रहा 'एक्सप्रेस प्रदेश'
सेवा, सुरक्षा और सुशासन के लिए समर्पित 100 दिन
यमुना एक्सप्रेस-वे औद्योगिक विकास प्राधिकरण क्षेत्र में मेडिकल डिवाइस पार्क की स्थापना#योगीसरकार2_के_100दिन pic.twitter.com/1LY1Bl0T5J
— Rishikesh Updhyay (@Rishikeshbjp1) July 6, 2022
ग्रामीण विकास को गति दे रहा है, ग्राम्य विकास विभाग, उत्तर प्रदेश
विगत 5 वर्षों में मनरेगा के अंतर्गत प्रदेश में…
☑️ 3.98 करोड़ श्रमिकों को मिला रोजगार
☑️ 1.40 करोड़ महिला श्रमिक की रही भागीदारी
☑️ 135.37 करोड़ मानव दिवस का सृजन pic.twitter.com/0L9ZasGiiH
— Keshav Prasad Maurya (@kpmaurya1) June 30, 2022
ग्राम्य विकास विभाग, उत्तर प्रदेश द्वारा आजादी के अमृत महोत्सव के तहत अमृत सरोवरों का किया जा रहा है निर्माण
☑️ प्रदेश की कुल 58,189 ग्राम पंचायत चयनित
☑️ लगभग 1.20 लाख अमृत सरोवरों का होगा निर्माण
☑️ प्रत्येक ग्राम पंचायत में बनाए जाएंगे 2 अमृत सरोवर pic.twitter.com/ZSkwT0Se25
— Keshav Prasad Maurya (@kpmaurya1) June 15, 2022