
-भारतीयदलः क्वार्टर्फाइनल्-क्रीडायाः दौडं कुर्वन् अस्ति
अम्स्टेलवीन् । भारतीयमहिलाहॉकीदलस्य पूलबी-क्रीडायां न्यूजीलैण्ड्-देशस्य विरुद्धं ४-३ इति स्कोरेन पराजयः अभवत् । परन्तु भारतीयदलम् अद्यापि क्वार्टर्-फायनल्-क्रीडायां स्थानं प्राप्तुं दौडं कुर्वन् अस्ति यतः सः पूले तृतीयस्थानं प्राप्तवान् । अन्तिमाष्टसु स्थानं प्राप्तुं भारतं स्पेनदेशस्य वा कोरियादेशस्य वा सामना करिष्यति २०२२ तमस्य वर्षस्य जुलैमासस्य १० दिनाङ्के ।
FIH महिला हॉकी विश्व कप 2022 अपडेट:
कड़े मुकाबले में टीम इंडिया न्यूजीलैंड से 3-4 से हार गई।#INDvNZL@TheHockeyIndia pic.twitter.com/q51hb0rFEY
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
न्यूजीलैण्ड्-देशस्य विरुद्धे क्रीडने भारतस्य कृते वन्दना कटरिया (४’), लालरेमसियामी (४४’) गुर्जितकौर (५९’) च गोलानि कृतवन्तः । भारतीयदलः आक्रामकरूपेण क्रीडायाः आरम्भं कृत्वा क्रीडायाः आरम्भिकनिमेषेषु प्रतिद्वन्द्वीनां उपरि दबावं कृतवान् । चतुर्थे मिनिट् मध्ये लालरेमसियामी वृत्तस्य धारात् शानदारं पासं दत्तवान् तथा च वन्दना कटरिया कन्दुकं गोलस्तम्भे मुद्गरेण कृत्वा भारतं १-० अग्रतां प्राप्तवती। मैचस्य १२ तमे मिनिट् मध्ये ओलिविया मेरी किवी-दलस्य कृते गोलम् अकरोत् ।
FIH Women’s Hockey World Cup 2022: New Zealand and Argentina Top Pools; England and Spain Finish Second; India and Korea in Crossover Matches https://t.co/G3iXjLiG5g
— Our Info (@OurInfo) July 8, 2022
द्वितीयचतुर्थांशस्य प्रारम्भिकनिमेषेषु भारतीयाः गोलस्य अवसरं गृहीतवन्तः । भारतीयदलस्य १८ तमे मिनिट् मध्ये पेनाल्टी-कोर्नर् प्राप्तम्, तथापि डीप् ग्रेस् एक्का तत् परिवर्तयितुं न शक्तवान् । भारतीयमहिलहॉकीदलं द्वितीयत्रिमासिकस्य अधिकांशं भागं आक्रामकं एव आसीत् किन्तु न्यूजीलैण्डस्य रक्षा-एककं परिश्रमं कृत्वा स्वविरोधिनां दूरं कृतवान् । परन्तु २९ तमे मिनिट् मध्ये टेस्सा जोप् गोलं कृत्वा न्यूजीलैण्ड् २-१ अग्रतां प्राप्तवती ।
Women's Hockey World Cup 2022: India lose to New Zealand 3-4 in third Pool B match, fail to qualify for quarterfinal.#hockeyindia #World #womenhockeyworldcup pic.twitter.com/fZzcnBIYRT
— The Public News 24 (@thepublicnews24) July 7, 2022
ततः न्यूजीलैण्ड्-देशः गतिं गृहीत्वा तृतीय-चतुर्थांशस्य उद्घाटन-निमेषेषु पृष्ठतः पृष्ठतः पेनाल्टी-कोणान् अर्जितवान् । ३२ तमे मिनिट् मध्ये फ्रांसिस् डेविस् द्वितीयं पेनाल्टी-कोर्नरं परिवर्त्य कीवी-दलस्य ३-१ अग्रतां प्राप्तवती । भारतीयाः ४३ तमे मिनिट् मध्ये पेनाल्टी-कोर्नरं प्राप्तवन्तः परन्तु ते अवसरं चूकितवन्तः । परन्तु सुशीला चनुः ४४ तमे मिनिट् मध्ये लालरेम्सियामी इत्यस्मै उत्तमं पासं दत्तवती, यत् सा परिवर्त्य ३-२ इति स्कोरं कृतवान् ।
News Flash: India go down to New Zealand 3-4 in their pool match of Women's Hockey World Cup.
👉 India finished at 3rd spot (2 points from 2 draws) in Pool B behind Kiwis & England.
👉 India will get another shot to qualify for QF via crossover match against Spain/South Korea. pic.twitter.com/isaIdKs8ca— India_AllSports (@India_AllSports) July 7, 2022
अन्तिमचतुर्थांशस्य आरम्भिकनिमेषेषु भारतीयदलं पेनाल्टीकोर्नरं अर्जितवान्, परन्तु एक्का पुनः एकवारं असफलः अभवत् । भारतेन ४७ तमे मिनिट् मध्ये पेनाल्टी-कोण-प्रहारः कृतः, परन्तु कीवी-दलस्य पुनः एकवारं बलिष्ठता अभवत् । सुशीला दक्षिणपार्श्वतः एकः तेजस्वी क्रॉस् मारितवान् परन्तु मोनिका कन्दुकं गोलमध्ये प्राप्तुं न शक्नोति स्म। परन्तु ५४ तमे मिनिट् मध्ये ओलिविया मारी पेनाल्टी कोणेन गोलं कृत्वा न्यूजीलैण्ड् ४-२ अग्रतां प्राप्तवती ।
NZ directly into Qts. India failed in the PC department. 1 out of 15 is worrisome. However, sure Ind will make heads turn in the coming days. If they can play the way they did today, India is in the medal contention. India 3rd in the pool, pips China to 4th place. India 3 NZ 4.
— stick2hockey.com (@indianhockey) July 7, 2022
भारतीयाः सशक्तयुद्धेन निरन्तरं कृतवन्तः, गुर्जितकौरः ५९ तमे मिनिट् मध्ये पेनाल्टीकोर्नरं परिवर्त्य स्कोरः ४-३ इति कृतवान् । अस्य मेलस्य अन्तिमे निमेषे भारतं कतिपयानि पेनाल्टी-कोर्नर्-विजेतानि, परन्तु सफलतां न प्राप्तवती । अन्ते न्यूजीलैण्ड्-देशः ४-३ इति स्कोरेन विजयं प्राप्तवान् ।
FIH Women’s World Cup: India beat New Zealand 4-3, now Indian team will have to play crossover matches https://t.co/CqpXCj89MV
— Granthshala India (@Granthshalaind) July 7, 2022