श्रीनगरम्। जम्मू-कश्मीरस्य अमरनाथस्य पवित्रगुहायाः समीपे मेघविस्फोटस्य कारणेन आकस्मिकजलप्रलयेन अटन्तः न्यूनातिन्यूनं १५,००० तीर्थयात्रिकाः अत्रत्यां निम्नमूलाधारशिबिरं पञ्जतारणीं प्रति स्थानान्तरिताः। आईटीबीपी प्रवक्ता उक्तवान् यत् आईटीबीपी इत्यनेन पवित्रगुहायाः अधः भागात् पञ्जतार्णीपर्यन्तं मार्गे संलग्नानाम् दलानाम् संख्या अपि वर्धिता अस्ति।
#JammuKashmir बीएसएफ के हमहमा परिसर हेलीपैड पर घायल व्यक्तियों के लिए बीएसएफ के जवान सभी आवश्यक रसद के साथ तैयार हैं। अभी तक 9 शवों को एमआई-17 हेलिकॉप्टर से एयरलिफ्ट कर श्रीनगर ले जाया गया है।#AmarnathYatra#AmarnathCaveCloudBurst #BSF pic.twitter.com/Jahd4xDjQ0
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
दक्षिणकश्मीरस्य अमरनाथस्य गुहामन्दिरस्य समीपे आकस्मिकजलप्रलयेन पञ्चदश जनाः प्राणान् त्यक्तवन्तः, तंबूषु सामुदायिकपाकशालासु च जलप्लावनं जातम्। उल्लेखिततम् यत् ३० जून दिनांके आरंभितअमरनाथ यात्रा दुःखदघटनायाः अनन्तरं स्थगितम् अस्ति, उद्धारकार्यक्रमस्य समाप्तेः अनन्तरं पुनः आरम्भस्य निर्णयः भविष्यति।
चिनार कोर कमांडर लेफ्टिनेंट जनरल एडीएस औजला अमरनाथ गुफा के करीब बादल फटने वाले स्थल पर पहुंचे। वहां उन्होंने राहत एवं बचाव अभियान का निरीक्षण किया।#AmarnathYatra #AmarnathCaveCloudBurst #ChinarCorps pic.twitter.com/TJVqCAFXIv
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
इति ते अवदन् गत सायंकाले जलप्रलयेन पवित्रगुहाक्षेत्रस्य समीपे अटन्तः अधिकांशयात्रिकाः पञ्जतार्णीनगरं स्थानान्तरिताः सन्ति। निकासी कार्य ३.३८ प्रातः यावत् चलति स्म। भारत-तिब्बतसीमापुलिसस्य प्रवक्ता उक्तवान् यत् मार्गे यात्रिकाः न सन्ति। एतावता प्रायः १५,००० जनाः सुरक्षितस्थानं प्रति निष्कासिताः सन्ति । बीएसएफ-प्रवक्ता उक्तवान् यत् अर्धसैनिकबलस्य वैद्याः चिकित्साकर्मचारिणश्च जलप्रलयेन नव गम्भीररूपेण घातितानां रोगिणां चिकित्सां कृतवन्तः। ते न्यूनोच्चतायां नीलग्रथ-आधारशिबिरं प्रति स्थानान्तरिताः इति सः अवदत्।
A Pilgrim rescued near the holy cave#AmarnathCloudburst pic.twitter.com/TxwbC2yrHr
— DD News (@DDNewslive) July 9, 2022
पवित्रगुहातः आगच्छन्तानाम् तीर्थयात्रिकाणां सहायार्थं नीलग्रथ-हेलिपैड्-स्थले बीएसएफ-दलस्य लघु-दलम् अपि नियोजितम् अस्ति । सः अवदत् यत् शुक्रवासरे रात्रौ पञ्जतार्णी-नगरे स्थापिते बीएसएफ-शिबिरे प्रायः १५० यात्रिकाः निवसन्ति स्म, शनिवासरे प्रातःकाले १५ रोगिणः विमानेन बालताल-नगरं प्रेषिताः।
#Shocking the news of many devotees being injured due to #AmarnathCloudburst is extremely painful.
My deepest condolences 🙏 to the bereaved family.
I pray to Mahadev for safety of all devotees. 🙏
Rescue operation by #BSF #CRPF, #ITBP, #NDRF, #SDRF on अमरनाथ गुफा pic.twitter.com/ahOPzKr1n6— Jyoti Singh (@Jyoti789Singh) July 9, 2022