लन्दन:। ब्रिटेनस्य पूर्ववित्तमन्त्री ऋषिसुनक् शुक्रवासरे औपचारिकरूपेण बोरिस् जॉन्सन् इत्यस्य स्थाने कन्जर्वटिवपक्षस्य नूतननेता भाविप्रधानमन्त्री च भवितुं स्वस्य उम्मीदवारीं प्रस्तौति। इन्फोसिस् इत्यस्य सहसंस्थापकस्य नारायणमूर्तिः, १० डाउनिंग् स्ट्रीट् इत्यत्र स्थितस्य ४२ वर्षीयस्य ब्रिटिशसांसदस्य सुनकस्य च जामाता चिरकालात् जॉन्सनस्य सम्भाव्य उत्तराधिकारी इति दृश्यते।
Rishi Sunak tanding kerusi PM Britain ganti Boris Johnson https://t.co/CatFGA6SpA
— AGENDA DAILY (@agendadaily) July 9, 2022
अस्मिन् सप्ताहे पूर्वं जॉन्सनस्य मन्त्रिमण्डलात् राजीनामा दत्तः ब्रिटिशभारतीयमन्त्री शीर्षस्थाने स्थितः टोरी-पक्षस्य नेता आसीत् यः अद्यापि नेतृत्वस्य उम्मीदवारी न प्रस्तौति स्म। स्वस्य अभियानस्य आरम्भं कुर्वन् सः सामाजिकमाध्यमेषु एकस्मिन् भिडियोमध्ये अवदत् यत् “एतत् क्षणं गृहीत्वा सम्यक् निर्णयं कर्तव्यम्” इति।
Who is Rishi Sunak of Indian origin, who submitted his claim for the post of PM of Britain
#BorisJohnson #Britain #BritishGovt #RishiSunakhttps://t.co/JuAoUIaj7d— News8Plus (@news8_plus) July 9, 2022
इन्फोसिस् इत्यस्य सहसंस्थापकस्य नारायणमूर्ति इत्यस्य जामाता, १० डाउनिंग् स्ट्रीट् इत्यत्र ब्रिटिशसांसदः च ४२ वर्षीयः सुनकः दीर्घकालं यावत् जॉन्सन् इत्यस्य सम्भाव्यः उत्तराधिकारी इति दृश्यते, तस्य मनसि कन्जर्वटिवपक्षस्य विशालः वर्गः आकृष्टः इति मन्यते। समर्थनं सङ्गृहीतवान् अस्ति।
Rishi Sunak of Indian origin going to be the next PM of Britain said this big thing by releasing the video – क्या ब्रिटेन के अगले पीएम होने जा रहे हैं भारतीय मूल के ऋषि सुनक https://t.co/1zCW832ogN
— Himanshu Singh (@newsup2020) July 9, 2022
अस्माभिः एतत् सुनिश्चितं कर्तव्यं यत् एतत् ब्रिटिशभारतीयकथायाः अन्तः न भवति इति सः गतसप्ताहे अवदत्। अधिकं प्राप्तुं शक्नुमः। अहं च भविष्यस्य विषये यथार्थतया उत्साहितः अस्मि। सः पृष्टः यत् सः ब्रिटेनस्य प्रथमः भारतीयमूलस्य प्रधानमन्त्री भविष्यति वा इति, यस्मै सः एतत् अवदत्।
I’m standing to be the next leader of the Conservative Party and your Prime Minister.
Let’s restore trust, rebuild the economy and reunite the country. #Ready4Rishi
Sign up 👉 https://t.co/KKucZTV7N1 pic.twitter.com/LldqjLRSgF
— Ready For Rishi (@RishiSunak) July 8, 2022