
गुवाहाटी । असम-देशे शुक्रवासरे जलप्रलयस्य स्थितिः गम्भीरा एव अभवत् यतः केचन नूतनाः क्षेत्राणि जलप्लाविताः अभवन्, त्रयः अपि जनाः मृताः। राज्ये १४जिले, २८ राजस्ववृत्ताः ६२० ग्रामाः च जलप्रलयस्य ग्रस्ताः सन्ति । १७३ राहतशिबिरेषु ७५,००० तः अधिकाः जनाः आश्रयं गृहीतवन्तः । एषा सूचना आधिकारिकबुलेटिनमध्ये दत्ता आसीत्।
#OutlookMagazine new issue | This year, the #AssamFloods have affected over 32 million people and left around 180 dead.
The calamity has raised various questions, especially about big dam projects.
✍️@mayankjparichhahttps://t.co/PTJzV6yioD
— Outlook Magazine (@Outlookindia) July 9, 2022
एतदतिरिक्तं जलप्रलयेन प्रभावितानां जनानां संख्या अपि किञ्चित् वर्धिता अस्ति । असमराज्य आपदा प्रबन्धन प्राधिकरण (ASDMA) इत्यस्य दैनिकप्रतिवेदनानुसारं जलप्रलयेन बालकसहितौ द्वौ जनाः मृतौ, अपरः व्यक्तिः भूस्खलनेन मृतः। एतेन सह अस्मिन् वर्षे राज्ये जलप्रलयेन मृतानां संख्या १९० अभवत् । गुरुवासरात् आरभ्य राज्ये जलप्रलयग्रस्तमण्डलानां संख्यायां द्वयोः वृद्धिः अभवत्।, काचार, चिरांग, डिब्रूगढ़, दीमा हसाओ, गोलाघाट, हैलाकाण्डी, होजाई, कामरूप, करीमगंज, मोरिगांव व नागांव जिले प्रभावितः अभवत् ।
Assam Flood Toll Mounts to 190, New Areas Inundated https://t.co/mLY8YD1V1D
— india Exam – indExam.in (@indiaExam12) July 8, 2022
एएसडीएमए-बुलेटिन-पत्रिकायां उक्तं यत् ८,८८,१७७ जनाः जलप्रलयेन प्रभाविताः सन्ति, राज्यस्य काचार-मण्डलं तु सर्वाधिकं प्रभावितं भवति यतः अत्र ५.६३ लक्षाधिकाः जनाः दुःखिताः सन्ति। राज्ये १७३ राहतशिबिरेषु ७५ सहस्राधिकाः जनाः आश्रयं गृहीतवन्तः, अन्ये १९ राहतवितरणकेन्द्राणि अपि कार्यरताः सन्ति।
Assam flood: Centre, state working jointly to reduce people’s miseries, says Modi | India News https://t.co/veUgORd7lk
— Swatantr11 News (@Swatantr11News) July 8, 2022