
नवदेहली। भारतस्य रक्षाक्षेत्रं निरन्तरं आत्मनिर्भरं भवति। अस्मिन् वित्तीयवर्षे ये रक्षानिर्यातस्य आँकडानि आगतानि ते दर्शयन्ति यत् भारतं रक्षाक्षेत्रे कियत् शीघ्रं प्रगतिम् करोति। २०२१-२२ वर्षस्य आँकडानि दर्शयन्ति यत् भारतेन रक्षानिर्यातस्य दृष्ट्या १३ सहस्रकोटिरूप्यकाणां आकङ्क्षा स्पृष्टा।
India’s defense exports reach a record 13,000 crore rupees, America has the highest defense export https://t.co/AILQ5kbGCv
— Finax News (@finaxnewshindi) July 9, 2022
२०२०-२१ तमस्य वर्षस्य आँकडानां तुलने ५४.४ प्रतिशतं महती वृद्धिः अभवत् । परन्तु भारतस्य सफलतायाः ७० प्रतिशतं भागं निजीक्षेत्रं भवति । अर्थात् कुलनिर्यासे निजीक्षेत्रस्य भागः ७० प्रतिशतं भवति । भारतेन अधिकतया अमेरिका, फिलिपिन्स, आफ्रिका, दक्षिणपूर्व एशिया, मध्यपूर्वदेशेभ्यः स्वस्य रक्षापदार्थाः विक्रीताः। २०२०-२१ वर्षे भारतस्य रक्षानिर्यातः ८ सहस्रं ४३४ कोटिः आसीत्, २०१९-२० तमे वर्षे तु ९ सहस्रं ११५ कोटिः अभवत् । यत्र २०१५-१६ तमे वर्षे एतत् आकङ्कणं केवलं २०५९ कोटिरूप्यकाणि एव प्राप्तवान् आसीत् । परन्तु अस्मिन् समये प्रकरणं १३ सहस्रकोटिपर्यन्तं प्राप्तम्, यत् महती उपलब्धिः अस्ति।
India's Defence Exports 🇮🇳
2015-16 : 2,059 crore
2019-20 : 9,115 crore
2020-21 : 8,434 crore
2021-22 : 13,000+ croreHighest recorded defense exports ever from India in 2021-22.
— PRIYANSHU (@Priyanshu1590) July 9, 2022
पञ्चवर्षेषु निर्यातस्य वृद्धिः ८ गुणा अभवत्
विगतपञ्चवर्षाणां आँकडानि दृष्ट्वा भारतेन रक्षानिर्यासे अष्टगुणा उच्छ्वासः कृतः। कोविड्-कारणात् गत-वर्षद्वयं किञ्चित् रूक्षं स्यात्, परन्तु तदपि वयं उत्तमं कुर्मः | एतत् कारणं यत् रक्षामन्त्री राजनाथसिंहः सोमवासरे निजीक्षेत्रस्य कम्पनीं सार्वजनिकक्षेत्रस्य कम्पनीं च पुरस्कारं दास्यति।
Defense Exports: India did defense exports worth Rs 13,000 crore in 2021-22, increased 8 times in 5 years https://t.co/LZ8XMU05kq
— Fast News World (@FastNewsWorld2) July 9, 2022
७५ तः अधिकेभ्यः देशेभ्यः शस्त्रविक्रयणं कुर्वन् भारतम्
अद्य भारतं विश्वस्य ७५ तः अधिकेभ्यः देशेभ्यः मेड इन इण्डिया शस्त्राणि विक्रयति । एकः समयः आसीत् यदा भारतस्य ललाटे शीर्ष-आयातकस्य टैगः स्थापितः आसीत्, अद्य भारतं शीर्ष-निर्यातकत्वं प्रति गच्छति। परन्तु भारतम् अत्र न स्थगयिष्यति, परन्तु २०४७ तमवर्षपर्यन्तं भारतं स्वस्य रक्षानिर्यातस्य २० गुणाधिकं वर्धयितुं गच्छति। एतदर्थं विजन २०४७ अन्तर्गतं रक्षामन्त्री राजनाथसिंहस्य अध्यक्षतायां शुक्रवासरे एकः समागमः अभवत्, यस्मिन् रक्षाक्षेत्रे ४५ सहस्राणि सूक्ष्म-लघु-मध्यम-कम्पनयः कथं संयोजयितुं शक्यते इति चर्चा अभवत् ।
. #India #Defence #Exports #Record :: India Achieves Highest Ever Defense Export Revenue https://t.co/OjRQQHhKP4 pic.twitter.com/RhImlzh0at
— DefenseMirror (@DefenseMirror) July 9, 2022