
टेस्ला-संस्थायाः मुख्याधिकारी विश्वस्य सर्वाधिकधनवान् च एलोन् मस्कः ट्विटर-क्रय-सौदां रद्दं कृतवान् । ४४ अरब डॉलर (३.३७ लक्षकोटिरूप्यकाणि) मूल्यस्य सौदान्तरं कृत्वा मस्कः अवदत् – कम्पनी स्वस्य मञ्चे नकली अथवा नकली ट्विटर खाताभिः सम्बद्धानि आँकडानि प्रदातुं असफलतां प्राप्तवती अस्ति।
BREAKING: Elon Musk has said he is terminating his $44bn deal to buy Twitter.https://t.co/PAiZ4D1jU3
📺 Sky 501, Virgin 602, Freeview 233 and YouTube pic.twitter.com/YmPQwAzMjR
— Sky News (@SkyNews) July 8, 2022
उल्लेखनीयं यत् केवलं गतमासे एव सः मस्कं धमकीम् अददात् यत् यदि एतत् सिद्धं न भवति यत् कुल-ट्विट्टर्-उपयोक्तृणां ५% तः न्यूनानां स्पैम-खातानि सन्ति तर्हि सः सौदान् निवृत्तं करिष्यति इति। मस्कस्य वकिलः अवदत् यत् ट्विट्टर्-मञ्चे नकली-अथवा स्पैम-खातानां विषये सूचनाः प्राप्ताः, यस्याः उत्तरं न दत्तम् अथवा अङ्गीकृतम्।
#BREAKING: Elon Musk ‘Terminating’ Deal To Buy Twitter—Platform Plans Legal Action https://t.co/uLyVx0U2dB pic.twitter.com/btTJVDtpMD
— Forbes (@Forbes) July 8, 2022
ट्विटर इत्यनेन सम्झौतेः नियमानाम् उल्लङ्घनं कृत्वा मिथ्यासूचनाः प्रदत्ताः। तस्मिन् एव काले ट्विट्टर् बोर्डस्य अध्यक्षः ब्रेट् टायलो इत्यनेन उक्तं यत् वयं सम्झौतां कार्यान्वितुं न्यायालयं गमिष्यामः। मस्क इत्यनेन सौदान् रद्दीकृत्य ट्विट्टर्-शेयर-मध्ये ६% न्यूनता अभवत् ।
MUSK BAILS ON TWITTER DEAL: Elon Musk is terminating his $44 billion deal to buy Twitter, according to a new Securities and Exchange Commission filing. @RebeccaJarvis reports. https://t.co/V3mkMOqF3i pic.twitter.com/qW7BEwb6J1
— World News Tonight (@ABCWorldNews) July 8, 2022
एलोन् मस्क इत्यस्य शर्तः आसीत् यत् ट्विट्टर् इत्यनेन स्वस्य मञ्चात् स्पैम तथा नकली खाताः ५% तः न्यूनाः न्यूनीकर्तव्याः इति। ट्विट्टर् इत्यनेन तु प्रतिदिनं १० लक्षं स्पैम खातानि विलोप्यते इति उक्तम् आसीत् । मस्कः मासान् यावत् शिकायतुं प्रवृत्तः आसीत् यत् ट्विट्टर् इत्यनेन उपयोक्तृवर्गे समाविष्टानां एतेषां खातानां संख्या न्यूनतया निवेदयति इति।
Turns out Elon Musk doesn't want to buy Twitter anymore. And it looks like Twitter is taking him to court to push the deal through. @rinsana explains just what is going on. pic.twitter.com/SG5ZC59aoh
— NOW Tonight with Joshua Johnson (@NBCNOWTonight) July 9, 2022
परन्तु कम्पनी मस्कस्य दावान् अङ्गीकृतवती यत् नकलीलेखानां संख्या कुलप्रयोक्तृणां संख्यायाः ५% तः न्यूना अस्ति इति। मस्क इत्यस्य मतं यत् ट्विट्टर् इत्यत्र स्पैम-खातानां संख्या ५% अधिका अस्ति ।
Elon Musk's $44 billion deal to buy Twitter is now in serious doubt, according to the Washington Post, which reported the billionaire's team could pursue a massive change in strategy amid concerns about spam and fake accounts. pic.twitter.com/YehQUPqBeo
— Forbes (@Forbes) July 8, 2022
ट्विटर-मस्कयोः मध्ये क्रयणसमझौतानुसारं यदि एषः सौदाः रद्दः भवति तर्हि मस्कं शर्तानाम् अन्तर्गतं १ अर्ब डॉलरस्य विच्छेदशुल्कं दातव्यं भविष्यति। परन्तु मस्कः केवलं विच्छेदशुल्कं दत्त्वा पलायितुं न शक्नोति। अनुबंधे एकः प्रावधानः अन्तर्भवति यत् मस्कं सौदान् पूर्णं कर्तुं बाध्यं कर्तुं शक्नोति। अस्य अर्थः अस्ति यत् मस्क-ट्विट्टर्-योः इदानीं दीर्घकालं यावत् कानूनीयुद्धं भवितुम् अर्हति ।
Elon Musk is bailing on his $44 billion deal to buy Twitter, claiming the company was in “material breach” of their agreement because they made “false and misleading” statements during negotiations. pic.twitter.com/lNhJUrxvtw
— CBS Evening News (@CBSEveningNews) July 8, 2022
Tonight in two sentences, via CNN's homepage headline: "Musk tells Twitter he wants out of deal to buy it. Twitter says it will force him to close the sale" pic.twitter.com/LXSsWOTUoe
— Brian Stelter (@brianstelter) July 8, 2022