जिनेवा। विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकः टेड्रोस् अधानोम घेब्रेयसस् इत्यनेन उक्तं यत्, भारतादिषु देशेषु कोरोनावायरसस्य ओमाइक्रोन् वेरिएण्ट् इत्यस्य नूतनं उप-परिवर्तनं बीए.२.७५ इति ज्ञातम् अस्ति, यस्मिन् विश्वस्वास्थ्यसङ्गठनस्य दृष्टिः अस्ति।
#CoronaUpdate: टला नहीं कोरोना का खतरा, मुसीबत बन सकता है है #Omicron का नया सब-वैरिएंट BA.2.75#CoronaVirus #Covid19 #OmicronSubvariants
ताजा अपडेट के लिए जुड़िए: https://t.co/ns4BKEEozN pic.twitter.com/O7VAkmaiVW
— editorji हिंदी (@editorjihindi) July 7, 2022
टेड्रोस अदनोम घेब्रेयसस अस्मिन् सप्ताहे एकस्मिन् प्रेस-समारोहे अवदत् यत्, “विगतसप्ताहद्वये विश्वव्यापीरूपेण कोविड्-१९-रोगस्य निवेदितप्रकरणेषु प्रायः ३० प्रतिशतं वृद्धिः अभवत् डब्ल्यूएचओ-उपक्षेत्रेषु ६ मध्ये चत्वारि गतसप्ताहे प्रकरणानाम् वृद्धिः अभवत् । इजरायलवैज्ञानिकैः नूतनं ओमाइक्रोन् उपरूपं ध्वजं कृत्वा डब्लूएचओ मुख्यवैज्ञानिकः सौम्या स्वामीनाथन् उक्तवान् यत् बीए.2.75 उपरूपं “प्रथमं भारते ततः अन्येभ्यः प्रायः १० देशेभ्यः प्रतिवेदितम्” इति।
Covid-19 fourth wave threat! BA.2.75 Omicron sub-variant found in India, says WHO
Download #PublicVibe For more Updates: https://t.co/r1qNdjMnIX#Covid19 #Omicron #SubVariant #India #WHO pic.twitter.com/xhtZJLdLCC— PublicVibe (@PublicVibe) July 7, 2022
बीए.२.७५ इति बीए.२ वेरिएण्ट् इत्यस्य द्वितीयपीढी अस्ति तथा च भारते अद्यतनकाले कोविड-१९-रोगस्य संख्यायां वर्धनस्य कारणत्वेन उद्धृतम् अस्ति। एतावता १० राज्येषु BA.2.75 वेरिएण्ट् इत्यस्य पुष्टिः कृता अस्ति यस्मिन् दिल्ली, महाराष्ट्र च अपि अन्तर्भवति। एषः प्रकारः एतावता निर्गतेभ्यः सर्वेभ्यः प्रकारेभ्यः सर्वथा भिन्नः अस्ति । परन्तु अस्य विविधतायाः तीव्रताविषये किमपि निष्कर्षं प्राप्तुं अद्यापि पर्याप्तं दत्तांशं नास्ति ।
Omicron BA 2.75 coming to EVERY school and workplace very soon pic.twitter.com/Te4e3oxtVg
— Big Birdie TikTok Correspondent 💚😎 (@bigtesta) July 6, 2022
संक्रामकरोगविशेषज्ञः डॉ. ईश्वर गिलादा अवदत् यत्, “अधुना अस्माकं कृते नूतनः रूपान्तरः कियत् गम्भीरः संक्रामकः वा इति कल्पना नास्ति। भारते तस्य प्रकरणानाम् अवलोकनेन इदं प्रतीयते यत् एषः प्रकारः मृदुः अस्ति किन्तु केषाञ्चन प्रकरणानाम् अवलोकनेन एतस्य पुष्टिः कर्तुं न शक्यते।
New Covid Omicron sub-variant detected in India, WHO reports
Track latest news updates here https://t.co/7sBAexu4yU pic.twitter.com/pZWyhRVMpT
— Economic Times (@EconomicTimes) July 7, 2022
स्वामीनाथन् उक्तवान् यत् एतत् रूपान्तरं पूर्वरूपात् भिन्नं प्रतीयते तथा च अजोडत् यत् एतत् गम्भीरं संक्रमणं जनयितुं शक्नोति वा इति अद्यापि वक्तुं कठिनम् अस्ति। परन्तु तेषां मतं यत् “अस्मिन् उप परिवर्तने स्पाइक प्रोटीनस्य ग्राहक बन्धन क्षेत्रे कतिपयानि उत्परिवर्तनानि सन्ति” इति । अतः स्पष्टतया एषः विषाणुः महत्त्वपूर्णः भागः अस्ति यः मानवग्राहके संलग्नः भवति। अतः अस्माभिः तस्मिन् दृष्टिः स्थापनीयम्” इति ।
.@doctorsoumya explains what we know about the emergence of a potential Omicron sub-variant [referred as BA.2.75] ⬇️#COVID19 pic.twitter.com/Eoinq7hEux
— World Health Organization (WHO) (@WHO) July 5, 2022
डॉ. गिलादा अवदत् यत् अधुना सर्वे अपेक्षां कुर्वन्ति यत् कोविड्-१९-रोगः स्थानिकः भविष्यति। “सर्वः तत् स्थानिकत्वेन द्रष्टुं प्रतीक्षां कुर्वन्ति । अन्येषां देशानाम् अपेक्षया वयं भारते प्रकरणानाम् वृद्धिं न पश्यामः यत्र जनसंख्या अतीव न्यूना अस्ति। दक्षिणपूर्व एशियाक्षेत्रे जूनमासस्य आरम्भात् प्रकरणानाम् वृद्धिः दृश्यते । अत्र १,५७,००० तः अधिकाः नूतनाः प्रकरणाः प्राप्ताः, यत् गतसप्ताहस्य अपेक्षया २० प्रतिशतं अधिकम् अस्ति । भारते सर्वाधिकं नूतनाः प्रकरणाः (१,१२,४५६ नूतनाः), तदनन्तरं थाईलैण्डदेशे (१५,९५० नूतनाः प्रकरणाः) बाङ्गलादेशे (१३,५१६ नूतनाः प्रकरणाः) च अभवन्।
New data from B.C.'s Centre for Disease Control shows a third Omicron wave is sweeping through B.C. Justin McElroy has the details pic.twitter.com/9NKqzBGpjD
— CBC British Columbia (@cbcnewsbc) July 8, 2022
सः अवदत् यत्, “अद्य अस्माकं मानसिकता एतादृशी अभवत् यत् नूतनरूपस्य आविष्कारमात्रेण सर्वे तस्य विषये ज्ञातुम् इच्छन्ति” इति । डॉ. गिलादा उक्तवान् यत्, “भारते केवलं रोगप्रतिरोधकशक्तिं वर्धयितुं एव ध्यानं दातव्यम्” इति । सः अवदत् यत् कोविड्-सम्बद्धेषु अद्यतन-मृत्युषु केवलं वृद्धाः वा जनाः वा येषां अनेकाः रोगाः आसन्, ते एव अत्र सम्मिलिताः सन्ति । सः अवदत् यत्, “एकः रोगी यः मृतः सः अपि एच.आई.वी., क्षयरोगः च आसीत् । अत एव अस्माभिः तेषां रोगप्रतिरोधकशक्तिः अपि वर्धनीया” इति ।