
सर्बियादेशस्य पौराणिकः टेनिसक्रीडकः नोवाक् जोकोविच् विम्बल्डन् ओपन-क्रीडायाम् पुरुष-एकल-क्रीडायाः अन्तिम-क्रीडायां ब्रिटेन-देशस्य कैमरन् नोरी-इत्यस्य पराजयं कृतवान् । गतवर्षस्य उपविजेता षड्वारं विम्बल्डनविजेता च जोकोविच् अष्टमवारं अन्तिमपक्षे स्वस्थानं कृतवान्। सः चतुर्सेट्-क्रीडायां कैमरन् नोरी-इत्येतत् २-६, ६-३, ६-२, ६-४ इति स्कोरेन पराजितवान् । एतेन विजयेन जोकोविच् स्विस-देशस्य महान् टेनिस-क्रीडकस्य रोजर् फेडरर् इत्यस्य अभिलेखं गृहीतवान् ।
"Outstanding Novak Djokovic, great performance overall, 32nd Grand Slam final, let’s go get that 21st Grand Slam title" – Tennis fans react as Serb reaches 8th Wimbledon final https://t.co/ezPM392P6n
— Tennis Tracker (@TrackerTennis) July 8, 2022
जोकोविच् ओपनयुगे (१९६८ तमे वर्षात्) ३२ तमे वारं ग्राण्डस्लैम्-क्रीडायाः अन्तिमपर्यन्तं प्राप्तवान् । पुरुष-एकल-क्रीडायां सः सर्वाधिकं अन्तिम-क्रीडायाः कृते सूचीयाः शीर्षस्थानं प्राप्तवान् अस्ति । जोकोविच् फेडररं अतिक्रम्य गच्छति। फेडररः ३१ वारं ग्राण्डस्लैम्-क्रीडायां पुरुष-एकल-क्रीडायाः अन्तिम-पर्यन्तं गन्तुं समर्थः अस्ति । सः चोटकारणात् चिरकालात् टेनिस-क्रीडाङ्गणात् दूरम् अस्ति ।
Wimbledon 2022 Novak Djokovic Reaches Wimbledon Final For The Eighth Time Breaks Roger Federer Big Record – Wimbledon 2022: नोवाक जोकोविच आठवीं बार विम्बलडन के फाइनल में पहुंचे, रोजर फेडरर का बड़ा रिकॉर्ड तोड़ा https://t.co/lHhqyh4kdX
— Indialive24news (@indialive24news) July 9, 2022
स्पेनदेशस्य राफेल् नाडाल् पुरुषैकलस्पर्धायाः अन्तिमपर्यन्तं सर्वाधिकं वारं जोकोविच् (३२) फेडरर् (३१) च प्राप्तवान् । नाडाल् ३० वारं ग्राण्डस्लैम्-क्रीडायाः अन्तिम-पर्यन्तं गतः अस्ति । तस्य अनन्तरं चेकोस्लोवाकियादेशस्य इवान् लेण्डर् (१९), अमेरिकादेशस्य पीट् सम्प्रास् (१८) च सन्ति । इवान् लेण्डल् १९९२ तमे वर्षे अमेरिकीनागरिकतां प्राप्तवान् ।
Novak Djokovic reaches his eighth Wimbledon final https://t.co/IQ8itn8ZGf
— abhay kumar (@jeguru1) July 8, 2022
जोकोविच्, किर्गिओस् च अन्तिमपक्षे भविष्यति
रविवासरे (१० जुलै) अन्तिमपक्षे जोकोविच् आस्ट्रेलियादेशस्य निक किर्गिओस् इत्यनेन सह सामना करिष्यति। नोरी शुक्रवासरे जोकोविच् इत्यस्मै प्रारम्भिकप्रहारं दत्तवान्। सः प्रथमं सेट् २-६ इति स्कोरेन जित्वा अभवत् । ततः जोकोविच् पुनः आगतः । सः तेजस्वी प्रदर्शनं कृत्वा पङ्क्तिबद्धरूपेण त्रीणि सेट् जित्वा । प्रथमसेट्-पश्चात् नोरी लय-मध्ये न आसीत् इति भासते स्म । तस्य प्रदर्शने स्थिरतायाः अभावः आसीत् ।
Wimbledon 2022: Novak Djokovic reaches Grand Slam final https://t.co/cQLtiGGTk8
— News Daily India (@NewsDailyIndia1) July 9, 2022
किर्गिओस् वाकओवरं प्राप्नोति
किर्गिओस् प्रथमवारं ग्राण्डस्लैम् इत्यस्य अन्तिमपक्षे क्रीडति। राफेल् नाडाल् सेमीफाइनल्-क्रीडायाः पूर्वं उदरस्य समस्यायाः कारणात् निवृत्तः अभवत् । नडाल् निवृत्ते सति किर्गिओस् वाक्ओवरं प्राप्नोति। उदरस्य समस्यायाः अभावेऽपि नाडाल् क्वार्टर्-फायनल्-क्रीडायां क्रीडितवान्, तस्य कठिनं विजयं च प्राप्तवान्, परन्तु सेमी-फायनल्-क्रीडायाः पूर्वं प्रतियोगितायाः बहिः गन्तुं निश्चितवान् एतेन नाडालस्य बहवः स्वप्नाः भग्नाः अभवन् ।
Cameron Norrie’s Wimbledon dream over as Novak Djokovic reaches final yet again https://t.co/rGTNk41LFl
— Tech Jaun (@techjaun) July 9, 2022
नाडाल् २३ तमेवारं ग्राण्डस्लैम्-विजेतुं न शक्नोति
नाडाल् इत्यस्य करियरस्य २३ तमे ग्राण्डस्लैम्-क्रीडायां विजयस्य अवसरः आसीत् । एतेन सह सः ग्राण्डस्लैम्-क्रीडायाः अपि करियरं सम्पन्नं कर्तुं शक्नोति स्म, परन्तु चोटः तस्य सर्वाणि स्वप्नान् नाशितवान् । २००३ तमे वर्षे पदार्पणं कृतवान् राफेल् नाडाल् स्वस्य करियरस्य १६ तमे वारं चोटकारणात् ग्राण्डस्लैम्-क्रीडायाः बहिः अस्ति । ११ वारं सः चोटकारणात् आयोजनस्य भागः भवितुम् न शक्तवान्, पञ्चवारं चोटकारणात् प्रतियोगितायाः बहिः भवितुम् अभवत् ।
Novak Djokovic reaches 2022 Wimbledon Final https://t.co/rdGBJ1yUSR
— The Sporting Base (@thesportingbase) July 8, 2022