चण्डीगढः। नूपुरशर्मा यः व्यक्तिः जिह्वाच्छेदनं कृतवान् तस्य कृते २ कोटिरूप्यकाणां पुरस्कारं घोषितवान् सः व्यक्तिः पुलिसैः गृहीतः। अभियुक्तः व्यक्तिः हरियाणादेशस्य नुह-नगरस्य निवासी अस्ति । प्रकरणं हरियाणादेशस्य नुह इत्यस्य विषये अस्ति, यत् दूरदर्शने वादविवादस्य समये पैगम्बरमोहम्मदस्य विषये विवादास्पदं भाषणं कृत्वा निलम्बितस्य भाजपाप्रवक्तुः नुपुरुशर्मा इत्यस्य जिह्वाम् अच्छिन्नस्य कृते द्विकोटिरूप्यकाणां पुरस्कारस्य घोषणां कृतवान् आसीत्।
Haryana News
Nuh police arrests Irshad Pradhan who threatened Nupur Sharma. pic.twitter.com/CPCvaS4uoO
— News Arena (@NewsArenaIndia) July 9, 2022
अस्मिन् विषये पुलिसेन उक्तं यत् सामाजिकमाध्यमेषु पुरस्कारस्य घोषणायाः विडियो वायरलस्य अनन्तरं गुरुवासरे पुलिसेन सलहेरीनिवासी अभियुक्तस्य इरशदप्रधानस्य विरुद्धं मुकदमा दर्जः कृतः।
Trigger Warning! Viewer Discretion Advised | Prophet remark row: Haryana man offers Rs 2 cr for slitting Nupur Sharma's tongue, police launch probe | https://t.co/lf9v65NWHH pic.twitter.com/ZyJSFeQ3hH
— Economic Times (@EconomicTimes) July 7, 2022
नुह वरिष्ठ पुलिस अधीक्षक वरुण सिंगला उक्तवान् यत् अभियुक्तः गृहीतः अस्ति, तस्य प्रश्नः क्रियते च। सोशलमीडिया इत्यत्र वायरल् कृते एकस्मिन् विडियो मध्ये स्पष्टतया दृश्यते यत् प्रधानः शर्मायाः जिह्वायां दंशितस्य कथितस्य कृते सम्पूर्णे मेवातस्य पक्षतः कस्मैचित् यूट्यूबर् इत्यस्मै पुरस्कारं प्रस्तावयति। विडियो व्यापकरूपेण साझां कृत्वा सम्पूर्णे क्षेत्रे तनावः प्रचलति स्म। विडियोमध्ये व्यक्तिः “जिह्वाम् आनय, कोटिद्वयं गृह्यताम्” इति वदति श्रूयते। एतत् कृत्वा इदानीं धनं गृह्यताम्।”
#Haryana: #Man arrested for offering Rs 2 cr reward for chopping off #NupurSharma's tonguehttps://t.co/0InOuyB93J
— DNA (@dna) July 8, 2022
तस्मिन् एव काले एसपी सिङ्गला इत्यनेन पूर्वं उक्तं यत् पुलिसस्य सोशल मीडिया सेल इत्येतत् सुनिश्चितं करोति यत् एतादृशी भड़काऊ सामग्री मण्डले न प्रसरति। एतादृशी साम्प्रदायिकसामग्रीयुक्तानि भिडियो न प्रसारयन्तु इति अस्माकं जनानां कृते आह्वानम् अस्ति इति सः अवदत्।
A man from the Muslim-majority district of Nuh in Haryana announces a bounty of Rs 2 Cr on Nupur Sharma. Police promise investigation. pic.twitter.com/IaG5SWOC2G
— Newsum (@Newsumindia) July 7, 2022