
-केसीआर इत्यनेन पूर्वमेव निर्वाचनं कृतम्, अधुना एषा भाजपायाः रणनीतिः
भाग्यनगरम् । तेलंगाना राज्ये मुख्यमंत्री के. चन्द्रशेखर राव: पुनः निर्वाचनं पूर्वं भवितुं शक्यते, एतस्य पृष्ठतः कारणं गतवारं इव भविष्यति यत् ते सत्ताविरोधिवातावरणं न्यूनीकर्तुं सफलाः भवेयुः। एतादृशी स्थितिः अधुना भारतीयजनतापक्षः काङ्ग्रेसः च अत्र स्वरणनीतिविषये पुनः एकवारं चिन्तनं आरब्धवान् अस्ति।
उल्लेखनीयं यत् सत्ताधारी टीआरएस-पक्षस्य अनन्तरं तेलङ्गाना-राज्ये काङ्ग्रेस-पक्षः द्वितीयः बृहत्तमः दलः अस्ति । काङ्ग्रेसः सामाजिकसमीकरण: च राज्ये युवा नेतृत्वे भाजपा गम्भीरतापूर्वकं गृहीत्वा। अपरपक्षे भाजपा हैदराबादनगरे राष्ट्रियकार्यकारिणीसभां कृत्वा तेलङ्गानादेशस्य राजनैतिकवातावरणं तापितवान्। तेलङ्गानादेशे सभायाः कार्यकालस्य अनुसारं आगामिवर्षस्य अन्ते निर्वाचनं भविष्यति, परन्तु चर्चा अस्ति यत् सत्ताधारी टीआरएस-मुख्यमन्त्री के. चन्द्रशेखररावः आगामिवर्षे षड्मासपूर्वं कर्णाटकस्य विधानसभानिर्वाचनेन सह तेलङ्गानानिर्वाचनमपि कर्तुं शक्नोति।
वस्तुतः तस्मिन् समये भाजपा दक्षिणे स्वस्य सत्ताधारी कर्नाटकं धारयितुं व्यस्तं भविष्यति, अतः तेलङ्गानायां तस्याः बलं किञ्चित् न्यूनं भविष्यति, यस्य लाभं केसीआर ग्रहीतुं इच्छति। एतेन कार्यविरोधी वातावरणम् अपि किञ्चित् न्यूनीकर्तुं शक्यते ।
ज्ञातव्यं यत् अन्तिमवारं केसीआर इत्यनेन प्रायः षड्मासपूर्वं विधानसभानिर्वाचनं कृतम्, येन लोकसभानिर्वाचनस्य समये मोदीतरङ्गस्य कारणेन तेलङ्गाना प्रभाविता न भवति। तेलङ्गानाराजनीत्यां सम्प्रति भाजपा सर्वाधिकं द्रुततरं वर्धमानं दलं वर्तते तथा च टीआरएस-सङ्घस्य कृते आव्हानं भवति, परन्तु भाजपायाः मार्गे सर्वाधिकं बाधकं काङ्ग्रेसः अस्ति। राज्ये काङ्ग्रेसः दुर्बलः अभवत्, परन्तु तस्य मूलं राज्ये एव प्रसरितम् अस्ति । अस्य नगरीय-ग्रामीण-क्षेत्रयोः कार्यकर्ता, समर्थकः च अस्ति, ग्राम्यक्षेत्रेषु भाजपा-पक्षस्य परिश्रमः करणीयः अस्ति । एतादृशे सति टीआरएसविरुद्धं वर्तमानविरोधिवातावरणं काङ्ग्रेस-भाजपायोः मध्ये अपि विभक्तस्य सम्भावना वर्तते।
Modi… Modi…
TG BJP good progress 👍👍future politics
Trs vs bjp in Telangana#Telangana pic.twitter.com/sAmNFjV880— Narendra Janasena🔯 (@Narendra4PK) July 3, 2022
काङ्ग्रेस-राज्यस्य अध्यक्षः रेवन्थ् रेड्डी अस्ति, यः सामाजिक-राजनैतिक-दृष्ट्या अतीव उत्तमं धारणाम् अस्ति । सः राज्यस्य प्रभावशालिनः रेड्डी-समुदायस्य प्रतिनिधित्वं करोति, दलं आर्थिकदृष्ट्या सुदृढं कुर्वन् आसीत् । परन्तु तस्य सर्वाधिकं दुर्बलता अस्य राष्ट्रियनेतृत्वम् अस्ति, यस्य राज्ये बहुधा धारणा नास्ति इति दृश्यते। एतादृशी स्थितिः भाजपा स्वस्य राष्ट्रियनेतृत्वस्य बलेन, डबल-इञ्जिन-सरकारस्य नारेण च भूमिं सुदृढां कर्तुं प्रयतते।
PM Modi took a jibe at Telangana CM KCR & said time is up for dynasty parties & youth are rejecting dynasty politics.
It’s a signal from the party that the state is its top priority in its agenda for expansion in territories where it remains relatively weak.
Credit : TimesNow. pic.twitter.com/XykUO2oAU4— Eagle Eye (@SortedEagle) July 3, 2022
राज्यस्य भाजपायाः प्रमुखौ नेतारौ केन्द्रीयमन्त्री जी किशन रेड्डी, प्रदेशाध्यक्षः बन्दी संजय च एव दोषी अस्ति। परन्तु द्वयोः नेतारयोः मध्ये बहु मार्गः नास्ति । निर्वाचनात् पूर्वमेव बहवः नेतारः दलं परिवर्तयितुं शक्नुवन्ति इति राज्यस्य राजनैतिकवृत्तेषु अपि उष्णचर्चा वर्तते। एतेषु टीआरएस, काङ्ग्रेसः, भाजपा च सर्वे प्रभाविताः भवितुम् अर्हन्ति, परन्तु सर्वाधिकं प्रभावः टीआरएस-काङ्ग्रेसयोः उपरि भवितुम् अर्हति । राज्ये हैदराबादनगरे एआईएमआईएम-सङ्घस्य पर्याप्तः प्रभावः अस्ति, परन्तु हैदराबादात् बहिः तस्य बहु प्रभावः नास्ति ।
Did Modi really stop #russiaukrainewar ? He should be nominated for #Noble#modi #telangana #Hyderabad #politics pic.twitter.com/ALoZMKsTYf
— The Newster (@NewsterTweets) July 4, 2022