
झुंझुनू, राजस्थान:। राष्ट्रीय स्वयंसेवक संघ: २०२४ तमवर्षपर्यन्तं देशे एकलक्षशाखाः संचालितुं संकल्पितः अस्ति । वर्त्तमानकाले ५६८२४ स्थानेषु संघस्य शाखाः स्थापिताः भवन्ति। २०२५ तमे वर्षे आरएसएस-संस्थायाः स्थापनायाः शतं वर्षाणि पूर्णं भवति । एतादृशे परिस्थितौ शताब्दवर्षस्य कृते विशालविस्तारयोजना कृता अस्ति ।
राजस्थाने झुंझुनू स्थले सम्पन्न प्रान्तीयप्रचारकगणा: त्रिदिवसीयसमागमस्य समाप्तेः अनन्तरं शनिवासरे मीडियाभिः सह वार्तालापं कुर्वन् अखिल भारतीय प्रचारक प्रमुख सुनीलअम्बेकर: उक्तवान् यत् वर्षद्वयानन्तरं आयोजितेषु आरएसएस-शिक्षावर्गेषु ४० वर्षाणाम् अधः १८,९८१ छात्राः, ४० वर्षाणाम् उपरि २,९२५ छात्राः च भागं गृहीतवन्तः।
#Rajasthan – झुंझुनूं में हो रही प्रांत प्रचारकों की बैठक के बाद बोले संघ के अखिल भारतीय प्रचार प्रमुख सुनील आंबेकर, कहा – इस वर्ष पूरे देश के प्रथम, द्वितीय व तृतीय वर्ष के 101 वर्गों में स्वयंसेवकों की कुल संख्या 21906 रही।@RSSorg @SunilAmbekarM #RSS pic.twitter.com/bO9ni6yRSA
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
सः अवदत् यत् प्रान्तीयप्रचारकानां त्रिदिवसीयसमागमे एतस्य विषये विस्तृतविमर्शः अभवत् । सरसंघचालक डॉ. मोहन भावगत: देशस्य ४५ प्रान्तेभ्यः आगताः प्रान्त प्रचारका: च सह-प्रान्त प्रचारका: सह वर्षस्य क्रियाकलापानाम् समीक्षा कृता तथा च आगामिकार्यक्रमानाम् विषये अपि चर्चा कृता। अस्मिन् वर्षे सम्पूर्णे देशे संघस्य प्रथमद्वितीयतृतीयवर्षेषु संघशिक्षावर्गस्य १०१ खण्डेषु कुलम् २१,९०६ संख्याः आसन् ।
Rajasthan: आरएसएस ने 2024 तक एक लाख स्थानों पर शाखाओं का तय किया लक्ष्य#RashtriyaSwayamsevakSangh #RSS #RajasthanNews @RSSorghttps://t.co/MlA1NyeWVC
— Dainik Jagran (@JagranNews) July 9, 2022
सः अवदत् यत् संघकार्यं पुनः गतिं प्राप्नोति। कोरोनाकारनेन् प्रभावितः शाखा कार्य पुनः आरब्धः अस्ति। सम्प्रति शाखानां संख्या ५६,८२४ अस्ति । स्वयंसेवकाः इत्यस्य सामाजिककार्य: इव जलप्रबन्धन:, अपशिष्टप्रबन्धन:, पर्यावरण एवं स्वच्छता इत्यादि समाजेन सह संलग्नता वर्धमाना अस्ति। एवमेव परिवारजागरूकतायै दोषनिवारणाय च स्वयंसेवी सामाजिक संगठना: साधु-मठानां च साहाय्येन कार्यं प्रवर्तते ।
Rajasthan: RSS counted achievements in the meeting of All India Prant Pracharak https://t.co/hFvuSqSFM8
— Granthshala India (@Granthshalaind) July 9, 2022
अम्बेकरः उक्तवान् अस्मिन् त्रिदिवसीयसभायां विशेषविमर्शः अभवत्, विशेषतः संघस्य शताब्दीवर्षं २०२५ इति विषये। सः अवदत् यत् पूर्वं २०२१ तमे वर्षे अस्य कृते व्यापककार्यविस्तारयोजना निर्मितवती आसीत्। सा योजना वर्षत्रयम् आसीत् । कार्य विस्तारे प्रान्तीयप्रचारकसभायां एकवर्षीयकार्यस्य समीक्षा कृता अस्ति। यदा २०२१ तमे वर्षे शाखानां संख्या एकलक्षं यावत् वर्धयितुं संकल्पः कृतः तदा शाखानां संख्या ५५ सहस्राणि आसीत् । सम्प्रति एषा संख्या ५६ सहस्राधिकं वर्धिता, परन्तु आगामिषु वर्षद्वये एषा संख्या लक्षं यावत् वर्धते । बैठकम् एतदर्थम् प्रान्त, जिला एवं मंडल: स्थले कार्ययोजना तैयारा कृता अस्ति।
2/5
समाज के सभी वर्गों में संघ कार्य पहुंचे एवं समाज जागरण के साथ समाज में सकारात्मक वातावरण बने ऐसा प्रयास है। – अखिल भारतीय प्रचार प्रमुख, राष्ट्रीय स्वयंसेवक संघ@SunilAmbekarM #RSS @RSSorg pic.twitter.com/MhJvSwSQqj— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
अम्बेकरः उक्तवान्अस्मिन् त्रिदिवसीयसभायां विशेषविमर्शः अभवत्, विशेषतः संघस्य शताब्दीवर्षं २०२५ इति विषये। सः अवदत् यत् पूर्वं २०२१ तमे वर्षे अस्य कृते व्यापककार्यविस्तारयोजना निर्मितवती आसीत्। सा योजना वर्षत्रयम् आसीत् । प्रान्तीयप्रचारकानां त्रिदिवसीयसमागमे प्रान्तीय कार्यविस्तारसम्बद्धे एकवर्षीयकार्यस्य समीक्षा कृता अस्ति। यदा २०२१ तमे वर्षे शाखानां संख्या एकलक्षं यावत् वर्धयितुं संकल्पः कृतः तदा शाखानां संख्या ५५ सहस्राणि आसीत् । सम्प्रति एषा संख्या ५६ सहस्राधिकं वर्धिता, परन्तु आगामिषु वर्षद्वये एषा संख्या लक्षं यावत् वर्धते । सः अवदत् यत् संघः युवानां आत्मनिर्भरतां प्राप्तुं अभियानम् अपि आरभेत। अस्य अन्तर्गतं देशे १५ जुलैतः उद्यमशीलताप्रवर्धनसम्मेलनानि भविष्यन्ति। २०२२ तमे वर्षे स्वातन्त्र्यस्य ७५ वर्षाणि सम्पन्नं भवति ।
RSS Akhil Bharatiya Prachar Pramukh Sunil Ambekar addressed Press Conference at concluding day of 3-day annual Akhil Bharatiya Pranth Pracharak Baitak at Jhunjhunu, Rajasthan. Details: https://t.co/XCSKPt0UDI pic.twitter.com/Tls6OcW5ZI
— Rajesh Padmar (@rajeshpadmar) July 9, 2022
संघस्य पक्षतः अस्य अन्तर्गतं कार्यक्रमानां आयोजनं क्रियते। एतेषु कार्यक्रमेषु मुख्यः विषयः आत्मनः जागरणम् अस्ति। स्वतन्त्रता आन्दोलने एतादृशान् अनाम व्यक्तित्वान् समाजस्य पुरतः आनेतुं कार्यं प्रचलति, यत् अद्यत्वे कोऽपि न जानाति। अम्बेकरः अवदत् यत् संघस्य मतं यत् स्वरोजगारेन एव देशः प्रगतिम् कर्तुं शक्नोति। एतावता अस्मिन् अभियाने २२ संस्थाः सम्मिलिताः सन्ति तथा च २०० तः अधिकाः औद्योगिक-एककाः अपि सम्बद्धाः सन्ति । एतैः संस्थाभिः निर्णयः कृतः यत् १५ जुलै अन्तर्राष्ट्रीयकौशलदिवसात् २१ अगस्तपर्यन्तं विश्व उद्यमी दिवसपर्यन्तं देशे सर्वत्र उद्यमशीलताप्रवर्धनसम्मेलनानां आयोजनेन युवानः अस्मिन् अभियाने सम्बद्धाः भविष्यन्ति।
2/3
स्वाधीनता के 75 वर्ष के संदर्भ में ‘समाज जीवन’ के सभी क्षेत्रों में ‘स्व’ के आधार पर विचार हो एवं अज्ञात व अकीर्तित नायकों के बारे में समाज की विभिन्न संस्थाएं अनेक कार्यक्रम आयोजित कर रही है। उनको प्रचारित करने की आवश्यकता है।— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
उदयपुरे कन्हैयालाल इत्यस्य हत्यायाः प्रश्ने सः एतस्य घटनायाः निन्दां कृत्वा अवदत् यत् एतत् न्यूनतया निन्दनीयम् इति। अस्माकं देशे लोकतन्त्रम् अस्ति। यदि कस्मैचित् किमपि न रोचते तर्हि भवतः प्रतिक्रिया दातुं लोकतान्त्रिकः उपायः अस्ति। अम्बेकरः अवदत् यत् हिन्दुसमाजः यथा शान्तिपूर्वकं संवैधानिकतया च प्रतिक्रियां ददाति तथा च आक्रोशं अपि प्रकटयति, तथैव मुस्लिमसमाजः अपि तथैव कर्तव्यम्। सः अवदत् यत् मुस्लिमसमाजस्य प्रबुद्धाः जनाः अग्रे आगत्य एतादृशानां घटनानां विरोधं कुर्वन्तु। अम्बेडकर उक्तवान् यत् एतादृशाः घटनाः न समाजाय न देशस्य कृते हितकराः भवन्ति।
राष्ट्रीय स्वयंसेवक संघ बैठक: स्वीकाहार्यता वाढवून विस्तारासाठी नव्यानं 'जात-पात तोडा' अभियानhttps://t.co/b3pgUei9nj#RSS #राष्ट्रीय_स्वयंसेवक_संघ #प्रांत_प्रचारक_बैठक #Rajasthan #राजस्थान #जात_पात_तोडा #Muktpeeth #मुक्तपीठ pic.twitter.com/0rsmUJbhHX
— Muktpeeth मुक्तपीठ (@Muktpeeth) July 9, 2022
‘काली’ इति चलच्चित्रसम्बद्धस्य प्रश्नस्य उत्तरं दत्त्वा अम्बेकरः अवदत् यत् सृजनात्मकस्वतन्त्रता भारतस्य परम्परा अस्ति, परन्तु एतस्याः स्वतन्त्रतायाः उपयोगं कुर्वन् प्रत्येकः व्यक्तिः अन्येषां भावनानां अपि पालनं कुर्यात्। अन्येषां भावानाम् आहतं न कर्तुं प्रत्येकस्य व्यक्तिस्य दायित्वम् अस्ति, न च परभावानाम् अनादरः भवेत् ।
राजस्थान के झुंझुनू में राष्ट्रीय स्वयंसेवक संघ की तीन दिवसीय अखिल भारतीय प्रांत प्रचारक बैठक की समाप्ति पर प्रेस वार्ता #RSS
WATCH: https://t.co/zKvsa0uqiA pic.twitter.com/aP85LxbG0T
— डीडी न्यूज़ (@DDNewsHindi) July 9, 2022