
कोलंबो । श्रीलङ्कादेशे आर्थिकसंकटस्य सङ्गमे राजनैतिकसंकटः अपि गभीरः भवति । उग्रजनक्रोधस्य सम्मुखे शक्तिः पराजिता अस्ति। आन्दोलनकारिणां क्रोधं दृष्ट्वा राष्ट्रपतिः गोटाबायराजपक्षः शनिवासरे स्वनिवासस्थानात् पलायितुं बाध्यः अभवत्। प्रधानमन्त्री रानिल विक्रेमसंघे अपि राजीनामा दत्तवान् । सः केवलं ५९ दिवसान् यावत् प्रधानमन्त्री भवितुं शक्नोति स्म ।
#latestnews – श्रीलंका के राष्ट्रपति गोटाबाया राजपक्षे राष्ट्रपति भवन छोड़कर भागे। प्रदर्शनकारियों ने उनके निवास को घेरा।@GotabayaR #SriLankaCrisis pic.twitter.com/UoeJDKJMZH
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
उल्लेखनीयम् यत् श्रीलङ्का-देशे गम्भीर-आर्थिक-संकटस्य, पूर्व-प्रधानमन्त्रि-महिन्द-राजपक्षस्य च जन-असन्तुष्टि-पश्चात् मे-मासे महिन्दा-राजपक्षस्य इस्तीफां दातव्यम् आसीत् तदनन्तरं मे १२ दिनाङ्के रणिलविक्रेमेसंघे प्रधानमन्त्रिपदं स्वीकृतवान् । विगतदिनद्वयं यावत् श्रीलङ्कादेशे असन्तुष्टिः अतीव गम्भीरं अवस्थां प्राप्तवती आसीत् । स्थितिः एतादृशी अभवत् यत् शुक्रवासरात् आरभ्य देशे कर्फ्यू-घोषणा कर्तव्या आसीत् । एतस्य असन्तुष्टेः संकटस्य च मध्ये शनिवासरे प्रधानमन्त्रिणा रणिलविक्रेमसिंहः स्वस्य त्यागपत्रस्य घोषणां कृतवान्। सः श्रीलङ्कादेशस्य प्रधानमन्त्रित्वेन केवलं ५९ दिवसान् यावत् एव तिष्ठितुं शक्नोति स्म ।
Sri Lanka president Gotabaya Rajapaksa fled from his residence in capital Colombo after mobs protesting the ongoing and severe economic crisis stormed and overran the building's compound. pic.twitter.com/wricBLntDA
— Hindustan Times (@htTweets) July 9, 2022
पूर्वं आर्थिकस्थित्या आहतस्य श्रीलङ्कादेशे शनिवासरे राष्ट्रपतिगोटाबायराजपक्षस्य निवासस्थानं आन्दोलनकारिणः परितः कृतवन्तः। जनक्रोधं ज्ञात्वा राष्ट्रपतिराजपक्षः परिवारेण सह स्वनिवासस्थानं त्यक्त्वा पलायितवान् । राष्ट्रपतिराजपक्षस्य पलायनस्य पुष्टिः श्रीलङ्कादेशस्य रक्षासूत्रैः कृता अस्ति।
#InPics | Sri Lanka crisis deepens, protesters storm President’s house
See more: https://t.co/JEZODAj8c0 pic.twitter.com/UgVrvABta3
— The Indian Express (@IndianExpress) July 9, 2022
ज्ञातव्यं यत् मासद्वयपूर्वं मे-मासस्य ११ दिनाङ्के तत्कालीनप्रधानमन्त्री महिन्दराजपक्षस्य अपि तथैव जनक्रोधस्य सामना कर्तव्यः आसीत् । तदा महिन्दराजपक्षस्य अपि आधिकारिकनिवासस्थानं परितः क्रुद्धजनसमूहेन परिवारेण सह पलायितव्यम् आसीत् । श्रीलङ्कादेशे क्षीणस्य आर्थिकसंकटस्य कृते राष्ट्रपतिः गोटाबायराजपक्षः उत्तरदायी इति कृत्वा तस्य त्यागपत्रस्य आग्रहः अस्ति।
WATCH: Protesters storm presidential palace in Sri Lanka as economic crisis worsens pic.twitter.com/diIVaXx8Cd
— BNO News (@BNONews) July 9, 2022
अस्य कृते श्रीलङ्कादेशे सर्वकारविरोधी सभा प्रचलति। शनिवासरे कोलम्बोनगरे राष्ट्रपतिनिवासस्थानं क्रुद्धजनसमूहः परितः कृतवान्। तदनन्तरं आन्दोलनकारिणः गृहे भृशं लुण्ठनं कृतवन्तः । शुक्रवासरे पूर्वं श्रीलङ्कादेशे अनिश्चितकालं यावत् निषेधाज्ञां कृत्वा सेना उच्चसजगतायां स्थापिता आसीत्। शुक्रवासरे रात्रौ ९ वादनात् आरभ्य राजधानीयां तत्समीपस्थेषु च निषेधाज्ञा कृता इति पुलिसप्रमुखः चन्दना विक्रमरत्ने उक्तवान्। सः अवदत् यत् राष्ट्रपतिं सत्तां निष्कासयितुं शुक्रवासरे सहस्राणि सर्वकारविरोधिभिः आन्दोलनकारिणः कोलम्बो-देशे प्रविष्टाः, तदनन्तरं कर्फ्यू-निर्णयः कृतः।
Sri Lanka crisis: Ranil Wickremesinghe resigns as PM amid protests across the country
Track latest news updates here https://t.co/j1S3Q1959q pic.twitter.com/PTXoF9FemZ— Economic Times (@EconomicTimes) July 9, 2022