
जम्मू-कश्मीर:।अमरनाथस्य पवित्रगुहायाः समीपे शुक्रवासरे मेघविस्फोटस्य घटना अभवत्। अस्य कारणात् शुक्रवासरे अमरनाथस्य पवित्रगुहायाः समीपे जलप्रलयसदृशी स्थितिः उत्पन्ना आसीत् । अस्य कारणात् मृतानां संख्या १६ अभवत् । मेघविस्फोटस्य घटनायाः अनन्तरं यात्रा स्थगितम् अस्ति ।
#DNAWeekendEdition : मलबे में जिंदगी की तलाश#AmarnathYatra @irohitr pic.twitter.com/jRyOIz05yD
— Zee News (@ZeeNews) July 9, 2022
अमरनाथस्य गुहाया: समीपं यात्रास्थलस्य राहत-उद्धारकार्यं प्रचलति। यस्य अन्तर्गतं उद्धारदलस्य पक्षतः गुहास्थलस्य समीपे १५ सहस्राणि जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति। एतावता यात्रायां सम्मिलितुं आगताः ४० जनाः लापता इति सूचना अस्ति। इतरथा उपराज्यपालेन अमरनाथगुहास्थले प्रचलति राहत-उद्धारकार्यक्रमस्य समीक्षा कृता अस्ति।
https://t.co/fpGpsGwclB #AmarnathYatra
— 8PM NEWS (@official8pmnews) July 9, 2022
उल्लेखनीयं यत् शुक्रवासरे गुहाया: समीपे १६ तीर्थयात्रिकाः मृताः, अद्यापि बहवः घातिताः, लापता: च सन्ति।अस्मिन् सत्रे सेना, पुलिस, वायुसेना, नागरिकप्रशासनस्य च शीर्षाधिकारिणः भागं गृहीतवन्तः तथा च सभायाः आरम्भात् प्रथमम्, क कालस्य दुर्भाग्यपूर्णघटनायां प्राणान् त्यक्तवन्तः भक्तानां कृते द्विनिमेषात्मकं मौनं कृतम्।
अमरनाथ में दिखी..कयामत की झलक! #AmarnathYatra @thakur_shivangi @Chandans_live pic.twitter.com/uT9RM1iHwa
— Zee News (@ZeeNews) July 9, 2022
आधिकारिक प्रवक्ता उक्तवान् यत् १५ वीं कोर जीओसी लेफ्टिनेंट जनरल एसएस औजला च पुलिस महानिदेशक: दिलबागसिंह पवित्रगुहासमीपे प्रचलति उद्धारकार्यक्रमस्य विषये उपराज्यपालं सूचितवान्। जीओसी इत्यनेन उक्तं यत् उद्धार-राहत-कार्यक्रमेषु सम्बद्धाः एजेन्सीः उत्तमसमन्वयेन कार्यं कुर्वन्ति, मलिनमवशेषं स्वच्छं कर्तुं उपकरणानि च सन्ति।
Cloudburst triggers flash floods, landslide in Amarnath – Loss of lives #Amarnath #amarnathananthanarayanan #AmarnathCloudburst #amarnathpilgrims #amarnathshrine #amarnathtemple #AmarnathYatra https://t.co/gRLH6NV435https://t.co/gRLH6NV435
— DellyRanks (@dellyranksindia) July 9, 2022
उपराज्यपालेन उक्तं यत्, यथाशीघ्रं मलिनमवशेषं दूरीकर्तुं प्रयत्नः करणीयः। डीजीपी दिलबागसिंहः अवदत् यत् अधिकांशः घातिताः चिकित्सालयात् पूर्वमेव मुक्ताः सन्ति, तथैव श्रीनगरस्य आधारचिकित्सालये केचन जनाः चिकित्सां कुर्वन्ति, ते अपि २४ घण्टेषु मुक्ताः भविष्यन्ति। उपराज्यपाल मनोज सिन्हा उक्तवान् यत् यात्रिकाः शिबिरेषु एव तिष्ठन्तु इति अहं निवेदयामि। तेभ्यः सुखेन जीवितुं प्रशासनं सर्वाणि सुविधानि प्रदास्यति। वयं यथाशीघ्रं यात्रां पुनः स्थापयितुं प्रयत्नशीलाः स्मः।
@IAF_MCC utilised 4x Mi 17 V5 and 4x Cheetals and flew 65 sorties towards rescue efforts. 109 people and mortal remains of 07 people were evacuated. Transport aircraft airlifted #NDRF and other rescue teams and equipment to the affected areas.#HarKaamDeshKeNaam #AmarnathYatra pic.twitter.com/SVNehtzR5v
— PRO Defence Palam (@DefencePROPalam) July 9, 2022
Amarnath Yatra: बालटाल की त्रासदी के बावजूद, बाबा बर्फानी के दर्शन के लिए जम्मू में उमड़ रहे श्रद्धालु https://t.co/XZAyzbBXjz India pic.twitter.com/iibF6M32Ev
— Live India News (@LiveIndiaNews11) July 9, 2022