बीजिंग । रूस-युक्रेन-देशयोः पञ्चमासात्मकं युद्धं दृष्ट्वा चीनदेशः सर्वथा नेत्राणि अन्धयति। एतत् स्पष्टं सूचकं यत् चीनदेशः ताइवानविषये अस्मात् युद्धात् पाठं गृह्णाति। चीनदेशः केवलं निकटतया मूल्याङ्कनं कुर्वन् अस्ति यत् अस्मिन् युद्धे युक्रेनदेशस्य साहाय्यार्थं कोऽपि आगन्तुं शक्नोति इति।
एतावता यत् बहिः आगतं तस्मात् चीनदेशस्य प्रोत्साहनं स्वाभाविकम्। वस्तुतः एतत् युद्धं चीनदेशस्य ताइवानदेशस्य आक्रमणस्य मार्गं प्रशस्तं कर्तुं शक्नोति इति विशेषज्ञैः पूर्वमेव आशङ्काः प्रकटिताः आसन् । इदानीं पुनः तदेव वदन्ति निपुणाः। रूस-चीन-देशयोः नूतनेन गठबन्धनेन अपि एतत् भयं प्रवर्धयति ।
उल्लेखनरीयम् यत् १५ जून दिनाङ्के राष्ट्रपति शी जिनपिङ्ग-राष्ट्रपति-व्लादिमीर्-पुटिन्-योः मध्ये दूरभाष-वार्तालापे द्वयोः देशयोः गठबन्धनस्य सुदृढीकरणस्य, परस्परसम्बन्धेषु नूतनानि आयामानि योजयितुं च चर्चा अभवत् एतत् वार्तालापम् अपि सूचयति यत् युक्रेनदेशे रूसस्य विजयानन्तरं चीनदेशस्य कृते ताइवानदेशे आक्रमणं कृत्वा स्वनियन्त्रणे ग्रहीतुं मार्गः उद्घाटितः भविष्यति।
अधुना इन्डोनेशियादेशस्य बालीनगरे आयोजिते जी-२०-देशानां विदेशमन्त्रिणां समागमे चीन-अमेरिका-देशयोः समागमः अपि अस्मिन् विषये अतीव महत्त्वपूर्णः अभवत् अस्याः समागमस्य अनन्तरं चीनदेशात् यत् वक्तव्यं बहिः आगतं तत् स्पष्टं जातं यत् ताइवानविषये तस्य नीतिः स्पष्टा अस्ति।
शी कस्मिन् अपि सन्दर्भे समर्थनस्य आश्वासनं दत्तवान्
६९ तमे जन्मदिवसस्य अवसरे शी पुटिन् इत्यनेन सह वार्तालापे स्पष्टं कृतवान् यत् सः सर्वेषां तनावानां, क्लेशानां च मध्ये तस्य सह अस्ति इति। एतदतिरिक्तं चीनदेशः अस्मिन् वार्तालापे पाश्चात्त्यदेशैः रूसदेशाय दत्तानि सर्वाणि चेतावनीनि अपि निराधाराः इति उक्तवान्। रूस-चीन-देशयोः मध्ये एतत् नूतनं गठबन्धनं भवति इति विषये पाश्चात्यदेशानां नेतारः अतीव चिन्तिताः सन्ति । प्रोविडेन्स् पत्रिकायां जेन्ली याङ्ग्, यान यू च लिखितवन्तौ यत् चीनदेशः रेन्मिन्बी अन्तर्राष्ट्रीयकरणं (RMB) त्वरितरूपेण स्थापयित्वा डॉलरस्य विरुद्धं नूतनं वाणिज्यिकजालं निर्मातुम् इच्छति।
युक्रेनदेशे रूसस्य आक्रमणेन भविष्ये परमाणुआक्रमणस्य सम्भावना च अमेरिका-नाटो-देशयोः हस्तौ बद्धौ इति अपि उक्तम्। रूसदेशस्य एतत् वक्तव्यं स्वकार्यं कृतवान् अस्ति। ताइवानदेशस्य विषये अस्मिन् पत्रिकायां उक्तं यत् ताइवानदेशे चीनदेशस्य विरुद्धं क्रियाकलापं जित्वा शी जिन्पिङ्गस्य प्राथमिकता अपि अस्ति। अस्मिन् पत्रिकायां प्रकाशिते लेखे याङ्गः, यान् च उक्तवन्तौ यत् अस्य युद्धस्य दीर्घकालं चीनदेशस्य कृते लाभप्रदः सौदाः अस्ति।
This is the real reason why China opposes Taiwan's closeness to the US | #China #Taiwan #UnitedStates #NewsMo pic.twitter.com/YencHRcc9d
— IndiaToday (@IndiaToday) June 28, 2022