नवदेहली। देशे कोरोनारोगिणां सक्रियरोगिणां संख्यायां वृद्ध्या पुनः जनानां चिन्ता उत्पन्ना अस्ति। स्वास्थ्यमन्त्रालयेन रविवासरे (१० जुलै) प्रकाशितस्य आँकडानां अनुसारं देशे सक्रियरोगिणां संख्या १,२८,६९० यावत् वर्धिता, यत् कालस्य अपेक्षया त्रयः सहस्राणि अधिका अस्ति। तस्मिन् एव काले विगत २४ घण्टेषु १८,२५७ नूतनाः कोरोना-प्रकरणाः प्राप्ताः अस्मिन् काले ४२ रोगिणः प्राणान् त्यक्तवन्तः । महामारीयाः आरम्भात् अधुना यावत् कुलम् ५२,५,४२८ जनाः मृताः सन्ति ।
#COVID19: भारत में पिछले 24 घंटों में 18,257 नए कोविड मामले सामने आए, 14,553 रिकवरी और 42 मौतें दर्ज़ की गई। सक्रिय मामले 1,28,690 हैं। @MoHFW_INDIA pic.twitter.com/Ls8H7UnV67
— Hindusthan Samachar News Agency (@hsnews1948) July 10, 2022
उल्लेखनीयम् यत् दिल्ली-राज्यस्य स्वास्थ्यविभागस्य तथ्याङ्कानुसारं विगत-२४ घण्टेषु कुलम् ५४४ नूतनाः केसाः प्राप्ताः, द्वौ रोगिणौ मृतौ। दिल्ली-राज्यस्य स्वास्थ्यविभागस्य अनुसारं तृतीयदिनं यावत् दिल्लीनगरे ५०० तः ६०० पर्यन्तं संक्रमणस्य प्रकरणाः प्राप्ताः सन्ति । तस्मिन् एव काले दिल्लीनगरे २२६४ सक्रियरोगिणः सन्ति । तेषु १५९५ रोगिणः गृहे एकान्तवासस्थाने सन्ति । अस्मिन् नगरे सम्प्रति ३१६ निरोधक्षेत्राणि सन्ति । दिल्लीनगरे ओमाइक्रोन् इत्यस्य अधिकसंक्रामक उपप्रकारस्य बीए-४, बीए.५ इत्येतयोः प्रकरणाः ज्ञाताः, परन्तु विशेषज्ञाः अवदन् यत् उपप्रकारः गम्भीरं संक्रमणं न जनयति इति कारणतः आतङ्कस्य आवश्यकता नास्ति।
CORONA LIVE UPDATE: पिछले 24 घंटे में 18 हजार के पार नए केस, जानें दिल्ली और हरियाणा का हालhttps://t.co/qhJ7540Hy5#delhi #Haryana #coronaliveupdate #coronavirus pic.twitter.com/t2Qqfvzg5U
— KHABAR FAST (@Khabarfast) July 10, 2022
महाराष्ट्रे विगत २४ घण्टेषु २७६० कोरोना-रोगस्य प्रकरणाः प्राप्ताः, पञ्च जनाः मृताः। राज्ये संक्रमितानां कुलसंख्या ८०,०१,४३३ यावत् वर्धिता, मृतानां संख्या १,४७,९७६ च वर्धिता अस्ति । स्वास्थ्यविभागस्य अनुसारं राज्ये ७८,३४,७८५ जनाः संक्रमणमुक्ताः अभवन् । महाराष्ट्रे सम्प्रति १८,६७२ अल्पचिकित्साग्रस्ताः रोगिणः सन्ति ।
Coronavirus India Update : 24 घंटे में 18,257 नए मामले | 42 कोरोना संक्रमित की मौत | Covid-19 News
| #COVID19 | #CoronavirusUpdates | #coronavirus | #Corona |
फालों करें : @Rahulsinha1810 pic.twitter.com/Cuqc5gOkYm
— IBC24 News (@IBC24News) July 10, 2022
पश्चिमबङ्गदेशे कोरोनारोगस्य प्रकरणेषु तीव्रगत्या वृद्धिः भवति। विगत २४ घण्टेषु २९६८ कोरोना-रोगस्य प्रकरणाः प्राप्ताः । स्वास्थ्यविभागेन उक्तं यत् एतेषु नवमण्डलेषु प्रत्येकं शताधिकाः संक्रमणाः सन्ति। राज्ये संक्रमितानां संख्या २०,४८,७४९ यावत् वर्धिता, त्रयः अपि मृताः जनाः मृतानां संख्या २१,२३९ यावत् अभवत् । उत्तरे २४ परगनामण्डले ७४३ नूतनाः प्रकरणाः प्राप्ताः, तदनन्तरं कोलकातानगरे (७४२)। हुग्ली-नगरे १४३ नवीनाः संक्रमणाः प्राप्ताः ।
Indore Corona Update Madhya Pradesh Coronavirus Cases Increased 58 New Patients Found In 24 Hours ANN https://t.co/c22MgLVthj
— TIMES18 (@TIMES18News) July 10, 2022
Coronavirus Covid-19 World Daily Report
7/9/2022More insights:https://t.co/2y5PnwhINl#coronavirus #COVID19 #COVID2019 #COVID2020 #COVID19Pandemic #CoronaUpdate #CoronavirusOutbreak #Covid19usa #Covid_19 #corona #covid19us #covid19uk pic.twitter.com/pzjreAEZMK
— Coronavirus Covid-19 Daily Update (@_Covid19_World_) July 10, 2022