नवदेहली। देशे कोरोनाविरुद्धं टीकाकरण-अभियानं निरन्तरं प्रचलति। स्वास्थ्य एवं परिवारकल्याण मंत्रालय: देशेन विज्ञापितानां आँकडानुसारं शनिवासरे सायं ७ वादनपर्यन्तं ८ लक्षाधिकं कोरोनारोगस्य टीकानां मात्राः दत्ताः। मन्त्रालयस्य अनुसारं शनिवासरे देशे कुलटीकाकरणस्य आकङ्क्षा १९८.७५ कोटिः (१,९८,७५,३२,१६५) अतिक्रान्तवती। एकस्मिन् दिने कुलम् ८,९५,६६४ टीकामात्राः दत्ताः ।
भारत में शुरू हुए कोरोना टीकाकरण से लेकर आज 9 जुलाई तक 198.75 करोड़ टीका लगाया जा चुका है। आज शाम 7 बजे तक 8 लाख से ज्यादा कोरोना टीका लगा है।#Covidvaccination #PMOffice #ministryofhealth pic.twitter.com/giONGBNLnH
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
मन्त्रालयेन दत्ता सूचनानुसारं कुलम् ४,९७,१४,८९५ बूस्टर-मात्राः प्रयुक्ताः सन्ति । येषु ५८,५४,१३३ स्वास्थ्यकर्मचारिणः, १,०८,६७,७६३ अग्रपङ्क्तिकर्मचारिणः च सन्ति । शेषं १८ वर्षाधिकानां जनानां कृते आरोपितम् अस्ति । सम्प्रति देशस्य सक्रियप्रकरणभारः ०.२९ प्रतिशतस्य दरेन १,२५,०२८ अस्ति । देशे विगत २४ घण्टेषु १६,१०४ जनाः स्वस्थतां प्राप्तवन्तः, येन देशे कुलरोगः ४,२९,५३,९८०, स्वस्थतायाः दरः ९८.५१ प्रतिशतं च अभवत् ।
तस्मिन् एव काले भारते विगत २४ घण्टेषु १८,८४० नूतनाः प्रकरणाः प्राप्ताः, यत्र देशस्य दैनिकं सकारात्मकता दरं ४.१४ प्रतिशतं, साप्ताहिकं सकारात्मकता दरं ४.०९ प्रतिशतं च अभवत्। एतदपि कथ्यते यत् देशे एतावता कुलम् ८६.६१ कोटिपरीक्षाः कृताः, येषु ४,५४,७७८ परीक्षणाः विगतचतुर्घण्टाषु कृताः। अस्मिन् समये कोरोनासंक्रमणेन कुलम् ४३ जनाः मृताः । तदनन्तरं संक्रमणकारणात् मृतानां संख्या ५,२५,३८६ यावत् वर्धिता अस्ति ।