नवदेहली। वैश्विकविपण्ये खाद्यतैलस्य मूल्येषु न्यूनतायाः अनन्तरं अतीव शीघ्रमेव तस्य लाभः ग्राहकैः दृश्यते। मीडिया-समाचार: अनुसारम् आगामि-एक-सप्ताहे भवद्भिः खाद्य-तैलस्य मूल्यं पूर्वापेक्षया न्यूनं दातव्यं भविष्यति । खाद्यतैलकम्पनीभ्यः प्राप्तानि मार्गदर्शिकानि अनुसृत्य कम्पनीभिः प्रतिलीटरं १५ रूप्यकाणि यावत् मूल्येषु कटौती भविष्यति। एतदतिरिक्तं सर्वेषु राज्येषु एमआरपी-पक्षस्य एकरूपं स्थापयितुं विषयः अपि चर्चायां आगच्छति।
वैश्विकविपण्ये तैलस्य मूल्यं न्यूनीकृतम् अस्ति, अतः उपभोक्तारः अपि लाभं प्राप्नुवन्ति
आँकडा दर्शयति यत् विगतदशदिनेषु खाद्यतैलस्य मूल्ये कटौती अभवत्, वैश्विकविपण्यं अपि सुसंकेतेषु अस्ति। खाद्यतैलस्य मूल्यानि अपि अधिकं न्यूनीभवितुं शक्नुवन्ति, एतादृशे परिस्थितौ खाद्यसचिवः सुधांशुपाण्डेयः खाद्यतैलकम्पनीभ्यः उक्तवान् यत् तस्य लाभं उपभोक्तृभ्यः अपि प्रसारयन्तु।
भवद्भ्यः वदामः यत् भारतं स्वस्य खाद्यतैलस्य आवश्यकतायाः ६० प्रतिशतं आयातं करोति, अतः वैश्विकविपण्ये तैलस्य मूल्ये न्यूनतायाः कारणेन स्वदेशीयविपणयः अपि लाभं प्राप्नुवन्ति। उपभोक्तृमन्त्रालयस्य तथ्याङ्कानुसारं परिष्कृतताडस्य मूल्यं पूर्वदिने ०९ जुलाई दिनाङ्के प्रतिलीटरं १४४.१६ रूप्यकाणि आसीत्।
तस्मिन् एव काले सूर्यपुष्पतैलस्य मूल्यं प्रतिलीटरं १८५.७७ रूप्यकाणि, सर्षपतैलस्य मूल्यं प्रतिलीटरं १७७.३७ रूप्यकाणि च आसीत् । शनिवासरे सोयाबीनतैलस्य मूल्यं १८५.७७ रूप्यकाणि प्रतिलीटरं भवति, मूंगफलीतैलस्य मूल्यं १८७.९३ रूप्यकाणि प्रतिलीटरं भवति स्म।