सावधानं भवतु, रसरसेन तव आरोग्यं न दूषितं भवेत्। यदि स्वास्थ्यं नास्ति तर्हि यौवनं सौन्दर्यं च विस्मरतु। अत एव भवतः आहारस्य परीक्षणस्य पोषणस्य च सन्तुलनं स्थापयितुं महत्त्वपूर्णम् अस्ति । न अतिमहत्त्वपूर्णं भोजनं न रसहीनं भोजनं सुस्वास्थ्यस्य कृते आवश्यकम्। किं खादितव्यं किं न खादितव्यमिति निर्णयः करणीयः । स्निग्ध-मसाले आहारे शरीरस्य यत् पोषणं आवश्यकं तत् न अवशिष्यते । विशेषतः ये दालानि न खादन्ति तेषु प्रोटीनस्य अभावः भवेत् । मसूरः न केवलं भवतः कोलेस्टेरोल् रक्तशर्करा च संतुलितं करोति, अपितु भवतः पाचनतन्त्रं आन्तरिकं च स्वस्थं करोति ।
त्रिंशत् वर्षं प्राप्य शरीरं श्रान्तं प्रारभते । एतादृशे परिस्थितौ तस्य अधिकपोषणस्य आवश्यकता वर्तते। यद्यपि फल-शाक-दुग्ध-दधिषु बहु पोषणं भवति, परन्तु प्रोटीनस्य बृहत्तमः स्रोतः मसूरम् अस्ति । विशेषतः ये शाकाहारिणः सन्ति तेषां कृते मसूरस्य भोजनं अधिकं महत्त्वपूर्णं भवति । प्रश्नः अस्ति यत् दालानि बहु सन्ति, परन्तु कानि दालानि खादितव्यानि ये स्वास्थ्याय लाभप्रदानि सन्ति? अद्य वयं भवद्भ्यः मसूरस्य त्रीणि प्रकाराणि वक्ष्यामः ये स्वास्थ्याय रसाय च वरं मन्यन्ते।
मूङ्ग दल स्वास्थ्याय अत्यन्तं लाभप्रदम् अस्ति। मूङ्ग दाल् मध्ये तन्तुः उत्तमः भवति यत् पाचनस्य दृष्ट्या अतीव प्रभावी भवति । मूङ्गदाले प्रोटीन, पोटेशियम, फास्फोरस, मैग्नीशियम, आयरन, विटामिन बी ६, फोलेट् च दृश्यन्ते । एतेन चयापचयस्य गतिः वर्धते, येन वजनस्य न्यूनता भवति । अपि च रक्तचापः नियन्त्रणे एव तिष्ठति । राष्ट्रीय जैव प्रौद्योगिकी सूचना केन्द्र: अनुसारम् मूङ्ग दल इति अस्य कवकविरोधी, जीवाणुविरोधी च गुणाः अस्य विशेषतां वर्धयन्ति ।
किमर्थं चना दलं चमत्कारिकम्
चना दालि रसस्य स्वास्थ्यस्य च दृष्ट्या सर्वेषां प्रियं भवति। अस्मिन् प्रचण्डं तन्तुं भवति यत् पाचनं सुधरयति, कब्जस्य समस्यां च निवारयति। चना दालि प्रोटीन, पोटेशियम, सोडियम, कैल्शियम, आयरन इत्यादिभिः समृद्धम् अस्ति । चनादाल: एंटीऑक्सीडेंट प्रॉपर्टीज शरीरात् इन्फ्लेमेशन न्यूनीकृत् करोति, अङ्गेभ्यः स्वस्थः अभदत् । चना दाले विद्यमानं फोलेट् अनेकरोगाणां रक्षणार्थं कार्यं करोति । नियमितरूपेण सेवनेन कोलेस्टेरोल् नियन्त्रणे एव तिष्ठति, रक्ते हीमोग्लोबिनस्य अभावः नास्ति, हृदयं स्वस्थं भवति तथा च पीलिया इत्यादिषु रोगेषु अपि लाभप्रदं भवति चना दालि सेवनेन रोगप्रतिरोधकशक्तिः सुधरति, तथैव अस्थिदन्ताः च सुदृढाः भवन्ति ।
एकः पुरातनः उक्तिः अस्ति – एतत् मुखं मसूरम् च। मसूरदलस्य महत्त्वं अस्मात् अवगन्तुं शक्यते। मसूरस्य प्रोटीन, तन्तु, कार्बोहाइड्रेट्, आयरन, फोलिक अम्ल, जस्ता च सन्ति । अस्मिन् विटामिन बी ६, विटामिन बी २, विटामिन सी, विटामिन के, सोडियम, मैग्नीशियम, कैल्शियम इत्यादीनि पोषकाणि अपि सन्ति। तथैव एण्टीऑक्सिडेण्ट् गुणाः अपि सन्ति एते सर्वे पोषणाः अस्माकं शरीरस्य आवश्यकतां पूरयित्वा अस्मान् ऊर्जावान् कुर्वन्ति। मसूरस्य नियमितसेवनेन त्वचायां दागः न त्यजति, सौन्दर्यं वर्धयति च । कोलेस्टेरोल्, पाचनं, रक्तसञ्चारं च सम्यक् स्थापयितुं सह शर्करा-हृदयरोगिणां कृते अपि अतीव लाभप्रदम् अस्ति ।