नवदेहली। एड्ग्बास्टन्-क्रीडाङ्गणे भारत-इङ्ग्लैण्ड-देशयोः मध्ये द्वितीयः टी-२०-क्रीडाङ्गणः अभवत् । अस्मिन् मेलने इङ्ग्लैण्ड्-देशं ४९ रनैः पराजयित्वा टीम इण्डिया इमां श्रृङ्खलां जित्वा अस्ति । २९ कन्दुकेषु जडेजा इत्यस्य तेजस्वी ४६ रनस्य इङ्ग्लैण्ड्-देशस्य पुरतः १७१ रनस्य लक्ष्यं निर्धारितम् आसीत् ।
भारतस्य अस्मिन् मेलने विजयः अभवत् स्यात् किन्तु भारतस्य बल्लेबाजाः अस्मिन् क्रीडायां अपि निराशाः अभवन् । रोहितशर्मा
३१ धावनम्, पन्तः २६ धावनं कृतवान्, विराट् केवलं १ धावनं कृतवान् । पन्त: च विराट: निरन्तरं असफलः भवति। अन्ततः कदा यावत् भारतं विराट् कोहली इत्यस्मै स्थले एव अवसरान् दास्यति।
India win 2nd #T20 international against hosts England by 49 runs; take an unassailable 2-0 lead in the three-match series
Score: India 170/8 in 20 overs; England 121/all out in 17 overs #INDvsENG pic.twitter.com/dRAiRNfHKe
— DD News (@DDNewslive) July 9, 2022
भवद्भ्यः वदामः यत् कोहली फेब्रुवरीमासे स्वस्य अन्तिमं टी२० अन्तर्राष्ट्रीयक्रीडां क्रीडितवान्। परन्तु न केवल विराट बल्कि ऋषभ पंत को भी जादू-टोना बनाना होगा। पन्तस्य अन्तिम ६ टी२० मेलनानां विषये वदन् अयं खिलाडी किमपि विशेषं कर्तुं न शक्तवान्। कप्तानरूपेण रोहितस्य एषा क्रमशः १८तमः विजयः अस्ति । यदि वयम् अधुना इङ्ग्लैण्डस्य बल्लेबाजीविषये वदामः तर्हि जेसन रॉय ०, बटलर् ४, मालन् १९, लियम् केवलं १५ रनस्य स्कोरं कर्तुं शक्नोति स्म। बुमरः अपि सैम करणं शीघ्रं चलितुं कृतवान्। पन्तः विगत ६ मेलनेषु २६,१,१७,०६,०५, ०५ रनानि च कृतवान् अस्ति ।
IND vs ENG 2nd T20 Highlights: Jadeja, Bowlers Shine As India Seal Series 2-0 With 49-Run Win Over England#indvsengt20 #INDvsENGhttps://t.co/bh119WzlRp
— ABP LIVE (@abplive) July 9, 2022
अर्थात् पञ्चसु मेलनेषु पन्तस्य बल्लेबाजीतः केवलं ६० धावनानि एव बहिः आगतानि सन्ति। एतादृशे सति वयं विराटकोहली इत्यस्मै सर्वान् प्रश्नान् पृच्छामः, परन्तु अन्यक्रीडकानां विषये अस्माभिः विस्मर्तुं न प्रयोजनं भविष्यति। पन्तः टी-२० विश्वकप-क्रीडायां भारतस्य महत्त्वपूर्णः खिलाडी अस्ति ।
IND vs ENG 2nd T20: An all-round show powers India to series-clinching win over England https://t.co/hbvjwJqSOx#INDvsENG
— Sarah Khan (@CriccrazySarah) July 9, 2022
उल्लेखनीयम् यत् भारत-इङ्ग्लैण्ड्-देशयोः टेस्ट्-क्रीडायां भारतं अग्रतां प्राप्तवान् आसीत् किन्तु तदपि पराजितः आसीत् । अस्य कारणात् टेस्ट्-श्रृङ्खला २-२ इति स्कोरेन समताम् अवाप्तवती । एतादृशे परिस्थितौ टी-२०-श्रृङ्खलायां विजयं प्राप्य भारतेन सा पराजयः चिकित्सितः अस्ति । प्रथमे टी-२०-क्रीडायां अपि भारतेन उत्तमं प्रदर्शनं कृतम् आसीत् । श्रृङ्खलायाः अन्तिमः तृतीयः च मेलः श्वः अर्थात् १० जुलै दिनाङ्के भविष्यति।
Ind vs Eng 2nd T20: इंडिया ने जीती T20 सीरीज, इंग्लैंड को दूसरे मैच में 49 रन से हराया https://t.co/ja4oH3vj3B
— Three Societies (@threesocieties) July 10, 2022