कोलंबोनगरे द्रुतगतिना विकासस्य प्रथमप्रतिक्रियायां भारतेन रविवासरे उक्तं यत् सः श्रीलङ्कादेशस्य जनानां सह तिष्ठति यतः ते लोकतान्त्रिकपद्धतिभिः, मूल्यैः, संवैधानिकमार्गेण च समृद्धिप्रगतेः आकांक्षां साकारयितुं प्रयतन्ते। विदेशमन्त्रालयस्य प्रवक्ता अरिन्दम बागची इत्यनेन उक्तं यत् भारतं श्रीलङ्कायाः कार्याणि निकटतया निरीक्षते, देशस्य तस्य जनानां च समक्षं ये बहवः आव्हानाः सन्ति तेषां विषये अवगतः अस्ति।
उल्लेखितम् यत् श्रीलङ्कादेशे राष्ट्रपतिराजपक्षस्य राजीनामायाः आग्रहं कृत्वा शनिवासरे मध्यकोलम्बोनगरस्य प्रचण्डरक्षायुक्ते दुर्गक्षेत्रे राष्ट्रपतिस्य आधिकारिकनिवासस्थाने आन्दोलनकारिणः आक्रमणं कृतवन्तः। ततः राजपक्षः राजीनामां दास्यामि इति घोषितवान् ।
बाग्ची अवदत् यत्, श्रीलङ्कायाः तस्य जनानां च समक्षं ये बहवः आव्हानाः सन्ति तेषां विषये वयं अवगताः स्मः, श्रीलङ्कादेशस्य जनानां च सह तिष्ठामः यतः ते एतत् कठिनकालं पारयितुं प्रयतन्ते। सः अवदत् यत् भारतं श्रीलङ्कादेशस्य जनानां सह तिष्ठति यतः ते लोकतान्त्रिकपद्धतिभिः, मूल्यैः, संवैधानिकमार्गेण च समृद्धिप्रगतेः आकांक्षां साकारयितुं प्रयतन्ते।
श्रीलङ्कायाः गम्भीरस्य आर्थिकसंकटस्य निवारणे साहाय्यं कर्तुं भारतस्य आर्थिकसहायतायाः विषये अपि सः उल्लेखितवान् । बाग्ची इत्यनेन उक्तं यत् श्रीलङ्का अस्माकं ‘नेबरहुड् फर्स्ट्’ नीतेः केन्द्रम् अस्ति, अतः भारतेन आर्थिकसंकटस्य निवारणाय अस्मिन् वर्षे अमेरिकी-डॉलर्-अधिकं ३.८ अब्ज-डॉलर्-अधिकं साहाय्यं दत्तम् ।
भवद्भ्यः वदामः, शनिवासरे अपराह्णे राष्ट्रपतिगोटाबायराजपक्षस्य आधिकारिकनिवासस्थाने आन्दोलनकारिणः कब्जां कृतवन्तः। राजपक्षश्च राष्ट्रपतिभवनं पलायितः। परन्तु रविवासरे ज्ञातं यत् राष्ट्रपतिः गोताबायराजपक्षः कस्यापि देशस्य सीमां न लङ्घितवान्। अपितु सः समुद्रे अस्ति, नौसेनायाः जहाजात् स्थितिं निरीक्षते च। सः १३ जुलै दिनाङ्के स्वस्य त्यागपत्रं दास्यति। त्यागपत्रात् पूर्वं प्रधानमन्त्रिणा आपत्कालीनसभां आहूतवती आसीत् । राष्ट्रपतिभवने जनकब्जां कृत्वा यदा दबावः वर्धितः तदा प्रधानमन्त्री विक्रेमसिंहः पदात् त्यागपत्रं दत्तवान् अस्ति। सः सामाजिकमाध्यमेषु एतां सूचनां दत्तवान्।