– प्रशासनं अपि सूचितं न भवति
रांची। रविवासरः अवकाशदिवसः इति कारणेन अस्मिन् दिने विद्यालयाः, महाविद्यालयाः, बैंकाः इत्यादयः अधिकांशः सरकारीसंस्थाः बन्दाः भवन्ति। एषा परम्परा बहुवर्षेभ्यः प्रचलति अस्ति तथा च रविवासरः पूर्णदिवसस्य अवकाशः भविष्यति इति नियमः अपि अस्ति। परन्तु झारखण्ड राज्ये एतत् जामतारे न भवति । अत्र रविवासरस्य स्थाने शुक्रवासरः अवकाशः अस्ति। परन्तु अयं अवकाशः आधिकारिकः नास्ति अपितु बलात् कृतः अस्ति । यतः अत्र ७०% अधिका जनसंख्या मुस्लिमसमुदायस्य अस्ति ।
@HemantSorenJMM https://t.co/QJre0X21lN
The only reason I hate the parties other than the BJP. Because this chillar party demolish the Indian law.
— Ashish (@Ashish22639076) July 9, 2022
अस्य विषयःझारखण्डे जामतारा मण्डलस्य अस्ति । अत्र स्थानीयजनाः सर्वकारीयनियमान् भङ्गयित्वा विद्यालयेषु मनमानानि, निरंकुश नियमानि आरोपयन्ति स्म । क्षेत्रस्य शतशः विद्यालयेषु अधुना सर्वकारीयनियमानुसारं रविवासरः साप्ताहिकः अवकाशः नास्ति, किन्तु शुक्रवासरः (जुमा) अवकाशः अस्ति।
#झारखंड में मुस्लिम आबादी बढ़ी तो 100 से ज्यादा स्कूल शुक्रवार को रहने लगे बंद
कहा हमारी संख्या ज्यादा तो नियम भी हमारा।
जबरन स्कूल का नाम बदलकर उर्दू स्कूल लिखाया
माननीय मुख्य मंत्री@HemantSorenJMM कृपया बताइएगा कि कहीं हम पाकिस्तान में तो नहीं है @ChampaiSoren @Jagarnathji_mla— पवन प्रभाकर (@pwn__prabhakarb) July 9, 2022
मीडिया समाचारानुसारं प्रारम्भे केवलं २-३ विद्यालयाः एव एतत् नियमं परिवर्तयितुं आरब्धवन्तः । अत्र केचन मुस्लिमयुवकाः नियमपरिवर्तनार्थं दबावं कृतवन्तः आसन् । ततः पश्चात् एषा मनमानी शताधिकविद्यालयेषु वर्धिता । एते युवानः विद्यालयप्रबन्धने दबावं ददति यत् क्षेत्रे ७० प्रतिशताधिका मुस्लिमजनसंख्या अस्ति तथा च विद्यालयेषु अधिकाः मुस्लिमबालाः सन्ति अतः रविवासरे अध्ययनं भविष्यति शुक्रवासरे अवकाशः भविष्यति।
This is true news, but not by government but in government schools are following this, holiday is shifted from Sunday to Friday for one district in Jharkhand, Jamatara have 70% Muslim children in government school.https://t.co/L5dz8mlGE0 https://t.co/xcvRsh80kf
— किशोर शहाणे (@kishshane1978) July 9, 2022
भवद्भ्यः वदामः यत् मुस्लिमसमाजस्य शुक्रवासरस्य नमाजः पठ्यते। जो अत्यन्त पवित्र माना जाता है। शुक्रवासरे नमाजप्रदानं सम्पूर्णसप्ताहस्य प्रार्थनासमं मन्यते इति मन्यते । तत्सह स्थानीयप्रशासनं, अधिकारिणः च अस्य विषयस्य विषये अवगताः न सन्ति। एकस्य अधिकारीणः मते तेषां समीपे अस्मिन् विषये किमपि सूचना नास्ति। यदि प्रकरणं सूचनायां आगच्छति तर्हि जिज्ञासा कृत्वा समुचितं कार्यं क्रियते।
Yeh le ….
Living example of what you will do once you are a majority !!https://t.co/fJPYZ9knEH— 🇮🇳 Sunil Shenoy (@Sunishen) July 9, 2022
तत्रैव प्रकरणम् संबंधे पूर्व मुख्यमंत्री बाबूलाल मरण्डी द्वारा झारखंड राज्ये मुख्यमंत्री हेमन्त सोरेन् ट्वीट् कृत्वा सर्वकारे आक्रमणं कृतवान्। ते लिखन्ति स्म, मुख्यमंत्री हेमंतसोरेन त्वम् झारखण्ड: कस्मिन् मार्गे गच्छसि ? न केवलं समाजं विषं जनयति एतादृशं असंवैधानिकं कार्यं तत्क्षणमेव स्थगयन्तु, अपितु एतादृशानां असामाजिकशक्तीनां विरुद्धं कठोरकार्याणि अपि कुर्वन्तु।
बेखबर सरकार ! झारखंड के सैकड़ों सरकारी स्कूलों में रविवार नहीं, शुक्रवार को होता है साप्ताहिक अवकाश,झारखंड के जामताड़ा इलाके के सैकड़ों स्कूलों में अब सरकारी नियमों के हिसाब से रविवार को साप्ताहिक अवकाश नहीं होता, बल्कि शुक्रवार (जुमा) को छुट्टी रहती है।😠😠 pic.twitter.com/juZCKqKq9d
— 🔥अजय प्रताप सिंह🔥 (@REALAJAY4065) July 9, 2022