-‘सर्वे भवन्तु सुखिनः, सर्वे संतु निरमाया’ -प्राकृतिक कृषिः भावनां साकारं करोति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी रविवासरे उक्तवान् यत् प्राकृतिककृषिः व्यक्तिगतलाभैः सह ‘सर्वे भवन्तु सुखिनः’ अपि साकारं करोति। भारतस्य प्राकृतिककृषेः दीर्घः इतिहासः अस्ति अतः अस्मिन् क्षेत्रे वयं विश्वस्य नेतृत्वं कर्तुं शक्नुमः। प्रधानमन्त्री मोदी अद्य गुजरातदेशे आयोजितं प्राकृतिककृषिसम्मेलनं विडियोकांफ्रेन्सिङ्गद्वारा सम्बोधितवान्। अस्मिन् सहस्राणि कृषकाः हितधारकाः च भागं गृहीतवन्तः, ये सूरतनगरे प्राकृतिककृषिं स्वीकृत्य सफलतां प्राप्तवन्तः।
दिल्ली: प्रधानमंत्री नरेन्द्र मोदी ने वीडियो कांफ्रेंसिंग के माध्यम से प्राकृतिक खेती सम्मेलन में हिस्सा लिया। इस मौके पर गुजरात के मुख्यमंत्री भूपेंद्र पटेल भी मौजूद रहे। pic.twitter.com/a1TS8T9SbZ
— Hindusthan Samachar News Agency (@hsnews1948) July 10, 2022
अस्मिन् समये सः अवदत् यत् स्वातन्त्र्यस्य ७५ वर्षाणां अवसरे देशः एतादृशेषु अनेकेषु लक्ष्येषु कार्यं आरब्धवान्, ये आगामिषु कालेषु प्रमुखपरिवर्तनानां आधारः भविष्यन्ति। प्रधानमन्त्रिणा उक्तं यत् देशस्य विकासस्य गतिस्य आधारः ‘सबकाप्रयास’ इत्यस्य सा भावना अस्ति, या अस्माकं विकासयात्रायाः मार्गदर्शनं करोति।
परंपरागत कृषि विकास योजना और भारतीय कृषि पद्धति कार्यक्रमों के जरिए आज किसानों को संसाधन, सुविधा और सहयोग दिया जा रहा है।
इस योजना के तहत देश में 30 हजार क्लस्टर्स बनाए गए हैं। लाखों किसानों को इसका लाभ मिल रहा है। – प्रधानमंत्री @narendramodi pic.twitter.com/HvayPX4j8a— Hindusthan Samachar News Agency (@hsnews1948) July 10, 2022
सम्मेलने प्राकृतिककृषेः लाभं गणयन् प्रधानमन्त्रिणा उक्तं यत् एतत् पृथिवीमातुः सेवां करोति। अस्य उत्पादकता रक्षिता भवति। एतेन प्रकृतेः पर्यावरणस्य च सेवा भवति । अनेन गौमतायाः सेवायाः सौभाग्यमपि प्राप्नोति । पारम्परिककृषिप्रवर्धनार्थं सर्वकारस्य प्रयत्नस्य उल्लेखं कृत्वा प्रधानमन्त्रिणा उक्तं यत् कृषिविकासयोजनायाः माध्यमेन तया सम्बद्धानां भारतीयकृषिप्रणालीकार्यक्रमानाञ्च माध्यमेन अद्य कृषकाणां कृते संसाधनं, सुविधाः, समर्थनं च प्रदत्तं भवति। अस्याः योजनायाः अन्तर्गतं देशे ३० सहस्राणि क्लस्टराः निर्मिताः सन्ति । लक्षशः कृषकाः अस्य लाभं प्राप्नुवन्ति।
हमारे देश में सन्यास की महान परंपरा रही है। वानप्रस्थ आश्रम भी सन्यास की दिशा में एक कदम माना गया है। सन्यास का अर्थ ही है स्वयं से ऊपर ऊठकर समष्टि के लिए कार्य करना और जीना है। : स्वामी आत्मस्थानानन्द की जन्मजयंती पर प्रधानमंत्री नरेन्द्र मोदी@narendramodi pic.twitter.com/RIOIUiF4mp
— Hindusthan Samachar News Agency (@hsnews1948) July 10, 2022
कृषिप्रगतेः देशस्य समृद्ध्या सह सम्बद्ध्य प्रधानमन्त्रिणा उक्तं यत् अस्माकं जीवनं, अस्माकं स्वास्थ्यं, अस्माकं समाजः सर्वेषां आधारे अस्माकं कृषिव्यवस्था अस्ति। भारतं स्वभावेन संस्कृतिना च कृषि-आधारितः देशः अभवत् । अतः यथा यथा अस्माकं कृषकः प्रगच्छति, यथा यथा अस्माकं कृषिः प्रगच्छति, समृद्धा च भवति तथा तथा अस्माकं देशः अपि प्रगच्छति । सः अवदत् यत् अस्माकं ग्रामेषु देशे परिवर्तनं आनेतुं क्षमता वर्तते। डिजिटल इण्डिया मिशनस्य असाधारणसफलता उत्तरम् अस्ति। अस्माकं ग्रामैः दर्शितं यत् ग्रामाः न केवलं परिवर्तनं आनेतुं शक्नुवन्ति, अपितु परिवर्तनस्य नेतृत्वमपि कर्तुं शक्नुवन्ति।
India is working on goals that will lay the foundations for the next 75 years.
The basis of the country's progress in Amrit Kaal is the spirit of Jan Bhagidari. It is leading our development journey: PM @narendramodi pic.twitter.com/vAzkpOoXrr
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 10, 2022
प्रधानमन्त्रिणा उक्तं यत् कतिपयान् मासान् पूर्वं गुजरातदेशे प्राकृतिककृषिविषये राष्ट्रियसम्मेलनस्य आयोजनम् अभवत्। अस्मिन् सम्मेलने देशस्य सर्वेभ्यः कृषकाः सम्मिलिताः आसन् । अद्य पुनः सूरतस्य एषः महत्त्वपूर्णः कार्यक्रमः अस्य प्रतीकः अस्ति यत् गुजरातः राष्ट्रस्य अमृतसंकल्पान् कथं गतिं ददाति। प्रत्येक ग्रामपंचायतं प्राकृतिककृषेः कार्यं कर्तुं न्यूनातिन्यूनं ७५ कृषकाणां पहिचानं कृत्वा प्रेरिताः प्रशिक्षिताः च। कृषकेभ्यः ९० भिन्न-भिन्न समूहे प्रशिक्षिताः आसन्, यस्य फलस्वरूपं मण्डले ४१ सहस्राधिकानां कृषकाणां प्रशिक्षणं दत्तम्।
Natural Farming is not only helping our farmers become financially independent but also protecting our soil & environment
When you do natural farming, you serve Mother Earth, protect the the soil & its productivity: PM @narendramodi pic.twitter.com/tUatv0O8Vk
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 10, 2022
प्राकृतिककृषिसम्मेलनं वीडियो सम्मेलनद्वारा सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् आगामिषु समयेषु भवद्भिः प्रयत्नैः भवतः अनुभवेन च देशे सर्वत्र कृषकाः बहु किमपि शिक्षिष्यन्ति अवगमिष्यन्ति च। सूरततः यत् प्राकृतिकं कृषिप्रतिरूपं उद्भवति तत् समग्रभारतस्य आदर्शं भवितुम् अर्हति। पीएम मोदी अग्रे उक्तवान् यत् ‘डिजिटल इण्डिया मिशनस्य असाधारणसफलता देशस्य उत्तरम् अस्ति ये जनाः वदन्ति स्म यत् ग्रामेषु परिवर्तनम् आनयितुं सुलभं नास्ति।’ अस्माकं ग्रामैः दर्शितं यत् ग्रामाः न केवलं परिवर्तनं आनेतुं शक्नुवन्ति अपितु परिवर्तनस्य नेतृत्वमपि कर्तुं शक्नुवन्ति।
प्रधानमंत्री मोदी उक्तवान् यत् प्राकृतिककृषिप्रवर्धनार्थं देशे गङ्गायाः तटे पृथक् अभियानं प्रचलति, गलियारा निर्मायते। विपण्यां प्राकृतिककृषेः उत्पादानाम् भिन्ना माङ्गल्यम् अस्ति तस्य मूल्यमपि अधिकं भवति। अस्याः योजनायाः अन्तर्गतं ३०,००० समूहाः निर्मिताः सन्ति । देशे प्रायः १० लक्षहेक्टेर् भूमिः आच्छादिता भविष्यति। प्राकृतिककृषेः सांस्कृतिक-सामाजिक-पारिस्थितिक-प्रभावान् विचार्य वयं नमामि-गङ्गा-परियोजनया अपि तत् सम्बद्धवन्तः । प्रधानमन्त्री मोदी उक्तवान् यत् अद्य समग्रं विश्वं स्थायिजीवनशैल्याः विषये वदति, शुद्धजीवनशैल्याः विषये वदति, एतत् क्षेत्रम् अस्ति यत्र भारतस्य सहस्रवर्षाणां ज्ञानम् अनुभवः च अस्ति। वयं शताब्दशः अस्मिन् दिशि जगत् नेतवन्तः।
परंपरागत कृषि विकास योजना और भारतीय कृषि पद्धति जैसे कार्यक्रमों के जरिए किसानों को संसाधन, सुविधा और सहयोग दिया जा रहा है; इस योजना के तहत देश में 30 हज़ार क्लस्टर्स बनाए गए हैं और लाखों किसानों को इसका लाभ मिल रहा है: पीएम @narendramodi #NaturalFarming pic.twitter.com/aTDJO2ICWy
— डीडी न्यूज़ (@DDNewsHindi) July 10, 2022