नवदेहली। भारतीयक्रिकेट् दलस्य नियमित कप्तानः रोहित-शर्मा द्वितीय-टी-२० क्रीडायाः कालखण्डे नूतनं पराक्रमं प्राप्तवान् । टी-२०-क्रीडायां सीमा-प्रहारस्य दृष्ट्या रोहितः पूर्व-कप्तान-कोहली-इत्येतत् अतिक्रान्तवान् अस्ति । इङ्ग्लैण्ड्-विरुद्धे द्वितीय-टी-२०-अन्तर्राष्ट्रीय-क्रीडायां सः स्वस्य पारी-काले ३ चतुर्णां कृतवान् ।
Indian skipper #RohitSharma on Saturday became the first Indian batter to register 300 fours to his name in the T20Is.
— The Publish (@PublishThe) July 10, 2022
एतेषां त्रयाणां चतुर्णां साहाय्येन सः अधुना भारतात् टी-२० अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां सर्वाधिक-चतुर्णां कृते बल्लेबाजः अभवत् । अस्मिन् मेलने रोहितशर्मा ऋषभपन्तेन सह पारीम् आरब्धवान् तथा च ते प्रथमविकेट् कृते ४९ रनस्य साझेदारीम् अपि साझां कृतवन्तः। तदनन्तरं रोहितः रिचर्ड ग्लीसन इत्यनेन ३१ रनस्य स्कोरेन बहिः कृतः । अस्मिन् मेलने रोहितशर्मा इत्यनेन २ षट्-३ चतुर्णां च साहाय्येन एतानि धावनानि कृतानि तस्य स्ट्राइक-रेट् १५५.०० आसीत् ।
Watch Pant – Ro opening partnership 🥵💥
31(20) 🤝 26(15) 🔥🔥#RishabhPant #RohitSharma𓃵 pic.twitter.com/hKuJETNJOP
— Ronio ⚡ (@Ronio45) July 10, 2022
रोहितशर्मा इदानीं टी-२० अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायां भारतस्य कृते सर्वाधिकं चतुर्णां कृत्वा बल्लेबाजः अभवत् । सः विराट् कोहली इत्यस्य पृष्ठतः त्यक्तवान् अस्ति। टी-२० इन्टरनेशनल् क्रिकेट् इत्यस्मिन् रोहितशर्मा इत्यस्य नामधेयेन कुलम् ३०१ चतुर्णां पञ्जीकरणं कृतम् अस्ति । सः १२७ मेलनेषु ११९ पारीषु एतानि चतुर्णां कृतवान्, विराट् कोहली ९८ मेलनेषु ९० पारीषु २९८ चतुर्णां कृतवान् ।
Indian captain Rohit Sharma reflects on 'clinical' series win over England.
Hitman's captaincy record is unreal.
Another bilateral T20I series win under Rohit!#INDvENG #ENGvIND #RohitSharma #ViratKohli #DineshKarthik #IndianCricketTeam #Pant #Jadejapic.twitter.com/uCniM9GeLX— OneCricket (@OneCricketApp) July 9, 2022
यदि विश्वक्रिकेटस्य विषयः अस्ति तर्हि अधुना रोहितशर्मा सर्वाधिकं चतुर्णां प्रहारस्य दृष्ट्या द्वितीयस्थाने आगतः, विराटकोहली तु तृतीयस्थाने स्खलितः अस्ति। क्रिकेट्-क्रीडायाः लघुतम-स्वरूपे सर्वाधिकं चतुर्णां स्कोरः पौल-स्टारलिंग्-इत्यस्य नामधेयेन भवति, यः १०४-क्रीडासु १०३-पारीषु कुलम् ३२५ चतुर्णां कृतवान् मार्टिन् गुप्टिल् २८७ चतुर्णां कृत्वा चतुर्थस्थाने अस्ति, एरोन् फिन्च् २८६ चतुर्णां कृत्वा पञ्चमस्थाने अस्ति।
Anna 🤤🔥🔥 @ImRo45 pic.twitter.com/rGeKJ3vEdH
— ❣𝐌𝐈❣ 💙💔🅐🅚★ (@ManiTha68350710) July 9, 2022
अन्तर्राष्ट्रीय टी-२०-२०१९ इत्यस्मिन् सर्वाधिकं चतुर्णां कृत्वा शीर्ष ०५ बल्लेबाजाः सन्ति। पाल स्टारलिंग – ३२५ चौका: । रोहित शर्मा – ३०१ चौका: । विराट कोहली – २९८ चौका:इ । मार्टिन गुप्टिल – २८७ चौका: । हारून फिंच – २८६ चौका: ।
On this day in 2019, his dream run ended but I'm sure he won't stop until he wins that world cup. @ImRo45 💙 pic.twitter.com/SY3ORNufL9
— ` (@Rohits_warrior_) July 9, 2022