-राष्ट्रपतिः १३ जुलै दिनाङ्के राजीनामा दातुं शक्नोति
कोलंबो। श्रीलङ्कादेशे प्रचलति आर्थिकसंकटस्य मध्यं क्रुद्धाः श्रीलङ्कादेशस्य आन्दोलनकारिणः प्रधानमन्त्रिणः रणिलविक्रेमसिंहे इत्यस्य निजनिवासस्थानं लुण्ठयित्वा अग्निम् प्रज्वलितवन्तः। अस्मात् घण्टाभिः पूर्वं राष्ट्रपतिगोटाबायराजपक्षस्य त्यागपत्रस्य आग्रहं कुर्वन्तः आन्दोलनकारिणः राष्ट्रपतिनिवासस्थाने आक्रमणं कृतवन्तः। जनाः पुलिसेन स्थापितं सुरक्षापरिक्रमणं भङ्गं कृतवन्तः। अस्मिन् समये राष्ट्रपतिनिवासस्थाने निर्मिते तरणकुण्डे अपि केचन आन्दोलनकारिणः स्नानं कुर्वन्तः दृश्यन्ते स्म । एतत् एव न, भिडियोमध्ये राष्ट्रपतिनिवासस्य पाकशालायां गृहे च आन्दोलनकारिणः भ्रमन्तः दृश्यन्ते स्म।
Angry and hungry crowd burns the private home of the Prime Minister in Sri Lanka. pic.twitter.com/ucnrYAPyxF
— RadioGenova (@RadioGenova) July 9, 2022
प्रतिवेदनानुसारं सुरक्षाबलानाम् कार्यवाहीयां अनेके पत्रकाराः घातिताः अभवन्, ततः परं जनसमूहः अधिकतया अनियंत्रितः जातः, क्षेत्रे अधिकाः आन्दोलनकारिणः समागताः च। इदानीं कोलम्बोनगरपालिकापरिषदः अग्निशामकदलः अवदत् यत् तेभ्यः सूचितं यत् कोलम्बोनगरे प्रधानमन्त्रिणः निजनिवासस्थाने अग्निः प्रज्वलितः अस्ति। परन्तु विकारात् तत् प्राप्तुं न शक्यते स्म । इदानीं राष्ट्रपतिः गोटाबाया जुलैमासस्य १३ दिनाङ्के राजीनामा दातुं शक्नोति इति कथ्यते।
श्रीलङ्कादेशस्य राष्ट्रपतिः गोटाबाया राजापक्षः १३ जुलै दिनाङ्के राजीनामाम् अदास्यति। श्रीलङ्कादेशस्य संसदस्य अध्यक्षा महिन्दयापा अभयवर्धनेन शनिवासरे रात्रौ एतां सूचनां दत्तवती। ततः पूर्वं शनिवासरे सायं सर्वदलनेतृणां समागमानन्तरं अभयवर्देनः स्वस्य त्यागपत्रं लिखितवान् आसीत्, तदनन्तरं राष्ट्रपतिराजपक्षः संसदस्य अध्यक्षाय निर्णयस्य विषये सूचितवान्। अभयवर्धनेन सभायां गृहीतनिर्णयानां विषये राजपक्षाय पत्रं लिखितम्।
Governments everywhere, get ready to run.
We are coming for you ALL 💪🔥💪#SriLanka 👇 pic.twitter.com/ll9WGJVDzX
— Jennifer Arcuri (@Jennifer_Arcuri) July 9, 2022
राजपक्षस्य, प्रधानमन्त्रिणां रणिलविक्रेमसिंहस्य च तत्कालं राजीनामाम् अङ्गीकृत्य दलनेतृभिः आग्रहः कृतः आसीत् । उन्होंने कहा कि संसद के उत्तराधिकारी की नियुक्ति तक अभयवर्देने को कार्यवाहक अध्यक्ष बनाना चाहिए। विक्रेमेसिंहे पूर्वमेव त्यागपत्रस्य इच्छां प्रकटितवान् अस्ति। राजापक्षः अभयवर्देनस्य पत्रस्य उत्तरं दत्तवान् यत् सः जुलैमासस्य १३ दिनाङ्के पदं त्यक्ष्यामि इति।
विक्रेमेसिंहे त्यागपत्रं दातुं प्रस्तावति
ततः पूर्वं श्रीलङ्कादेशस्य प्रधानमन्त्री रणिलविक्रेमसिंहे इत्यनेन पीएमपदात् त्यागपत्रस्य घोषणा कृता। श्रीलङ्कादेशे प्रचलति आर्थिकसंकटस्य, जनस्य विशालस्य आक्रोशस्य च कारणेन विक्रेमेसिंहे इत्यस्मै राजीनामा दातव्यम् आसीत् । विक्रेमेसिंहे मे १२ दिनाङ्के श्रीलङ्कादेशस्य प्रधानमन्त्रिपदं स्वीकृतवान् । परन्तु राष्ट्रपतिगोटाबायराजपक्षस्य त्यागपत्रस्य आग्रहे आन्दोलनकारिणः अडिगाः सन्ति। सः ट्वीट् कृतवान् यत्, “सर्वनागरिकाणां सुरक्षासहितस्य सर्वकारस्य निरन्तरता सुनिश्चित्य अहं अद्य सर्वदलीयसर्वकारस्य कृते मार्गं कल्पयितुं दलनेतृणां उत्तमं अनुशंसाम् अङ्गीकुर्वन् अस्मि।” एतस्य सुविधायै अहं प्रधानमन्त्रिपदस्य त्यागपत्रं दास्यामि।
Protesters broke through the front gate of Sri Lanka's Central Bank pic.twitter.com/mym00AzXEY
— PN News (@PN_News_EN) July 9, 2022
विक्रेमेसिंहे आपत्कालीनसभां आहूतवान् आसीत्
इदानीं प्रधानमन्त्रिणा रणिलविक्रेमसिंहः वर्तमानस्थितेः विषये चर्चां कृत्वा तत्कालं समाधानं प्राप्तुं दलनेतृणां सहभागितायाः आपत्कालीनसभाम् आहूतवान् आसीत्। पीएमओ इत्यनेन उक्तं यत् प्रधानमन्त्री विक्रेमेसिंहे दलनेतृभ्यः उक्तवान् यत् सः राजीनामा दातुं सर्वदलीयसर्वकारस्य कृते मार्गं कल्पयितुं सज्जः अस्ति। इत्थं च, राष्ट्रपतिः प्रधानमन्त्री च अस्मिन् सत्रे त्यागपत्रं दातुं प्रार्थितौ इति प्रतिवेदनेषु दावान् क्रियते। सभापतिः कार्यवाहकराष्ट्रपतित्वेन प्रस्तावितः अस्ति।
देशे प्रचलितसंकटस्य कारणात् मार्चमासात् राजपक्षे राजीनामा दातुं दबावः वर्धमानः अस्ति। एप्रिलमासे तस्य कार्यालयस्य प्रवेशद्वारे आन्दोलनकारिणः कब्जां कृतवन्तः तदा आरभ्य सः राष्ट्रपतिनिवासस्थानं स्वनिवासस्थानं कार्यालयं च रूपेण उपयुज्यते। यदि सूत्रेषु विश्वासः करणीयः अस्ति तर्हि शनिवासरस्य विरोधस्य प्रतीक्षया राष्ट्रपतिः शुक्रवासरे स्वनिवासात् बहिः निष्कासितः। राष्ट्रपतिः कुत्र नीतः इति न ज्ञायते। परन्तु राजपक्षः देशं त्यक्तवान् इति अनुमानं वर्तते । राष्ट्रपतिकार्यालये आधिकारिकनिवासस्थाने च आन्दोलनकारिणः कब्जां कृतवन्तः।
The president's palace in Sri Lanka has become a fitness room. pic.twitter.com/rootMhtzKr
— RadioGenova (@RadioGenova) July 9, 2022
३० तः अधिकाः जनाः घातिताः
राष्ट्रपतिनिवासस्य परिसरे केचन आन्दोलनकारिणः प्रविष्टाः इति ज्ञायते। श्रीलङ्कादेशस्य टीवी-चैनेल् सिरासा-टीवी-इत्यनेन विमोचितेषु दृश्येषु राष्ट्रपति-निवास-गृहे अपि जनसमूहः प्रविशति इति दृश्यते । परन्तु सुरक्षाबलाः जलतोपैः, अश्रुवायु-गोलैः च जनसमूहं विकीर्णयितुं प्रयतन्ते स्म । प्रदर्शनकाले ३० तः अधिकाः जनाः घातिताः अभवन् । महत्त्वपूर्णं यत् श्रीलङ्का विगतकेभ्यः मासेभ्यः आर्थिकसंकटेन सह युद्धं कुर्वती अस्ति। अन्नात् आरभ्य इन्धनपर्यन्तं समग्रे देशे अभावः अभवत् ।
गृहेषु विद्युत् अपि कतिपयानि घण्टानि एव आगच्छति। श्रीलङ्कायाः निरन्तरं क्षीणस्य विदेशीयविनिमयभण्डारस्य कारणात् चिकित्सासम्बद्धानि आवश्यकवस्तूनाम् अपि आयातं कर्तुं न शक्नोति। तस्मिन् एव काले कोलम्बोनगरे अद्यतनविरोधस्य विषये श्रीलङ्कादेशस्य पूर्वक्रिकेट्क्रीडकः सनाथ जयसूरिया समाचारसंस्था एएनआई इत्यस्मै अवदत् यत् अहं विरोधस्य भागः अस्मि, जनानां माङ्गल्याः सह तिष्ठामि च। एषः विरोधः मासत्रयाधिकं यावत् प्रचलति।
#SRILanka Outside the Central Bank of Sri Lanka pic.twitter.com/obACDO5Zqq
— NiCoLeEliSei (@NiCoLeEliSei1) July 9, 2022