जयपुर:। उदयपुर हत्याकाण्डः- विगतमासे उदयपुरे दर्जी कन्हैयालालस्य हत्याप्रकरणे राष्ट्रियजागृतिसंस्थायाः अन्यस्य अभियुक्तस्य गिरफ्तारी कृता अस्ति। एनआईए-संस्थायाः फरहाद् मो.शेख नामकः ३१ वर्षीयः पुरुषः गृहीतः अस्ति । एतावता अस्मिन् प्रकरणे ७ जनाः गृहीताः सन्ति। अभियुक्त मुख्य अभियुक्त रियाज अख्तारी का निकट सहयोगी है। एनआईए-प्रवक्ता रविवासरे एतां सूचनां दत्तवान्।
एनआईए-प्रवक्ता उक्तवान् यत् शेख उर्फ बाबला शनिवासरे सायं गृहीतः। प्रवक्ता उक्तवान् यत् शेखः मुख्यारोपीद्वयेषु अन्यतमस्य रियाज अखतारी इत्यस्य समीपस्थः अस्ति, दर्जी वधस्य साजिशं च सक्रियरूपेण भागं गृहीतवान् अस्ति। कन्हैयालालस्य सिलाई-दुकानस्य अन्तः २८ जून-दिनाङ्के छूरेण प्रहारः कृतः आसीत् ।
रियाज अख्तारी इत्यनेन दर्जी इत्यस्य उपरि कृतं भयंकरं आक्रमणं घौस मोहम्मदेन दूरभाषेण रिकार्ड् कृत्वा तत् विडियो ऑनलाइन प्रकाशितम्। पश्चात् उभौ अपि एकस्मिन् भिडियोमध्ये अवदन् यत् इस्लामधर्मस्य कथितस्य अपमानस्य प्रतिशोधार्थं कन्हैयालालस्य वधं कृतवन्तौ। हत्यायाः घण्टाभिः अनन्तरं उभौ अपि गृहीतौ। अनन्तरं ४ जनाः अपि गृहीताः ।
अभियुक्तानां काल-विवरणेषु १८ पाकिस्तानी-सङ्ख्याः प्राप्ताः
कन्हैयालाल-हत्या-प्रकरणे एनआईए-द्वारा अन्वेषणस्य समये यदा रियाज-अखतारी-घौस-मोहम्मदयोः आह्वान-विवरणस्य अन्वेषणं कृतम् तदा अनेके आश्चर्यजनकाः सूचनाएं अभवन् तेषां कालविवरणेषु पाकिस्तानस्य १८ नम्बराः ज्ञाताः सन्ति। एतेषां संख्यानां विषये तेषां दीर्घाः सम्भाषणानि भवन्ति स्म । जबकि कुछ संख्या दावत-ए-इस्लामी के साथ सम्बद्ध हैं। एनआईए-संस्थायाः ज्ञातं यत् एते अभियुक्ताः देशस्य २५ राज्येभ्यः प्रायः ३०० जनानां सह निरन्तरं सम्पर्कं कुर्वन्ति स्म ।
उल्लेखनीयं यत् उदयपुरे दर्जी कन्हैयालालस्य हत्या अभवत्, तदनन्तरं साम्प्रदायिक-तनावः उत्पन्नः आसीत् । सूचयामः यत् निलम्बितः भाजपा प्रवक्ता नूपुरशर्मा टीवी-विमर्शस्य समये पैगम्बर-महम्मद-विरुद्धं विवादास्पदं टिप्पणीं कृतवान् आसीत्, तदनन्तरं देशे सर्वत्र विशालः विरोधः अभवत् । मध्यांतरे दर्जी कन्हैयालालः नूपुरस्य विषये सोशल मीडियायां नूपुरस्य समर्थने एकं पोस्ट् स्थापितवान् आसीत्, यस्य कारणेन गतसप्ताहे रियाज अख्तारी, घौस मोहम्मद इति नाम्ना द्वे जनाः कन्हैयालालस्य चाकूद्वारा हत्यां कृतवन्तौ।