
भोपाल:। मध्यप्रदेश: मद्यनीति विरुद्धम् राज्यस्य पूर्व मुख्यमंत्री उमाभारती अभियानं तीव्रं जातम् अस्ति। उमाभारती मध्यप्रदेशसर्वकारस्य नूतनमद्यनीतिविरुद्धं भाजपा दलस्य राष्ट्रियाध्यक्षं जेपी नड्डा इत्यस्मै पत्रं लिखितम् अस्ति। एतस्य पत्रस्य माध्यमेन उमा भारती आग्रहं कृतवती यत् भाजपाशासितेषु सर्वेषु राज्येषु अपि एतादृशी मद्यनीतिः आरभ्यत इति।
उमाभारती इत्यनेन उक्तं यत्, ‘सांसदस्य नूतना मद्यनीतिः राज्यं सर्वथा विनाशं प्रति नेतुं शक्नोति।’ उमाभारती उक्तवान् यत् मद्यनिषेधः मम अहङ्कारस्य विषयः नास्ति अपितु महिलानां सम्मानं, सुरक्षा, युवानां आजीविका, भविष्यं च सम्बद्धः सामाजिकः विषयः अस्ति।
1.मैंने अपने राष्ट्रीय अध्यक्ष श्री नड्डा जी को एक पत्र लिखा है, मैं उसको सार्वजनिक कर रही हूं। pic.twitter.com/mdlbveponZ
— Uma Bharti (@umasribharti) July 9, 2022
उमा भारती कथयति यत् निषेधविषये मम प्रथमाः महत्त्वपूर्णाः सभाः कदापि सार्वजनिकाः न कृताः, एतेन मौनेन अहम् अपि निन्दायाः, उपहासस्य, आलोचनायाः विषयः अभवम्, अतः अधुना अहं भवद्भ्यः सार्वजनिकरूपेण आह्वानं करोमि। सः आग्रहं कृतवान् यत् मद्यनीतौ मुक्तव्रणेषु जनसमूहं मद्यं दातुं, धार्मिकशिक्षणसंस्थाभ्यः मद्यदुकानानां दूरं सुनिश्चितं कर्तुं, मद्यदुकानानां उद्घाटनस्य, बन्दीकरणस्य च समयनिर्धारणम् इत्यादीनि विषयाणि निर्धारयितव्यानि।
Uma bharti to hold protest against liquor ban, appeal to shivraj singh chouhan – on prohibition… https://t.co/CcTUr9EvAc
— Finax News (@finaxnewshindi) July 9, 2022
ज्ञातव्यं यत् एतस्मात् पूर्वमपि उमाभारत्या मद्यनिषेधविषये मध्यप्रदेशे आन्दोलनं तीव्रं कृतम् आसीत् । पूर्वमुख्यमन्त्री उक्तवान् आसीत् यत् जनाः गुच्छे उपविश्य मद्यं पिबन्ति। न तेषां निरोधः, सर्वथा, यदा देशे नियमः अस्ति यत् मद्यपानेन वाहनचालनम् अपराधः अस्ति, तदा एते जनाः ये गृहेभ्यः दूरम् आगत्य हस्तेषु उपविश्य मद्यपानं कुर्वन्ति, तदा कः स्वकारं चालयित्वा गृहं नेष्यति ?. एते जनाः स्वयानं चालयित्वा गृहं गमिष्यन्ति अथवा कोऽपि तान् गृहं पातयिष्यति।
उमा भारती के पार्टी अध्यक्ष जेपी नड्डा को लिखे एक ख़त के साथ मध्यप्रदेश में शराबबंदी की चर्चा एक बार फिर तेज़ है।#umabharti #ShivrajSinghChouhan https://t.co/0XM04zaw1C
— Deshgaon News (@DeshgaonNews) July 9, 2022