
लखनऊ । उत्तरप्रदेशस्य कानपुरनगरे ईद-उल-अझा, ईद-नमाजानां विषये पुलिस-नमाजी-जनानाम् मध्ये विवादः अभवत् । परन्तु पुलिसैः स्थितिः नियन्त्रणे आगतवती । राज्ये मार्गेषु नमाजप्रदानस्य प्रतिबन्धः अस्ति अस्य कृते राज्यसर्वकारेण पुलिसाय कठोरनिर्देशाः दत्ताः। परन्तु कानपुरस्य बृहत् इदगाह बेनाझवारे पठनस्थानस्य न्यूनतायाः कारणात् यदा नमाजीः मार्गे एव प्रार्थनां कर्तुं आरब्धवन्तः तदा पुलिसैः तान् नकारितवान् अस्मिन् काले नमाजीभिः अपि पुलिसैः सह दुर्व्यवहारः कृतः। परन्तु पुलिसैः एतत् विषयं स्वीकृतम्।
ईद उल अजहा की नमाज़ से पहले #कानपुरपुलिस ड्रोन से निगरानी करती हुई #Kanpur #kanpurpolice pic.twitter.com/ZCbx8agAZD
— Akash Savita (@AkashSa57363793) July 10, 2022
सूचनानुसारं केवलं पञ्चनिमेषेषु एव नमाजः समाप्तः अभवत् तदनन्तरं तत्क्षणमेव यातायातस्य उद्घाटनं कृतम्। परन्तु इदगाहस्य द्वारं जामम् अभवत्, पुलिसैः जनसमूहं नियन्त्रितम् इति कारणेन कोलाहलः अभवत् ।
#कानपुर : बड़ी ईदगाह बेनाझावर में ईद उल अजहा की नमाज सड़क पर नहीं पढ़ी जा सकी। @Uppolice #EidAlAdha pic.twitter.com/tEOxDlluM3
— UttarPradesh.ORG News (@WeUttarPradesh) July 10, 2022
सूचनानुसारम् ईदस्य अवसरे बडी इदगाह-नगरस्य मार्गे नमाजं स्थगयितुं विवादः मुखं आगतः अस्ति। अग्निशामकदलसहितैः पुलिसवाहनैः द्वारं परितः कृत्वा नमाजार्थं मार्गे उपविष्टाः न भवेयुः तथा च मार्गे कस्यचित् नमाजप्रदानस्य अनुमतिः नासीत्। परन्तु न्यूनस्थानस्य कारणात् जनाः मार्गे नमाज्-प्रदानं कर्तुं आरब्धवन्तः, तस्य विरोधं च पुलिसैः कृतम् । पुलिसैः किञ्चित्कालं यावत् यातायातस्य स्थगितम् अभवत्, जनानां जामस्य सह ग्रहणं कर्तव्यम् आसीत् ।
द्वारस्य बहिः नमाजं दातुं पुलिसैः निवारितम्
अद्य इदगाह-मस्जिदे प्रार्थना आरब्धा एव पुलिसैः द्वारात् बहिः प्रार्थनां कर्तुं निवारयितुं सर्वप्रयत्नः कृतः तथा च अत्रान्तरे केचन नमाजी-जनाः पुलिसैः सह दुर्व्यवहारं कृतवन्तः |. परन्तु पुलिसैः संयमपूर्वकं कार्यं कृत्वा स्थितिः नियन्त्रणे आनयत् । तदनन्तरं सम्मुखीकरणं वर्धमानं दृष्ट्वा पुलिसकर्मचारिणः निवृत्ताः अभवन् । परन्तु पञ्चनिमेषेषु एव नमाजस्य समाप्तिः अभवत् ।
कानपुर में पहली बार बड़ी ईदगाह बेनाझावर में ईद उल अजहा की नमाज सड़क पर नहीं पढ़ी जा सकी। नमाज शुरू होते ही ईदगाह भरने के बाद लोग सड़क के एक छोर पर बैठे तो पुलिस से झड़प। टकराव टला, नमाज मात्र पांच मिनट में खत्म कर दी गई। pic.twitter.com/gbh7C9Mzwb
— kanpur hindustan (@KanpurHindustan) July 10, 2022
राज्यस्य मार्गेषु नमाजस्य प्रस्तावः न भविष्यति इति राज्यसर्वकारेण अद्यैव स्पष्टं कृतम् आसीत्। एतदर्थं मुस्लिमधर्मगुरुभिः सह अपि वार्तालापः कृतः, तेभ्यः उक्तं यत् ते मस्जिदेषु इदगाहेषु च नमाजं कर्तुं नमाजकान् आग्रहं कुर्वन्तु। राज्ये मार्गे धार्मिककार्यक्रमेषु सर्वकारेण प्रतिबन्धः कृतः।
#EidAlAdha पर बेहतर सुरक्षा एवं सभी प्रकार की आवश्यक व्यवस्था बनाए रखने हेतु CP #VijaySinghMeena एवं DM @vishakg ने #Kanpur की सभी प्रमुख ईदगाहों और आयोजन स्थलों का निरीक्षण किया। @DMKanpur @kanpurnagarpol pic.twitter.com/D8GyKFv1Lw
— UP News (@UPNewsInfo) July 10, 2022