
-निर्णयस्य ठोसकारणं न दत्तम्
कीवः। युक्रेनदेशस्य राष्ट्रपतिः वोलोदिमीर जेलेंस्की इत्यनेन रूसदेशेन सह प्रचलति युद्धस्य मध्यं भारतं जर्मनी च इत्यादिभ्यः अनेकेभ्यः देशेभ्यः स्वराजदूताः निष्कासिताः। एषा सूचना राष्ट्रपतिकार्यालयस्य जालपुटे दत्ता अस्ति। निर्गते आदेशे अस्य आकस्मिकनिर्णयस्य ठोसकारणं न दत्तम्। ये निष्कासिताः सन्ति तेषु भारतस्य, जर्मनीदेशस्य, चेकगणराज्यस्य, नॉर्वेदेशस्य, हङ्गरीदेशस्य च राजदूताः सन्ति । अधुना एते कूटनीतिज्ञाः कुत्र नियोजिताः भविष्यन्ति तत्र सूचना न दत्ता।
यूक्रेन के राष्ट्रपति वलोडिमिर जेलेंस्की ने पांच देश तैनात अपने राजदूत को बर्खास्त कर दिया है। भारत, हंगरी, जर्मनी, नॉर्वे और चेक गणराज्य में तैनात यूक्रेनी राजदूत इनमें शामिल हैं।#Ukraine #Ukrainepresident
— Hindusthan Samachar News Agency (@hsnews1948) July 9, 2022
रूसदेशेन आक्रमणानन्तरं ज़ेलेन्स्की स्वराजदूतान् वैश्विकसमर्थनं प्राप्तुं आह्वानं कृतवान् । रूसदेशस्य सम्मुखीकरणाय विविधदेशेभ्यः शस्त्राणां आपूर्तिः सुनिश्चित्यै प्रयत्नाः अपि सः निर्देशितवान् । परन्तु युक्रेनदेशे अस्मिन् विषये अपेक्षिता सफलता न प्राप्ता । अद्यापि रूसीसेनायाः सम्मुखीकरणाय अस्य महतीं शस्त्राणां आवश्यकता वर्तते। काले काले राष्ट्रपतिः ज़ेलेन्स्की अपि वैश्विकसमुदायेन एतदर्थं याचयन् दृश्यते।
रूस से जारी जंग के बीच यूक्रेन के राष्ट्रपति वोलोडिमिर जेलेंस्की ने बड़ा कदम उठाया #RussiaUkraineWar https://t.co/Y4Q22aIcsQ
— AajTak (@aajtak) July 10, 2022
इदानीं युक्रेनदेशेन स्वनागरिकाणां कृते रूसस्य स्वामित्वे स्थितानि प्रदेशानि निष्कासयितुं आग्रहः कृतः येन तत्रत्याः युक्रेनसैनिकाः निःसंकोचेन प्रतिकारं कर्तुं शक्नुवन्ति। युक्रेनदेशस्य उपप्रधानमन्त्री इरिना वेरेश्चुक इत्यनेन दक्षिणक्षेत्रे रूसदेशेन सह भयंकरयुद्धं भविष्यति इति घोषितम्। महत्त्वपूर्णं यत् गतसप्ताहे रूसदेशेन युक्रेनदेशस्य लुहान्स्क्-नगरस्य दुर्गस्य लिसिचान्स्क्-नगरस्य कब्जायाः घोषणा कृता । विश्लेषकाः मन्यन्ते यत् रूसीसेनायाः तावत्कालं यावत् विरामः ग्रहीतव्यः भविष्यति, परन्तु एतावता एतत् कार्यं स्थगयितुं कोऽपि घोषणा न कृता।
यूक्रेन के राष्ट्रपति ज़ेलेंस्की ने भारत, जर्मनी, हंगरी और चेक रिपब्लिक में अपने राजदूतों को पद से हटाया। #UkraineWar pic.twitter.com/iF7ZfwpyQ8
— Kadambini Sharma (@SharmaKadambini) July 9, 2022
तस्मिन् एव काले युक्रेनदेशः स्वसेनायाः सुदृढीकरणाय मित्रराष्ट्रेभ्यः अधिकानि शस्त्राणि आग्रहितवान् । युक्रेनस्य मुख्यवार्ताकारः माइखाइलो पोडोलिक् इत्यनेन उक्तं यत् युद्धं मोडं ग्रहीतुं प्रवृत्तम् अस्ति यतः रूसदेशेन आपूर्तिविघ्नस्य हानिः च कारणेन सैन्यकार्यक्रमाः स्थगयितव्याः। इदानीं तेषां शस्त्राणि सैनिकाः च पुनः नियोक्तुं प्रवृत्ताः भविष्यन्ति।
#यूक्रेन के राष्ट्रपति वोलोदिमीर ज़ेलेंस्की ने कल जर्मनी, भारत, चेक गणराज्य, नॉर्वे और हंगरी में नियुक्त अपने राजदूतों को हटाये जाने की घोषणा की। अभी यह स्पष्ट नहीं हुआ है कि इन राजदूतों को नई जिम्मेदारी दी जाएगी या नहीं। इस फैसले का कोई कारण भी नहीं बताया गया है। pic.twitter.com/mPRFaEfOui
— आकाशवाणी समाचार (@AIRNewsHindi) July 10, 2022