-सोनिया वास्निकं पणजीं प्रेषितवती
पणजी । गोवाप्रदेशे विधायकानां विद्रोहं निवारयितुं रविवासरे विलम्बेन रात्रौ काङ्ग्रेस-उच्चकमाण्डः सक्रियः अभवत्। सोनिया गान्धी मुकुल वास्निकं विधायकैः सह वार्तालापं कर्तुं पणजीं गन्तुं निर्देशं दत्तवती। वास्निकः रात्रौ एव पणजीनगरं प्राप्य विधायकैः सह वार्ताम् आरब्धवान् अस्ति।
अत्र काङ्ग्रेसपक्षेण दावान् कृतः यत् सभापतिः विद्रोहीविधायकैः सह होटेले विलम्बेन रात्रौ समागमं कृतवान्। परन्तु सभायां उपस्थितानां विधायकानां संख्या न प्रकाशिता। विद्रोहीविधायकैः सह मिलित्वा मुख्यमन्त्री प्रमोदसावन्तः अवदत् यत् ते सर्वान् समस्यान् पूरयितुं आगताः इति।
Leader of Opposition @MichaelLobo76 refuses to speak to the media at the Margao hotel.#goa #congress #bjp #politics pic.twitter.com/fNBwBwpXWf
— Herald Goa (@oheraldogoa) July 10, 2022
विद्रोहीविधायकैः सह मिलित्वा मुख्यमन्त्री प्रमोदसावन्तः अवदत् यत् ते सर्वान् समस्यान् पूरयितुं आगताः इति। गोवाप्रदेशे काङ्ग्रेसविधायिकापक्षस्य नूतनः नेता अद्य निर्वाचितः भविष्यति। इस बैठक में काँग्रेस पर्यवेक्षक मुकुल वास्निक भी उपस्थित होंगे। गोवा विधानसभायाः अध्यक्षेन उपसभापतिपदस्य निर्वाचनस्य घोषणां कृत्वा अधिसूचना रद्दीकृता अस्ति।
गोवा काँग्रेस संकट मध्ये दिनेशगुण्डुरावः उक्तवान् यत् अस्माकं केचन नेतारः भाजपा-सहितं षड्यन्त्रं कृतवन्तः यत् गोवा-देशे काङ्ग्रेस-पक्षं दुर्बलं कृत्वा पलायनं कर्तव्यम् इति। तन्त्रेन गिरीश चोदनकर: उक्तवान् केचन उद्योगिनः, खानस्वामिनः, कोयलामाफिया च काङ्ग्रेसस्य विधायकेभ्यः पलायनार्थं ३०-४० कोटिरूप्यकाणि प्रस्तावयन्ति इति ।
#GoaPolitics: Congress sends @MukulWasnik to Goa after 5 of its 11 MLAs go missing https://t.co/RGNrbpCRFO @INCIndia #GoaCongressCrisis #GoaCongress @INCGoa
— NewsDrum (@thenewsdrum) July 11, 2022
माइकल लोबो विपक्षस्य नेता इति पदं निष्कासितम्
काङ्ग्रेस-प्रभारी दिनेश-गुण्डुरावः अवदत् यत् माइकल-लोबो-महोदयः विपक्ष-नेता-पदात् निष्कासितः अस्ति। राजनैतिकविकासानां मध्ये लोबोपत्नी मुख्यमन्त्री प्रमोदसावन्तं मिलितुं आगता आसीत् । परन्तु लोबो अद्यापि काङ्ग्रेस-पक्षं त्यक्त्वा गन्तुं आधिकारिकं घोषणां न कृतवान् ।
उल्लेखितम् यत् गोवा विधानसभायां ४० आसनानि सन्ति । काङ्ग्रेसस्य ११, भाजपायाः २० विधायकाः सन्ति । इसके अतिरिक्त महाराष्ट्र गोमंतक पार्टी में 2 विधायक, 3 निर्दलीय हैं। सूत्रेभ्यः प्राप्तसूचनानुसारं केन्द्रीयपरिवहनमन्त्री नितिनगडकरी गोवानगरं गच्छति। २०२२ तमे वर्षे गोवाविधानसभानिर्वाचने राज्ये कस्यापि दलस्य बहुमतं न प्राप्तम् । राज्ये कुल ४० सीटेषु २० आसनानि भाजपां प्राप्तवन्तः, बहुमतस्य संख्या २१ अस्ति। एवं प्रकारेण गोवादेशे पूर्णबहुमतात् भाजपा केवलं एकं पदं दूरम् आसीत् । परन्तु भाजपानेतारः निर्दलीयानां साहाय्येन राज्ये सर्वकारस्य निर्माणं कृतवन्तः।
Amid speculations of 9 #Congress MLAs resigning to join the #BJP, Speaker Ramesh Tawadkar reaches Assembly Complex. However, few of those Opposition legislators are currently camping in Margao Presently, no Cong MLA were seen in the Assembly.#Goa #politics pic.twitter.com/vXPvjaQZRh
— Herald Goa (@oheraldogoa) July 10, 2022
काङ्ग्रेसस्य सभायां केवलं ३ विधायकाः एव प्राप्तवन्तः
गोवादेशे काङ्ग्रेसस्य ११ विधायकाः सन्ति । विद्रोहस्य अनुमानानाम् मध्ये रविवासरे सायं ७ वादनस्य समीपे सर्वेषां विधायकानां आपत्कालीनसभा आहूतवती आसीत्। गिरीश चोदनकर:, दिनेश राव च अमित पाटकर उपस्थिता:। दिगम्बर कामत, माइकल लोबो, डेलिला लोबो, अलेक्सिओ सेक्वेरा, केदार नाईक, राजेश फाल्देसाई, कार्लोस अल्वारेस्, एल्टन डाकोस्टा, यूरी अलेमो इत्यादयः सभायां उपस्थिताः न भवन्ति।
#GoaPolitics: #Congress says five of its MLAs 'incommunicado'; sacks #MichaelLobo as LoP for 'conspiracy' https://t.co/xw2w11NJie #CongressMuktGoa #Goa
— NewsDrum (@thenewsdrum) July 10, 2022
Resolution has been passed to change the CLP leader, new #CLP leader will be appointed by tomorrow, we will be submitting it to the #speaker before the assembly session. 5 MLAs have signed on the resolution: GPCC president Amit Patkar.#goa #politics #CLP #BJP #Congress pic.twitter.com/2sfd0cw5Sq
— Herald Goa (@oheraldogoa) July 10, 2022