
भोपाल: । मेधा पाटकरः जनान् भ्रमितवती इति प्रीतमराज बड़ोले युवकेन प्राथमिकीपत्रे आरोपः कृतः अस्ति। दानं प्राप्तेषु धनेषु अनियमितानां विषये न्यायस्य हिताय, निष्पक्षजनप्रशासनस्य च अन्वेषणस्य आवश्यकता वर्तते। युवा अवदत् यत्, “प्राइमा फेसी अन्वेषणेन ज्ञायते यत् १४ वर्षेषु न्यासीभिः १३ कोटिभ्यः अधिकं धनं निक्षिप्तं, यस्य स्रोतः व्ययः च स्पष्टतया न प्रकटितः। सीएसआर नीतेः अन्तर्गतं माजागो डाक लिमिटेड् तथा एमडीएल इत्येतयोः कृते महती धनराशिः प्राप्ता, यस्य सीएसआर धनं केवलं विकासात्मककार्याणां कृते उपयुज्यते न तु खाद्यप्रदानाय। परन्तु सा राशिः तेषां विद्यालयस्य छात्राणां कर्मचारिणां च भोजनप्रदानार्थं प्रयुक्ता आसीत् ।
मेधा पाटकर इत्यस्य उपरि न्यासेन बैंकात् सार्धकोटिरूप्यकाधिकं नगदनिष्कासनस्य आरोपः अस्ति, परन्तु निष्कासनस्य लेखापरीक्षा, खाताविवरणम् अपि अस्पष्टम् अस्ति। न्यासस्य १० खातेभ्यः ४ कोटिभ्यः अधिकस्य नियमितरूपेण अप्रकटितं च निष्कासनं कृतम् । न्यासेन संगृहीतं दानधनं विकासपरियोजनानां विरुद्धं विरोधान्दोलनानां प्रबन्धनाय प्रेषितम्।
Activist Medha Patkar booked in Madhya Pradesh for misappropriating funds collected in the name of educating tribal childrenhttps://t.co/BMGFLFyV7n
— OpIndia.com (@OpIndia_com) July 10, 2022
प्रीतमराजः कथयति यत् पटकरेन चालिते एनजीओ-संस्थायां १४ वर्षेषु संचितं १३.५० कोटिरूप्यकाणां दुरुपयोगः कृतः। बडोले आरोपयति यत् आदिवासीबालानां शिक्षायाः नामधेयेन दानस्य राशिः राष्ट्रविरोधिसहितम् अन्येषु कार्येषु उपयुज्यते। सः कथयति यत् राशियाः स्रोतः व्ययः च स्पष्टतया न प्रकटितः। बैंकतः १५ कोटिभ्यः अधिकस्य नगदनिष्कासनं कृतम् । न्यासस्य १० खातेषु ४ कोटिभ्यः अधिकानि नियमितरूपेण अज्ञातरूपेण च निष्कासितानि सन्ति। विकासपरियोजनानां विरुद्धं विरोधान्दोलनानां प्रबन्धनार्थं न्यासेन संगृहीतं धनं प्रेषितम्।
MP cops book #MedhaPatkar, 11 others for ‘misappropriation of NGO’s Rs 14 crore’
Barwani SP Deepak Kumar Shukla told TOI that the case has been registered against a dozen people, including #Patkar, under IPC section 420.https://t.co/el1sJrktQC
— The Times Of India (@timesofindia) July 11, 2022
बडोले इत्यनेन उक्तं यत् मया शिकायतया मेधा पटकरसहिताः १२ जनाः धोखाधड़ीयाः आरोपाः कृताः सन्ति। तस्य खातेः निष्कासितस्य राशिस्य विषये स्रोतांशात् सूचनाः अस्माभिः प्राप्ताः। वयं न्यायालये प्रमाणं प्रस्तुतं करिष्यामः। मेधा पाटकरः सर्वान् आरोपान् खण्डयित्वा अवदत् यत्, “पुलिसपक्षतः अद्यापि किमपि प्रकारस्य सूचना न प्राप्ता।” सर्वेषां आरोपानाम् उत्तरं दातुं वयं सज्जाः स्मः। यदि वित्तीयविषयसम्बद्धा शिकायतया अस्ति तर्हि लेखापरीक्षाप्रतिवेदनं अपि अस्माकं समीपे अस्ति।
#BREAKING | Activist Medha Patkar booked for cheating in Madhya Pradesh along with 12 others
Tune in here for more details – https://t.co/hBNv8QrX25 pic.twitter.com/TfJ0Ggm09D— Republic (@republic) July 10, 2022
सर्वोच्चन्यायालये अपि प्रकरणं दाखिलम्, यः अद्य दिल्लीनगरस्य उपराज्यपालः अभवत्, सः पराजितः अभवत्। वयं विदेशीयधनं न गृह्णामः। अस्माकं लेखानां नियमितरूपेण लेखापरीक्षा भवति तथा च भविष्ये अपि उत्तराणि प्रमाणानि च दातुं वयं सज्जाः स्मः। मेधा पटकरः उक्तवान् यत् शिकायतया कृता शिकायतया गलता इति वदति। सर्वेषां लेखानां लेखापरीक्षणं अस्माभिः कृतम् अस्ति। अस्माकं कृते पुलिसतः किमपि सूचना न प्राप्ता। एतस्य उत्तरं वयं बहुवारं पूर्वं दत्तवन्तः। शिकायतकर्ता जनान् भ्रमयति।
#MedhaPatkar dressed in cheap saree while she made get crores in a day.
During Sonia Era (18/6/05) she received ₹5,96,294 from 20 people including minors. This wasn’t a red flag?
More worrying is GOI #MazagoanDock paying her ₹61L in 2020-21, @rajnathsingh ji we need answers. pic.twitter.com/ZwZak99h2P
— Arun Pudur 🇮🇳 (@arunpudur) July 11, 2022
सः कथयति यत् भूमौ विद्यालयः नास्ति, यदि भवान् अस्माभिः सह आगच्छति तर्हि वयं भवन्तं वदामः यत् तत्र कति विद्यालयाः सन्ति। अस्मिन् विषये बरवानी के एसपी दीपक कुमार शुक्ला उक्तवान् यत् न्यासे वित्तीय अनियमिततायाः शिकायतया प्राप्ता, तस्य आधारेण प्राथमिकी दर्जः कृतः अस्ति।
FIR registered in Madhya Pradesh against Medha Patkar and her NGo n associates for cheating and misuse of funds meant for tribals. The funds were diverted for antinational activities. Yesterday #narmada waters reached Kutch, today #Chrislamo cabal to start
'Medha Bachao Andolan'— AgentVinod (@AgentVinod03) July 10, 2022