
जम्मू-कश्मीर:। गतशुक्रवासरे अमरनाथगुहासमीपे मेघविस्फोटस्य घटनायाः अनन्तरं यात्रा आंशिकरूपेण स्थगितवती आसीत्। स्थगितम् पश्चात् अद्य पुन: भक्तगणा: प्रथम समूह प्रातः ५:०० वादिनं जम्मू बेस कैम्प अमरनाथं प्रति प्रस्थितः। जम्मू प्रशासन अनुसारम् अस्मिन् समये भक्तेभ्यः पञ्चतारणी मार्गे चलति अमरनाथ गुहा गृह्यमानः । अनेन मार्गेण भक्ताः पवित्रगुहायां बाबा बर्फानीं द्रष्टुं शक्नुवन्ति। सीआरपीएफ डीजी कुलदीपसिंहः अवदत् यत् अधुना वयं सर्वान् सावधानीपूर्वकं उपायान् कुर्मः यत् सर्वे लापताः जनाः लभ्यन्ते वा न वा इति। पहलगाम-बाल्टल-इत्येतयोः आधारशिबिराणां परं कोऽपि यात्री न अनुमन्यते ।
पंजतरणी की ओर से अमरनाथ यात्रा शुरू हुई।तीर्थयात्री इसी मार्ग से पवित्र गुफा तक जाएंगे और दर्शन के बाद वापसी यात्रा के लिए बालटाल मार्ग की ओर प्रस्थान करेंगे। बालटाल मार्ग से आज कोई भी श्रद्धालु दर्शन के लिए नहीं जाएगा।#AmarnathYatra@ITBP_official pic.twitter.com/qnwILZZXxM
— Hindusthan Samachar News Agency (@hsnews1948) July 11, 2022
शुक्रवासरे पवित्रगुहासमीपे प्रवाहः भवति चेदपि अमरनाथयात्रायै गच्छन्तीनां तीर्थयात्रिकाणां मध्ये उत्साहस्य अभावः नास्ति। यात्रायाः आरम्भस्य विषये उत्साहिताः भक्ताः अवदन् – ‘भोलेनाथस्य दर्शनं विना गृहं न गमिष्यामः इति प्रतिज्ञां कृत्वा वयं स्वगृहात् आगताः। वयं बाबां द्रष्टुं अत्र आगताः आसन् किन्तु एषः दुर्घटना अभवत्। अद्यतः सर्वकारेण यात्रा आरब्धा, वयं बहु प्रसन्नाः स्मः।
अच्छी खबर: जम्मू से अमरनाथ की यात्रा फिर से हुई शुरू, अमरनाथ गुफा के पास बादल फटने से आई प्राकृतिक आपदा के कारण लगाई गई थी अस्थायी रूप से रोक https://t.co/yO0QFnuC87#अमरनाथ_यात्रा_फिर_हुई_शुरू #amarnath_yatra_resumed_from_jammu
— Dainik Navajyoti (@DailyNavajyoti) July 11, 2022
चल रहा राहत का काम, फिर भी खुले ‘बाबा बर्फानी’ के धाम, त्रासदी के फिर शुरू हुई अमरनाथ यात्रा#AmarnathYatra https://t.co/SPBi6pVj0c
— Prime News (@PrimeNewsInd) July 11, 2022
पूर्वमेव दुर्घटनायाः रात्रौ एव जम्मू-आधारशिबिरात् तीर्थयात्रिकाणां समूहः कश्मीरे बालताल-पहालगाम-आधारशिबिरयोः कृते प्रस्थितः आसीत्। परन्तु स्थानीयजनाः प्रशासनस्य दुर्व्यवस्थापनम् इति उक्तवन्तः । स्थानीयजनानाम् आक्षेपानन्तरं प्रशासनेन तत् उक्तम् आसीत् जम्मूं भगवतीपुर बेस कैम्प यात्रिकाणां संख्या वर्धिता आसीत्, अतः यात्रायाः निलम्बनं कृत्वा अपि तीर्थयात्रिकाः बालताल-पहाल्गम-नगरं प्रति त्यक्ताः आसन् ।
Amarnath Yatra: Amarnath Yatra resumed from Jammu
#Pilgrims #Amarnath #AmarnathYatra #BhagwatiNagar #camp #jammu #NationalNews #presentpilgrims #Vehicleshttps://t.co/pGa0JWYBxw— News8Plus (@news8_plus) July 11, 2022
उल्लेखनीयम् यत् अद्यावधि अमरनाथे मेघविस्फोटस्य कारणेन १६ जनाः मृताः। शनिवासरे प्रातःकाले सेना पुनः उद्धारकार्यक्रमं प्रारब्धवती। ३५ घातिताः विमानेन प्रेषिताः सन्ति। ४५ जनाः लापताः सन्ति, अद्यापि बहवः जनाः लापता इति कथ्यन्ते, येषां अन्वेषणं प्रचलति। पर्वतउद्धारदलः तान् अन्वेषयति। सेनायाः उद्धारकार्यक्रमः सर्वाम् रात्रौ प्रचलत् । अस्मिन् काले कोऽपि शवः न प्राप्तः । अस्मिन् घटनायां २५ तंबूः, त्रीणि सामुदायिकपाकशालाः च क्षतिग्रस्ताः अभवन् । शनिवासरे प्रातःकाले हेलिकॉप्टरेण षट् तीर्थयात्रिकाः उद्धारिताः। राहत-उद्धार-कार्यक्रमेषु चिकित्सादलः पूर्णतया सज्जः भवति ।
एक बार फिर शुरु हुई अमरनाथ यात्रा #AmarnathYatra pic.twitter.com/6zI4xB3avI
— Oneindia Hindi (@oneindiaHindi) July 11, 2022
#India | Amarnath Yatra resumes after halt of 2 days due to cloudburst tragedy https://t.co/huwjpI7tsE #AmarnathYatra #resumes #2dayshalt #cloudburst #AmarnathCloudburst
— NEWS LIVE (@NewsLiveGhy) July 11, 2022