इङ्ग्लैण्ड्। ब्रिटेनदेशे बोरिस् जॉन्सन् इत्यस्य स्थाने कन्जर्वटिवपक्षस्य नेतारं नूतनप्रधानमन्त्री च कर्तुं दौडं तीव्रं जातम्। ब्रिटेनस्य विदेशमन्त्री लिज् ट्रस् अपि सोमवासरे अस्य पदस्य दावान् प्रस्तौति। ब्रिटिशः, भारतीयमूलस्य पूर्वमन्त्री च ऋषिसुनकः अपि पीएम-अध्यक्षस्य दावान् प्रस्तुतवान् अस्ति । विदेश-राष्ट्रमण्डल-विकासकार्यालये (एफसीडीओ) ट्रस्-सहायकमन्त्री आसीत् रहमान चिश्तिः अपि प्रधानमन्त्रिपदस्य दौडं सम्मिलितवान् अस्ति।
ब्रिटेनदेशे जन्म प्राप्य पूर्वस्वास्थ्यमन्त्री साजिद् जाविदस्य अनन्तरं सः द्वितीयः पाकिस्तानमूलमन्त्री अस्ति यः अस्य पदस्य कृते स्पर्धां करोति। अस्मिन् सूचौ देशस्य गृहमन्त्री प्रीति पटेलस्य नाम समाविष्टं कर्तुं शक्यते।
UK foreign minister Liz Truss joins 11-strong race to replace Boris Johnson https://t.co/7VSo4LCjEm
— Sam Wong AM (黃樹樑) (@au_wong) July 11, 2022
एतावता 11 जनाः पीएम पदस्य दावान् कृतवन्तः
एतावता ११ जनाः ब्रिटेनदेशे प्रधानमन्त्रिपदस्य दावान् प्रस्तौति। भारतीय-अमेरिकन-अटर्नी जनरल् सुएला ब्रेवरमैन्, इराक-जन्मनि नादिम जहावी, नाइजीरिया-जन्मनि केमी बेडानोक्, कन्जर्वटिव-पक्षस्य सदस्यः टॉम तुगण्डात्, पूर्वविदेशमन्त्री जेरेमी हन्ट्, व्यापारमन्त्री पेनी मोर्डोण्ट्, परिवहनमन्त्री ग्राण्ट् शेप्स् च सन्ति।
अस्मिन् सूचौ भारतीयमूलस्य वरिष्ठनेतृणां देशस्य गृहमन्त्रिणा च प्रिति पटेलस्य नाम समाविष्टं भवितुम् अर्हति, यः स्वं प्रतिबद्धा ब्रेक्जिटसमर्थकरूपेण प्रस्तुतुं शक्नोति।
10 Downing musical chair game intensifies as foreign minister Liz Truss joins UK PM race#news #NewsUpdates #NewsAlert #UK #UKNews#foreign #Minister #LizTruss #UKPM https://t.co/Wq28dg88yX
— India Weekly (@india_weekly) July 11, 2022
सितम्बरमासपर्यन्तं नूतनप्रमुखस्य गठनं भविष्यति इति अपेक्षा अस्ति
प्रधानमन्त्रिनिर्वाचनस्य प्रक्रिया द्वयोः चरणयोः सम्पन्नः भविष्यति। प्रथमाः कन्जर्वटिव-दलस्य सांसदाः अन्ततः मतदानचरणानाम् अनन्तरं द्वौ उम्मीदवारौ चयनं करिष्यन्ति। ततः कन्जर्वटिव-पक्षस्य सदस्याः स्वनेतारं चयनं करिष्यन्ति। सितम्बरमासपर्यन्तं दलस्य नूतननेतृणां प्रधानमन्त्रिणां च नाम प्रकाशितं भविष्यति इति अपेक्षा अस्ति।
Foreign Minister Liz Truss is a candidate for Prime Minister: "If I become one, I will lower the taxes"#LizTruss #UK #PrimeMinister #BorisJohnson https://t.co/rvfYBRmttH
— firam (@firamnews) July 11, 2022
इदानीं ४६ वर्षीयायाः ट्रस् इत्यस्याः प्रचार-वीडियो-मध्ये उक्तं यत् सा जनान् यत् इच्छन्ति तत् प्राप्तुं अवसरं दातुम् इच्छति। सा अवदत् यत् सा एतत् अवसरं दातुम् इच्छति, भवेत् ते किमपि पृष्ठभूमितः आगच्छन्ति। सः प्रथमदिनात् एव करकर्तनस्य प्रतिज्ञां कृतवान् अस्ति।
UK PM race widens with foreign minister Liz Truss entering the fray https://t.co/Lw1NJkbFFU
— Republic (@republic) July 11, 2022