
वाशिङ्गटनम्। ट्रम्पस्य पूर्वरणनीतिज्ञः स्टीव बैनन् गतवर्षस्य जनवरी ६ दिनाङ्के अमेरिकादेशे कैपिटलहिल् (अमेरिका-संसदसङ्कुलम्) इत्यत्र पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य समर्थकैः बलात्प्रवेशस्य हिंसायाः च प्रकरणस्य अन्वेषणं कुर्वती समितिं प्रति उक्तवान् अहं स्वसाक्ष्यं दास्यामि।
गतवर्षे बैनन् हिंसायाः अन्वेषणं कुर्वती प्रतिनिधिसभायाः चयनितसमित्या तस्मै निर्गतस्य सम्मनपत्रस्य अनुपालनं कर्तुं न अस्वीकृतवान्। यस्मात् कारणात् सः अमेरिकी-काङ्ग्रेस-पक्षस्य अवमाननायाः आरोपः आसीत् । एकस्मिन् पत्रे बैननस्य वकीलः रोबर्ट् कोस्टेलो इत्यनेन शनिवासरे समितिअध्यक्षं प्रतिनिधिं बेनी थॉम्पसन इत्यस्मै उक्तं यत् व्हाइट हाउसस्य पूर्वः मुख्यः रणनीतिकारः अस्मिन् प्रकरणे साक्ष्यं दातुं सज्जः अस्ति।
Former Trump strategist Steve Bannon agrees to testify over Capitol… (Independent)
Former Trump White House strategist Steve Bannon, who faces criminal charges for defying a c…
Add your highlights:https://t.co/iIg6VLOxoz
#USpolitics #us #th…— US Politics Briefly (@us_politics_b) July 11, 2022
उल्लेखनीयं यत् कैपिटलहिल्-दङ्गानां प्रकरणे अमेरिकी-राष्ट्रपतिः डोनाल्ड ट्रम्पः अनेकेषां आरोपानाम् सामनाम् अकरोत् । अमेरिकीकाङ्ग्रेससमितेः प्रथमे सुनवायीयां कैपिटलहिल् इत्यत्र आक्रमणं ट्रम्पसमर्थकैः सुनियोजितं षड्यंत्रम् इति उक्तम्। सुनवायीकाले अस्य षड्यंत्रस्य मुख्यवास्तुकारः डोनाल्ड ट्रम्प इत्यस्मै कथितः अस्ति। सत्तायां स्थातुं ट्रम्पः दङ्गानां माध्यमेन निर्वाचनपरिणामं परिवर्तयितुम् इच्छति स्म ।
प्राइम टाइम दूरदर्शने दर्शितेषु अमेरिकीप्रतिनिधिसदनस्य चयनसमित्याः सुनवायीषु ट्रम्पप्रशासनस्य वरिष्ठाधिकारिणां प्रचाराधिकारिणां च विडियोटेप् कृतानि साक्ष्याणि अन्तर्भवन्ति स्म। समितिः अवदत् यत् सार्धद्विशताब्दीपुरातं संवैधानिकप्रजातन्त्रं घातकप्रहारस्य कारणेन तस्य उत्तरदायी असत्यस्य च कारणेन जोखिमे अस्ति। प्रतिनिधिसभायाः सदस्यः बेनी थॉम्पसनः अवदत् यत् कैपिटल-आक्रमणस्य विषये समितियाः वर्षव्यापिनस्य अन्वेषणस्य विषये अमेरिका-देशस्य प्रतिक्रियां विश्वं पश्यति तथा च वर्तमान-राष्ट्रपति-जो-बाइडेन्-इत्यस्य निर्वाचन-विजयं विपर्ययितुं राष्ट्रपति-ट्रम्पस्य असाधारण-प्रयासं पराजितवान् ।
Former chief strategist for President Trump Steve Bannon, who is awaiting trial on charges of contempt of Congress, has agreed to cooperate with the January 6 committee. | by @carolinedowney_ https://t.co/f4I9xhI2xW
— National Review (@NRO) July 11, 2022
सः अवदत् यत् अमेरिकादेशः महान् देशः भविष्यति इति चिरकालात् अपेक्षितम् आसीत्। थॉम्पसनः अवदत्, “आशायाः स्वतन्त्रतायाः च किरणः” इति । यदा अस्माकं स्वगृहम् एवम् अव्यवस्थितम् अस्ति तदा वयं कथं एतां भूमिकां कर्तुं शक्नुमः? अस्माभिः साहसेन सत्यस्य सामना कर्तव्यः” इति । तस्मिन् दिने घातकहिंसायाः दुःखदकथां कथयन्तः पूर्वं कदापि न दृष्टाः भिडियोः, पराजितस्य राष्ट्रपति ट्रम्पस्य बाइडेनस्य निर्वाचनविजयं विपर्ययितुं प्रयतमानस्य अन्ये प्रमाणानि च प्रस्तुतुं समितिः योजनां करोति।
Former White House Chief Strategist Steve Bannon Expected To Testify in Jan 6th Hearing https://t.co/YvLHFAzHSd
— BanglaViral (@BanglaViral) July 11, 2022
‘प्राइम-टाइम्’-सुनवायीयां एकस्य पुलिस-अधिकारिणः साक्ष्यं निर्मितम् यः प्रथमतया दङ्गास्थले आगतः, एकस्य प्रत्यक्षदर्शिनः (दस्तावेज-चलच्चित्रनिर्माता) च अतिवादी-बालकानाम् अनुसरणं कृतवान् यतः सः निर्वाचनानन्तरं तत्क्षणमेव ट्रम्पस्य कृते युद्धं कर्तुं सज्जः आसीत् । तदा एव कैपिटल् हिल् इत्यत्र आक्रमणं जातम् । महत्त्वपूर्णं यत् २०२० तमस्य वर्षस्य नवम्बरमासस्य ३ दिनाङ्के आयोजिते राष्ट्रपतिनिर्वाचने ट्रम्पः पराजयं न स्वीकृतवान् । सः निर्वाचने धोखाधड़ीयाः आरोपं कृतवान् आसीत् । ट्रम्पस्य एतेषां आरोपानाम् मध्ये तस्य समर्थकाः ६ जनवरी दिनाङ्के संसदभवनस्य परिसरे हिंसायाः आश्रयं कृतवन्तः इति कथितम्।
Steve Bannon, a former White House strategist of Donald Trump who faces criminal charges after months of defying a congressional subpoena over the Capitol riot, has told the House committee investigating the attack that he is now willing to testify. https://t.co/lciDTlfqMw
— KTVN 2 News (@KTVN) July 11, 2022