
अहमदाबाद:। अविरामं प्रचण्डवृष्टिः, आकस्मिकजलप्रलयेन च गुजरातस्य सामान्यजीवनं बाधितम् अस्ति। जानुपर्यन्तं जलपूरणेन क्वचित् सेतुः भग्नः अस्ति तथा च केचन विद्यालयाः महाविद्यालयाः च निरुद्धाः सन्ति। दक्षिणगुजरातदेशे प्रचण्डवृष्ट्यानन्तरं एतावता १५०० तः अधिकाः जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति।
#RSS Swayamsevak serving foods to people suffering from Floods due to Heavy Rain Fall in #valsad district #Gujarat pic.twitter.com/q5e8D9Lze5
— Hemir Desai (@hemirdesai) July 10, 2022
जलप्रलयः ६ जिल्हेषु भयंकर स्थिति, विनाशः नष्टम् अस्ति। दक्षिण-मध्य-गुजरातस्य अनेकभागेषु प्रचण्डवृष्ट्या केषाञ्चन नद्यः जलस्तरः वर्धितः, विभिन्नानि निम्न-क्षेत्राणि प्लाविताः च अभवन् । संकटचिह्नस्य उपरि प्रवहन्तः कावेरी अम्बिका च नद्यः । मौसमविज्ञान विभाग: दाङ्ग, नवसारी तथा वलसाद जिलायाम् आगामिपञ्चदिनानि यावत् प्रचण्डवृष्टिसचेतना प्रसारित कृता अस्ति। छोटाउदेपुर रविवासरे सायं ६ वादनपर्यन्तं केवलं १२ घण्टेषु ४३३ मि.मी. अनेन निम्नक्षेत्रेषु जलप्लावनं जातम् ।
Drone footage showed an aerial view of the devastation caused by the incessant rainfall in the #Gujarat's Valsad region. #Floods #Guja(By @gopimaniar)https://t.co/r7QmY62ZLW
— IndiaToday (@IndiaToday) July 10, 2022
बोडेली नगरस्य निम्न स्थित क्षेत्रों एवं छोटा उदयपुर जिला नासवारी तालुकायं अकोनाग्रामात् ६५ जनाः उद्धारिताः सन्ति। एतदतिरिक्तं ८०० तः अधिकाः जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति । ओरसाङ्गनद्याः जलस्तरस्य वर्धनस्य अनन्तरं वलसादस्य केचन निम्नक्षेत्राणि जलप्लावनानि अभवन् इति अधिकारिणः अवदन्। कावेरी-अम्बिका-नदीः खतराचिह्नात् उपरि प्रवहन्ति, अतः नवसारी-मण्डलस्य अधिकारिणः अपि सतर्काः सन्ति । शनिवासरे रात्रौ रविवासरे च प्रातःकाले वलसाद-नवसारी-मण्डलेषु अतीव-वृष्टिः अभवत् ।
Valsad:@6NDRFVADODARA conducted Flood Water Rescue Ops at Tariyaward, Bhagada Khurd & Bhagda wada areas, Valsad, Gujarat and rescued 6 victims(M- 04, F-01, C-01) & evacuated 43 citizens (M-13 & F-30). Ops closed. Team is returning to team location.@NDRFHQ pic.twitter.com/xJbqRNtIAV
— Janak Dave (@dave_janak) July 10, 2022
सौराष्ट्रप्रदेशस्य अनेकेषु जलबन्धेषु जलं पूरितम्, नद्यः प्रचण्डे जिलाधिकारी अमितप्रकाश यादव: उक्तवान् यत् नवसारी जिलाम् कावेरी, अम्बिका च नद्यः संकटचिह्नस्य उपरि प्रवहन्ति। वयं निम्नक्षेत्रेभ्यः जनान् निष्कासयामः। अधिकारिणः अवदन् यत् वलसाद-नवसारी-मण्डलयोः निम्न-क्षेत्रेभ्यः ७०० जनाः निष्कासिताः, परन्तु वलसाद-नगरे वर्षा शान्ततां प्राप्य ४०० जनाः प्रत्यागताः। प्रचण्डवृष्ट्या दक्षिणे मध्यगुजरातस्य सौराष्ट्रप्रदेशस्य च अनेके जलबन्धाः जलप्रलयिताः भूत्वा नद्यः प्रचण्डे सन्ति । संकटचिह्नस्य समीपे अनेकाः नद्यः प्रवहन्ति, येन सम्बन्धितप्रशासनं सतर्कः भवति।
Subscribe👉TELEGRAM: https://t.co/Uw6hADCvaz
Heavy rain and flooding in #Gujarat. Streets and houses are flooded. #India#flood #flooding #floods #flashflood #HeavyRains #tormenta #rainfall #alluvione #lluvias #lluvia #chuvas #banjir #enchete #inundaciones pic.twitter.com/gwOrR5wXlF— BRAVE SPIRIT (@Brave_spirit81) July 10, 2022