-१४१ उपत्यकायां आतङ्कवादी सक्रियः
नवदेहली। जम्मू-कश्मीरे विगतचतुर्वर्षेषु आतङ्कवादीनां संस्थानां ७०० युवानः नियुक्ताः सन्ति, यदा तु केन्द्रक्षेत्रे सम्प्रति १४१ सक्रिय-आतङ्कवादिनः सन्ति, येषु अधिकांशः विदेशिनः सन्ति। अधिकारिणां मते जम्मू-कश्मीरे बहूनां आतङ्कवादिनः उपस्थितिः सीमापारं स्थितेभ्यः आतङ्कशिबिरेभ्यः घुसपैठस्य निरन्तरताम् सूचयति।
केन्द्रीयगृहमन्त्रालयस्य आँकडानुसारं ५ जुलाई २०२२ दिनाङ्कपर्यन्तं जम्मू-कश्मीरे कुलम् ८२ विदेशीयाः आतङ्कवादिनः ५९ स्थानीयाः आतङ्कवादिनः च सक्रियताम् आचरन्ति स्म अस्मिन् विषये आँकडानां उद्धृत्य एकः अधिकारी अवदत् यत् एते आतङ्कवादिनः मुख्यतया लश्कर-ए-तैयबा, तस्य सम्बद्धसंस्था द रेजिस्टेंस फ्रण्ट् इत्यादिभ्यः संस्थाभ्यः सन्ति, तदतिरिक्तं जैश-ए-मोहम्मद-हिज्बुल-मुजाहिदीन-इत्येतत्।
विभिन्नैः आतङ्कवादीसंस्थाभिः विगतचतुर्वर्षेषु जम्मू-केन्द्रे ७०० स्थानीययुवानां नियुक्तिः कृता, येषु १८७ २०१८ तमे वर्षे, २०१९ तमे वर्षे १२१, २०२० तमे वर्षे १८१, २०२१ तमे वर्षे १४२ युवानः नियुक्ताः अस्मिन् वर्षे जूनमासस्य अन्ते यावत् आतङ्कवादीनां संस्थानां कृते ६९ युवानः नियुक्ताः सन्ति।
तस्मिन् एव काले अस्मिन् वर्षे एतावता ५५ मुठभेडेषु सुरक्षाबलैः १२५ आतङ्कवादिनः मारिताः सन्ति । एतावता अस्मिन् वर्षे आतङ्कवादीनां घटनासु द्वौ सुरक्षाकर्मचारिणौ प्राणान् त्यक्तवन्तः, अन्ये २३ जनाः घातिताः च। अस्मिन् वर्षे जम्मू-कश्मीरे अपि २० नागरिकाः मारिताः सन्ति ।
एतेन सह अस्मिन् वर्षे केन्द्रप्रदेशे अष्टौ ग्रेनेड्-आक्रमणानि अभवन् । तथ्याङ्कानुसारं २०२१ तमे वर्षे जम्मू-कश्मीरे आतङ्कवादीनां घटनासु १४६ आतङ्कवादिनः ४१ नागरिकाः च मृताः, सुरक्षाकर्मचारिणः अपि प्राणान् त्यक्तवन्तः। गतवर्षे आतङ्कवादीनां घटनासु कुलम् ६३ सुरक्षाकर्मचारिणः घातिताः अभवन् ।