
मुंबई। महाराष्ट्रे १ जूनतः वर्षासम्बद्धेषु घटनासु ७६ जनाः मृताः। राज्ये प्रचण्डवृष्ट्या ८३९ गृहाणि क्षतिग्रस्तानि सन्ति, ४९१६ तः अधिकाः जनाः सुरक्षितस्थानेषु स्थानान्तरिताः सन्ति। राज्यआपदा प्रबंधन विभाग: (SDMD) इत्यनेन एषा सूचना दत्ता अस्ति। आपदा प्रबन्धन एवं पुनर्वास विभाग द्वारा ३५ राहतशिबिराणि स्थापितानि सन्ति।२०२२ तमस्य वर्षस्य जूनमासस्य १ दिनाङ्कात् आरभ्य महाराष्ट्रे वर्षासु, जलप्रलयसम्बद्धेषु च घटनासु १२५ पशवः अपि प्राणान् त्यक्तवन्तः ।
महाराष्ट्रे वर्षाकारणात् न्यूनातिन्यूनं १३० ग्रामाः प्रभाविताः सन्ति, येषु १२८ ग्रामाः सम्पर्कं त्यक्तवन्तः। अमरावती-मण्डले अनेकेषु क्षेत्रेषु अतीव-वृष्टिः अभवत्, यत् धमनगाव-रेल-तहसीले सर्वाधिकं प्रभावितम् अस्ति ।महाराष्ट्रस्य विभिन्नस्थानेषु रविवासरे अपि दुर्गतिम्, वर्षा च तबाहीम् अकुर्वन्। अनेकाः प्रमुखाः नद्यः संकटचिह्नात् उपरि प्रवहन्ति ।
मौसमविभागस्य मुम्बई इत्यस्य अनुसारं अनेकेषु जिल्हेषु लालवर्णीयं नारङ्गवर्णीयं च अलर्ट् जारीकृतम् अस्ति। विभागेन उक्तं यत्, जुलै-मासस्य १० दिनाङ्कात् आगामिषु ४ दिवसेषु केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते। रायगड, रत्नागिरी, पुणे, सतारा में रेल अलर्ट जारी किया गया है। एतेषु मण्डलेषु वर्षायाः प्रबलसंभावना वर्तते इति मौसमविभागेन उक्तम्।
मराठवाडा-विदर्भ-नगरयोः प्रचण्डवृष्ट्या उत्पन्नजलप्रलयेन न्यूनातिन्यूनं १३० ग्रामाः प्रभाविताः सन्ति तथा च २०० जनान् सुरक्षितस्थानेषु स्थानान्तरयितुं प्रवृत्ताः सन्ति। तस्मिन् एव काले हिङ्गोलीमण्डलस्य एकः अधिकारी अवदत् यत् प्रचण्डवृष्ट्या, जलप्रलयस्य च कारणेन एतावता ग्रामद्वयात् न्यूनातिन्यूनं २०० जनाः निष्कासिताः सन्ति। विगतदिनेभ्यः राज्यस्य मराठवाडाक्षेत्रे स्थितस्य हिङ्गोलीमण्डलस्य केषुचित् भागेषु अत्यन्तं प्रचण्डवृष्टिः भवति।