
नवदेहली। पाकिस्तानस्य गुप्तचरसंस्थायाः आईएसआई (ISI) इत्यस्य महती षड्यंत्रं भारते उजागरितम्। भवद्भ्यः वदामः यत् पाकिस्तानी पत्रकारः नुसरत मिर्जा आईएसआई-गुप्तचरः अभवत्, भारतात् सूचनां संगृह्य आईएसआई-प्रमुखस्य समीपम् आनयत्। पाकिस्तानस्य यूट्यूब-चैनेल्-माध्यमेन पत्रकारस्य नुसरत-मिर्जा-महोदयस्य प्रकटीकरणस्य कारणेन भारते सनसनी अभवत् । यूट्यूबर् शकीलचौधरी इत्यनेन सह वार्तालापे मिर्जा तत्कालीन उपराष्ट्रपतिं हामिद अन्सारी इति नाम उल्लेखितं कृतवती।
नंबी नारायणन.. रॉ नेटवर्क को उजागर करना.. तिरंगे को सलामी नहीं.. योग दिवस से नदारद.. ISI कनेक्शन… हामिद अंसारी की राष्ट्रवाद से क्या दुश्मनी?
माफिया मुख्तार अंसारी के चाचा #HamidAnsari के भारत विरोधी रवैयों का इतिहास खँगाल रहे हैं @anupamnawada.https://t.co/tpwjyCvAZ1
— ऑपइंडिया (@OpIndia_in) July 11, 2022
मिर्जा उक्तवान् यत् हामिद् अन्सारी यदा उपराष्ट्रपतिः आसीत् तदा आहूतः आसीत्। मिर्जा इत्यनेन उक्तं यत् सः तत्कालीनस्य उपराष्ट्रपतिस्य हामिद् अन्सारी इत्यस्य, एकस्य आङ्ग्लपत्रस्य मिलि गजट् इत्यस्य संस्थापकस्य जफारुल् इस्लाम खान इत्यस्य च आमन्त्रणेन भारतम् आगतः।
Is it true….?Modi sir……please find it…………..Danger……..https://t.co/t9F7MOLPyP
Source : "ऑपइंडिया"— Santosh Singh (@Santosh30982160) July 11, 2022
मिर्जा भारते अनेकानि संवेदनशीलबुद्धयः प्राप्तवान्
पाकिस्तानी पत्रकारः अवदत् यत् सः अन्तिमवारं २०११ तमे वर्षे मिल्ली गजेटियर-पत्रिकायाः स्वामिनः जफारुल् इस्लामस्य आमन्त्रणेन भारतम् आगतः अस्ति तथा च इतः सूचनां गृहीत्वा ISI-प्रमुखाय दत्तवान्। मिर्जा इत्यनेन उक्तं यत् भारते अनेकानि संवेदनशीलगुप्तचरसूचनानि प्राप्तानि यानि सः ISI इत्यस्मै प्रदत्तवान्। तस्मिन् एव काले मिर्जा इत्यस्य एतस्य दावस्य अनन्तरं सामाजिकमाध्यमेषु कोलाहलः अभवत् ।
भारत के पूर्व राष्ट्रपति हामिद अंसारी के आमंत्रण पर भारत आए पाकिस्तान पत्रकार ने जासूसी की है निश्चित रूप से यह देश द्रोह की श्रेणी में है.
हामिद अंसारी जिन्हें भारत के संविधान पर भरोसा नही है उन्हें तत्काल गिरफ़्तार कर सख़्ती से पूछताछ होनी चाहिए. @SatyaVijaySin20 pic.twitter.com/SzPd9Y20iC
— Rameshwar Sharma (@rameshwar4111) July 11, 2022
ट्विट्टर् इत्यत्र जनाः हामिद् अन्सारी, जफारुल् इस्लाम खान इत्येतयोः अपि च केन्द्रे सत्ताधारी काङ्ग्रेसपक्षं शापयन्ति। २०११ तमस्य वर्षस्य विषये अस्ति । मनमोहनसिंहः तस्मिन् समये देशस्य प्रधानमन्त्री आसीत् । सोनममहाजनेन पाकिस्तानीपत्रकारस्य प्रकटीकरणं विस्फोटकं वर्णितम्। सः ट्वीट् कृतवान् यत्, “पाकिस्तानी-स्तम्भलेखकः नुसरत-मिर्जा काङ्ग्रेस-शासनकाले अनेकवारं भारतं गतः, अधुना सः कैमरे-माध्यमेन मुक्ततया दावान् करोति यत् सः भारते प्राप्तानि सूचनानि ISI -इत्यस्मै प्रसारयति स्म” इति ।
‘हामिद अंसारी ने बुलाया, भारत के 15 राज्यों में घूम कर ISI के लिए जुटाई सूचनाएँ’: Pak लेखक का खुलासा – भारत के 56 मुस्लिम सांसद थे मददगार#NusratMirza #HamidAnsari #Pakistan #ISIhttps://t.co/0pSITbdWia
— ऑपइंडिया (@OpIndia_in) July 11, 2022
सः दावान् करोति यत् मिल्ली गजटस्य हामिद अन्सारी, जफारुल इस्लाम खान च तम् आमन्त्रितवन्तौ। तस्मिन् एव काले भारतीयगुप्तचरसंस्थायाः रॉ इत्यस्य पूर्वपदाधिकारी एनके सूदस्य हामिद अन्सारी इत्यस्य विरुद्धं ये आरोपाः कृताः ते स्मरणं क्रियन्ते। सूदस्य सः ३ वर्षीयः ट्वीट् अन्सारी इत्यस्य संदिग्धव्यक्तित्वस्य प्रमाणरूपेण प्रक्षेपितः अस्ति।
Pakistani journalist claims he had spied on India during visits, was invited by Hamid Ansari and passed information to Pak Armyhttps://t.co/gnVlXMKKOU
— OpIndia.com (@OpIndia_com) July 11, 2022
गरुड़प्रकाशन: अस्य संस्थापकः संक्रान्त सानुः सूदस्य ट्वीट् पुनः ट्वीट् कृतवान् अस्ति। सः लिखितवान् यत्, “काङ्ग्रेसेन हामिद् अन्सारी उपराष्ट्रपतित्वेन नियुक्तिः, आश्चर्यं नास्ति” इति । परन्तु भाजपा ने एतत् सर्वं अवहेलितवती, अतीव दुःखदम्। हमीदअंसारी कोऽपि कार्यवाही न भविष्यति, न्यायालयाः तान् सम्मानयिष्यन्ति।
हिंदुस्तान के मेहमान, पाकिस्तान के जासूस..हामिद अंसारी ने जिसे बुलाया, वो जासूस? देखिए, रिपोर्ट @himanshdxt #ISI #Pakistan pic.twitter.com/SVC6jFJ2Vj
— Times Now Navbharat (@TNNavbharat) July 11, 2022
भारतस्य सर्वकारीययन्त्राणां सामाजिकस्थितीनां च विषये ट्विट्टर्-उपयोगिनी शिवाङ्गिणी का नाराजगी प्रकटितवती अस्ति। शिवाङ्गिणी लिखितवती यत्, “हामिद् अन्सारी इत्यस्य विरुद्धं कोऽपि कार्यवाही न भविष्यति इति कारणेन उद्घोषस्य कोऽपि अर्थः नास्ति” इति । न्यायालयाः तस्य सम्मानं करिष्यन्ति। यथासम्भवं कार्यं कुरुत, धनं अर्जयन्तु, करं च परिहरन्तु। जीवनस्य जोखिमं परिहरन्तु, स्वप्रगतेः विषये ध्यानं ददतु।
EXPLOSIVE!
Nusrat Mirza, a Pakistani columnist who has visited India many times during the Congress rule boasts on camera that he used to pass on information collected during his visits to the ISI, claims he was invited by Hamid Ansari and the Milli Gazette’s Zafarul Islam Khan. pic.twitter.com/6Rrn3xvRJu
— Sonam Mahajan (@AsYouNotWish) July 10, 2022