नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य नूतनसंसदभवनस्य छतौ विशालस्य अशोकस्तम्भस्य अनावरणं कृतवान्। राष्ट्रचिह्नं कांस्येन निर्मितं यस्य कुलभारः ९५०० किलोग्रामः अस्ति, तस्य ऊर्ध्वता ६.५ मीटर् अस्ति । अथो प्रधानमंत्री नरेन्द्र मोदी समये एव एतत् संरचनां सज्जीकर्तुं श्रमिकैः सह संवादं कृतवान्।
पीएमओ-पत्रिकायां सूत्राणि अवदन् यत् प्रधानमन्त्रिणा नूतनसंसदस्य कार्येषु सम्बद्धैः ‘मजदूरैः’ सह वार्तालापः कृतः, तेषां स्वास्थ्यस्य कल्याणस्य च विषये पृष्टम्। अस्मिन् समये लोकसभा अध्यक्ष: ओमबिरला एवं नगरीय विषया: मंत्री हरदीप पुरी उपस्थितःआसन्।
#Delhi – प्रधानमंत्री नरेन्द्र मोदी ने आज सुबह नए संसद भवन की छत पर 6.5 मीटर लंबे कांस्य से बने राष्ट्रीय प्रतीक का अनावरण किया। उन्होंने नई संसद निर्माण कार्य में लगे कार्यकर्ताओं से बातचीत भी की। pic.twitter.com/5xIqPBRs7B
— Hindusthan Samachar News Agency (@hsnews1948) July 11, 2022
प्रधानमंत्रीश्री नरेंद्र मोदी जी आपके द्वारा नए संसद भवन में अशोक स्तम्भ का अनावरण निश्चित रूप से राष्ट्र की समृद्ध विरासत और परंपरा को गौरवान्वित करेगा। यह स्तम्भ हम सभी को "नए भारत" के निर्माण के किए प्रेरित करता रहेगा।
सत्यमेव जयते ! pic.twitter.com/ieouYUS29n— Rajendra Sharma(विश्वक्रमावंशी) (@Rajendr70404299) July 11, 2022
उल्लेखनीयम् यत् नूतनसंसदभवनस्य छतौ राष्ट्रियचिह्नस्थापनस्य कार्यं अष्टभिः भिन्नचरणैः सम्पन्नम्। एतत् मृत्तिकाप्रतिरूपनिर्माणात् आरभ्य सङ्गणकचित्रनिर्माणं कांस्यस्य आकृतीनां पालिशनं च भवति । अस्मिन् समये सभापतिः अवदत् यत् २०२२ तमस्य वर्षस्य अक्टोबर्-नवम्बरमासपर्यन्तं नूतनं संसदभवनं समये एव सम्पन्नं भवितुम् अर्हति इति। सः अवदत् यत् अस्मिन् वर्षे वयं नूतने संसदभवने शिशिरसत्रं कर्तुं प्रयत्नशीलाः भविष्यामः।
सत्यमेव जयते!
पीएम नरेंद्र मोदी जी ने नए संसद भवन की छत पर बने राष्ट्रीय चिन्ह "अशोक स्तम्भ" का अनावरण किया। pic.twitter.com/aPyaXsu8BJ
— Vijay Shankar (@vijaysh44) July 11, 2022
युद्धस्य आधारेण सज्जता प्रचलति। निर्माणसमयरेखायां केवलं सप्तदिवसीयः अन्तरः अस्ति, यत् आच्छादयितुं शक्यते । परियोजनायाः समाप्त्यर्थं वयं अक्टोबर्-नवम्बरमासस्य अनुमानं दत्तवन्तः आसन् तथा च अहं बहु आशावान् अस्मि यत् २०२२ तमस्य वर्षस्य शिशिरसत्रं नूतने हरितभवने भविष्यति ।
नए संसद भवन पर लगा विशाल अशोक स्तंभ.
—
◆पीएम @narendramodi ने नए संसद भवन की छत पर #अशोक_स्तम्भ का अनावरण किया।
◆ यह प्रतीक कांस्य से बना है जिसका कुल वजन 9,500 किलोग्राम है और इसकी ऊंचाई 6.5 मीटर है।#AshokStambh #SatyamevaJayate #Parliament @mpa_india @loksabhaspeaker pic.twitter.com/RBOpFw6OFM— MP MyGov (@MP_MyGov) July 11, 2022