-जैश-ए-मोहम्मदस्य आतङ्कवादी कैसर कोका सहित २ आतङ्कवादिनः मारिताः
नवदेहली। जम्मू कश्मीर राज्ये पुलवामा जिला, मण्डलस्य अवन्तिपोरानगरे आतङ्कवादिनः सुरक्षाबलानाञ्च मध्ये मुठभेडः अभवत्। वडाकपोराक्षेत्रे अस्मिन् सङ्घर्षे द्वौ आतङ्कवादिनः मृतौ। हतेषु आतङ्कवादिनः मध्ये जैश-ए-मोहम्मदस्य कुख्यातः आतङ्कवादी कैसर कोका अपि मारितः अस्ति । अस्मिन् कालखण्डे पुलिसैः एक: यूएसए निर्मित राइफल (एम -4 कार्बाइन), एक: पिस्तौलम् इत्यादीनि अपराधबोधकसामग्री च सहितं शस्त्राणि गोलाबारूदानि च बरामदानि सन्ति। वस्तुतः सुरक्षाबलेभ्यः सूचना प्राप्ता आसीत् यत् आतङ्कवादिनः अस्मिन् क्षेत्रे निगूढाः सन्ति।
#Update अवंतीपोरा एनकाउंटर में सुरक्षाबलों ने जैश-ए-मोहम्मद के टॉप कमांडर कैसर कोका समेत दो आतंकियों को मार गिराया है।
— Hindusthan Samachar News Agency (@hsnews1948) July 11, 2022
तदनन्तरं क्षेत्रस्य घेरणं कृत्वा अन्वेषणकार्यं कृतम्। सुरक्षाबलानाम् शब्दं श्रुत्वा आतङ्कवादिनः गोलीकाण्डं आरब्धवन्तः, तदनन्तरं उभयतः गोलीकाण्डं आरब्धम् । सैनिकाः आतङ्कवादिनः योग्यं उत्तरं दत्त्वा २ आतङ्कवादिनः मारितवन्तः । उल्लेखनीयम् यत् आतङ्कवादीसंगठनैः विगत ४ वर्षेषु जम्मू कश्मीरक्षेत्रे ७०० युवानः नियुक्ताः सन्ति। तस्मिन् एव काले अत्र १४१ आतङ्कवादिनः सक्रियाः सन्ति, येषु अधिकतया विदेशिनः सन्ति । जम्मू-कश्मीरे बृहत्संख्यायां आतङ्कवादिनः घुसपैठार्थं सज्जीकृताः सन्ति।
जम्मू कश्मीर में हिफ़ाज़ती दस्तों को बड़ी कामयाबी,अवंतीपोरा में जैश के 2 मिलिटेंट मारे गए #JammuKashmir | #Awantipora pic.twitter.com/ftIVC2dO3e
— Zee Salaam (@zeesalaamtweet) July 11, 2022
केन्द्रीयगृहमन्त्रालयस्य आँकडानुसारं २०२२ तमस्य वर्षस्य जुलाईमासस्य ५ दिनाङ्कपर्यन्तं जम्मू-कश्मीरे कुलम् ८२ विदेशीयाः आतङ्कवादिनः ५९ स्थानीयाः आतङ्कवादिनः च सक्रियताम् आचरन्ति स्म एतेषु अधिकांशः आतङ्कवादिनः लश्कर-ए-तैबा, द रेजिस्टेंस फ्रण्ट्, जैश-ए-मोहम्मद, हिज्बुल-मुजाहिदीन-इत्यादिभिः सह सम्बद्धाः सन्ति ।
आतंकवादी संगठनों द्वारा ४ वर्षेषु जम्मू-कश्मीरे ७०० स्थानीयबालकानाम् नियुक्तिः अभवत् । अस्मिन् २०१८ तमे वर्षे १८७ बालकाः, २०१९ तमे वर्षे १२१, २०२० तमे वर्षे १८१, २०२१ तमे वर्षे १४२ बालकाः नियुक्ताः । तस्मिन् एव काले जूनमासस्य अन्ते यावत् अस्मिन् वर्षे ६९ युवानः नियुक्ताः सन्ति ।
जम्मू-कश्मीर: पुलवामा के अवंतीपोरा में जारी मुठभेड़ में सुरक्षाबलों ने दो आतंकियों को मार गिराया है। मारे गए दो आतंकियों में एक जैश-ए-मोहम्मद का टॉप आतंकवादी कैसर कोका है। #Awantipora #JammuKashmir pic.twitter.com/OYzi9LFKVs
— JK24x7 News (@JK247News) July 11, 2022
अस्मिन् वर्षे ५५ मुठभेडेषु १२५ आतङ्कवादिनः मृताः सन्ति । अस्मिन् समये २ सुरक्षाकर्मचारिणः प्राणान् त्यक्तवन्तः, २३ जनाः घातिताः च सन्ति । अस्मिन् वर्षे जम्मू-कश्मीरे अपि २० नागरिकाः मारिताः । अस्मिन् काले आतङ्कवादिनः ८ ग्रेनेड् आक्रमणानि कृतवन्तः । २०२१ तमे वर्षे उपत्यकायां १४६ आतङ्कवादिनः, ४१ नागरिकाः च मारिताः । अस्मिन् समये त्रयः सुरक्षाकर्मचारिणः अपि प्राणान् त्यक्तवन्तः ।
Jammu Kashmir: पुलवामा में सुरक्षाबलों को बड़ी कामयाबी मिली, जैश के आतंकी कैसर कोका समेत … https://t.co/ZtjuQDfsUA
— Sanjay Gupta (@thesanjayg) July 11, 2022