-पूर्व पीएम निर्वाचनस्य द्वौ दिवसौ पूर्वं हत्या अभवत्
टोक्यो। जापानदेशस्य उच्चसदनस्य निर्वाचने पूर्वपीएम शिन्जो अबे इत्यस्य सत्ताधारी एलडीपी इत्यस्य बहुमतं प्राप्तम् अस्ति। अबे इत्यस्य वधस्य द्वयोः दिवसयोः अनन्तरं एते निर्वाचनाः अभवन् । जापानस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी (एलडीपी)-कोमिटो गठबन्धनेन उच्चसदनस्य बहुमतं धारयित्वा ७६ आसनानि प्राप्तानि इति स्थानीयमाध्यमेषु उक्तम्। जापानदेशस्य पश्चिमे नारानगरे शुक्रवासरे शिन्जो अबे इत्यस्य गोली मारितः। तस्मिन् समये सः निर्वाचनसभां सम्बोधयति स्म ।
Watch | Japan Ruling Party set for a strong showing after Abe Killing and US Secy Blinken to visit Japan to offer Condolences over Shinzo Abe's death pic.twitter.com/j4iyOFXqQa
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 10, 2022
रविवासरे जापानदेशस्य उच्चसदनस्य निर्वाचने ५२.०५ प्रतिशतं मतदातारः मतदानं कृतवन्तः। एतत् मतदानं २०१९ तमस्य वर्षस्य निर्वाचनस्य अपेक्षया अधिकम् अस्ति, परन्तु जापानस्य निर्वाचन-इतिहासस्य द्वितीयं न्यूनतमम् अस्ति । जापानस्य क्योडो-समाचारसंस्थायाः सूचनानुसारं प्रधानमन्त्रिणा फुमिओ किशिदा-पक्षस्य एलडीपी-पक्षस्य २४८ सदस्यीय-उच्चसदनस्य १६६ अधिकानि आसनानि सन्ति । २०१३ तः एलडीपी-गठबन्धनस्य एतत् सर्वोत्तमम् प्रदर्शनम् अस्ति । तस्मिन् एव काले जापानदेशस्य मुख्यविपक्षस्य संवैधानिकप्रजातान्त्रिकपक्षः यस्य २३ आसनानि आसन्, सः अधुना २० आसनानि यावत् अवतरितवान् अस्ति ।
Japan’s ruling party wins election by landslide after Shinzo Abe’s assassination https://t.co/3biT2GzU0f
— The Independent (@Independent) July 11, 2022
जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यादयः एलडीपी-अधिकारिणः रविवासरे रात्रौ मीडिया-समक्षं उपस्थिताः इति जापान-टाइम्स्-पत्रिकायाः समाचारः अस्ति । सः अबे इत्यस्य मृत्योः शोकचिह्नरूपेण कृष्णवर्णीयं टाई, पट्टिकायुक्तं वेषं च धारयति स्म । एते नेतारः मौनं कृत्वा अबे इत्यस्मै श्रद्धांजलिम् अर्पयन्ति स्म। यदा पीएम किशिदा अबे इत्यस्य चित्राय गुलाबीपुष्पाणि अर्पितवान् तदा तस्य मुखस्य आनन्दः नासीत्।
CNN: 安倍晋三的政党在他被暗杀几天后在日本取得选举胜利。NHK
Shinzo Abe's party sweeps to election victory in Japan days after his assassination: NHK https://t.co/AMao7bHwci
— 国外新闻 Bot (@NewsBotZh) July 11, 2022
एकस्मिन् संवाददातृसम्मेलने जापानदेशस्य प्रधानमन्त्री किशिदा उक्तवान् यत् हिंसायाः कारणात् निर्वाचनप्रक्रियायाः, लोकतन्त्रस्य आधारस्य च खतरा वर्तते। “अहं सर्वथा एतत् निर्वाचनं कर्तुं निश्चितः आसम्” इति सः अवदत्। मीडिया-समाचार-पत्राणाम् अनुसारम् अस्मिन् निर्वाचने विशाल-विजयस्य अनन्तरं पीएम किशिदा-महोदयस्य त्रयः वर्षाणि यावत् निर्वाचने गन्तुं आवश्यकता नास्ति | तेषां नीतिकार्यक्रमस्य अनुसरणार्थं पूर्णस्वतन्त्रता भविष्यति।
Japan’s Ruling Party Wins Big in Election After Ex-Prime Minister Shinzo Abe’s Killing https://t.co/jlBjCi26r3
— The Press United (@ThePRESSUnited) July 11, 2022
अधुना पीएम किशिदा इत्यस्य देशस्य आर्थिकस्थितिः, यूक्रेनयुद्धस्य कारणेन वर्धमानमहङ्गानि, नूतनपूँजीवादः, कूटनीतिः, सुरक्षा, संवैधानिकसंशोधनम् इत्यादीनां विषयाणां निवारणं कर्तव्यं भविष्यति। अस्मिन् दिशि कार्यं निरन्तरं करिष्यामि इति तेन उक्तम्। द जापान टाइम्स् इति पत्रिकायाः अनुसारं रविवासरे प्राप्तः विजयः किशिडा-सर्वकारस्य नूतनः आरम्भः अस्ति। सः स्वमन्त्रिमण्डले पुनः परिवर्तनस्य विषये अपि चिन्तयति। सः सेप्टेम्बरमासे मन्त्रिमण्डले परिवर्तनं कर्तुं शक्नोति।
Former Prime Minister Shinzo Abe's party triumphs after his assassination Friday – The Washington Post https://t.co/K2Cm0ZwOor
— きむら ⛅ (@kiemuller) July 11, 2022
जापानस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी (एलडीपी)-कोमिटो गठबन्धनेन उच्चसदनस्य बहुमतं धारयित्वा ७६ आसनानि प्राप्तानि इति स्थानीयमाध्यमेषु उक्तम्। जापानदेशस्य पश्चिमे नारानगरे शुक्रवासरे शिन्जो अबे इत्यस्य गोली मारितः। तस्मिन् समये सः निर्वाचनसभां सम्बोधयति स्म ।
Shinzo Abe's political party wins supermajority in parliamentary elections.
They can now change Japan's US-imposed constitution for the first time since 1945.
This opens the door for Japan to become a military power capable of global leadership.https://t.co/UFHLSk88vP
— Ajay bhanose (@ajaybhanose) July 11, 2022