नवदेहली। वयः केवलं संख्या एव, रागः उत्साहः च व्यक्तिस्य इच्छाशक्तितः दृढनिश्चयात् च भवति इति कथ्यते। अस्य जीवन्तं उदाहरणं ९४ वर्षीयायाः पितामह्याः प्रस्तुतम् अस्ति । स्वस्य वयसः शतकं पूर्णं कर्तुं कतिपयवर्षपूर्वं भगवानीदेवी विश्वमास्टर्स् एथलेटिक्स प्रतियोगितायां (World Masters Athletics Championships) स्वर्णपदकं प्राप्तवती अस्ति।
स्वर्णपदकं प्राप्य भगवानीदेवी (Bhagwani Devi) भारतस्य वृद्धाः युवानां पृष्ठतः न सन्ति इति दर्शितवती अस्ति। भवद्भ्यः वदामः यत् चॅम्पियनशिप्-क्रीडायां भगवानीदेवी स्वर्ण-पदकं विहाय द्वौ कांस्य-पदकौ प्राप्तवती अस्ति ।
Truly inspirational 👏🏻
Age No Bar !India's 94-year-old #BhagwaniDevi Ji has won a GOLD medal at the #WorldMastersAthleticsChampionships in Tampere in 100m sprint event with a timing of 24.74 seconds🥇
She also bagged a BRONZE in Shot put 🏅So commendable 👏🏻#NariShakti 🇮🇳 pic.twitter.com/YgXCxIztEw
— HARPAL SINGH KALUDI 🦁 (@HARPALSINGHVHP) July 11, 2022
केवलं २४.७४ सेकेण्ड् मध्ये १०० मीटर् धावति
भगवानीदेवी विश्व मास्टर्स् एथलेटिक्स प्रतियोगितायां सः वरिष्ठनागरिकवर्गे १०० मीटर् दौडस्य स्वर्णपदकं प्राप्तवान् ततः शॉट् पुट् इत्यस्मिन् कांस्यपदकं प्राप्तवान् ।
फिन्लैण्ड्देशस्य ताम्पेरे-नगरे आयोजिते चॅम्पियनशिप्-क्रीडायां हरियाणा-देशस्य भगवानीदेवी १०० मीटर्-स्प्रिण्ट्-स्पर्धायां केवलं २४.७४ सेकेण्ड्-समयेन स्वर्णपदकं प्राप्तवती । न केवलं भगवानीदेवी शॉट् पुट् इत्यस्मिन् कांस्यपदकं प्राप्तुं अपि सफला अभवत् । तस्याः सफलतायाः विषये क्रीडामन्त्रालयेन उक्तं यत् भगवानीदेवी सिद्धं कृतवती यत् आयुः सफलतायाः मार्गे बाधकं नास्ति।
India's 94-year-old #BhagwaniDevi Dagar ji has yet again proved that age is just a number!
She won a Gold🥇 and 2 Bronze🥉 for India🇮🇳 at the #WorldMastersAthleticschampionships in Finland.
What an incredible feat! truly inspiring. pic.twitter.com/l9Y800Vxvt— Lokesh Sharma (@_lokeshsharma) July 11, 2022
क्रीडामन्त्रालयेन ट्वीट् कृत्वा अभिनन्दनं कृतम्
युवाकार्याणां क्रीडामन्त्रालयेन तस्य चित्रं आधिकारिक-ट्विट्टर्-अकाउण्ट्-मध्ये स्थापयित्वा प्रशंसा कृता अस्ति। मन्त्रालयः स्वस्य ट्वीट् मध्ये लिखितवान् यत्, “भारतस्य ९४ वर्षीयः भगवानीदेवी पुनः एकवारं उक्तवती यत् आयुः केवलं संख्या एव अस्ति। सा स्वर्णं कांस्यं च पदकानि प्राप्तवती। यथार्थतया साहसिकं प्रदर्शनम्।”
उल्लेखितम् यत् १९७५ तमे वर्षे विश्वमास्टर एथलेटिक्स प्रतियोगितायाः आरम्भः अभवत्, यस्मिन् भगवानीदेवी विश्वमास्टर एथलेटिक्स प्रतियोगितायां स्वर्णं प्राप्त्वा नूतनं उदाहरणं स्थापितवती अस्ति। अस्मिन् चॅम्पियनशिप्-क्रीडायां ३५ वर्षाधिकाः क्रीडकाः भागं ग्रहीतुं शक्नुवन्ति । प्रारम्भे अस्मिन् चॅम्पियनशिपे केवलं ५ आयुवर्गाः एव समाविष्टाः आसन्, परन्तु अधुना १२ आयुवर्गेषु क्रीडाकार्यक्रमाः आयोजिताः सन्ति । वर्ल्ड मास्टर्स् एथलेटिक्स इत्यस्मिन् प्रथमः आयुवर्गः ३५ वर्षाणां उपरि आयुवर्गः अस्ति ।
#BhagwaniDevi, 94, Bags Gold Medal at World Masters Athletics Championships 2022 pic.twitter.com/WgScM8qOrv
— TIMES NOW (@TimesNow) July 11, 2022
40 वर्षों से ऊपर द्वितीय, 45 वर्षों से ऊपर तृतीय, 50 वर्षों से ऊपर चतुर्थ, 55 वर्षों से ऊपर पांचवें, 60 वर्षों से ऊपर षष्ठवें, 65 वर्षों से ऊपर सप्तम, 70 वर्षों से ऊपर अष्टम, 75 वर्षों से ऊपर नवम, 80 वर्षों से ऊपर दशम, 80 वर्षों से ऊपर दशम, एकादश ऊर्ध्व है ८५ वर्षाणि द्वादशं च ९० वर्षाणाम् उपरि अस्ति ।
Congratulations! 6 Medals extraordinary achievement #Finland #WMA championship #2022 #Fit_India #Mafi_HP #MAFIHP #BhagwaniDevi #KangnRanaut #WorldMastersAthleticsChampionships2022 #news #sports #MAFI #masters_athletics_federation_of_india #India #Athletics pic.twitter.com/TMBBWQnx4g
— Ripudaman Kaushik (@rdxadvt) July 11, 2022