रांची। प्रधानमंत्री नरेन्द्र: मोदी मंगलवासरे देवघरे १६ सहस्रकोटिभ्यः अधिकस्य व्ययेन विकासस्य उद्घाटन एवं शिलान्यास: कृतवान् । संभवत: २५ परियोजना: उद्घाटनम् च एवं शिलान्यास: कृतवान् । सभां सम्बोधयन् प्रधानमन्त्रिणा उक्तं यत् देवघरस्य जनानां स्वप्नः साकारः भवति। देवघरस्य जनाः विमानस्थानकस्य, एम्सस्य च स्वप्नं दृष्टवन्तः आसन् यत् अद्य साकारं जातम्। देवघरः पर्यटनक्षेत्रत्वेन वर्धमानः अस्ति ।
प्रधानमंत्री नरेन्द्र मोदी ने देवघर में किया रोड शो। प्रधानमंत्री को देखने उमड़ा जनसैलाब।#DeogharAirport pic.twitter.com/TJJq1XMTOY
— Hindusthan Samachar News Agency (@hsnews1948) July 12, 2022
प्रधानमन्त्रिणा उक्तं यत् विमानस्थानकस्य उद्घाटनेन पर्यटनस्य लाभं प्राप्तुं अतिरिक्तं झारखण्डे व्यापारस्य उन्नतिः भविष्यति। कोरोना अस्ति चेदपि देवघरविमानस्थानकस्य कार्यं द्रुतगत्या गतम्। अस्मात् विमानस्थानकात् प्रतिवर्षं अष्टलक्षजनाः गन्तुं शक्नुवन्ति। UDAN योजनायाः अन्तर्गतं देशे बहवः विमानस्थानकानि निर्मिताः सन्ति ।
देवघर में अनेक विकास कार्यों के साथ यहां की प्रगति और उन्नति को नई गति मिलेगी। pic.twitter.com/oGWsWKuqBJ
— Narendra Modi (@narendramodi) July 12, 2022
प्रधानमंत्री मोदी ने बैजनाथ धाम में टेका माथा।#Deoghar pic.twitter.com/rwWT6eYIvg
— Hindusthan Samachar News Agency (@hsnews1948) July 12, 2022
चतुर्वर्षेभ्यः परं प्रथमं विमानस्थानकं उद्घाटयितुं अवसरः प्राप्तः इति प्रधानमन्त्रिणा उक्तम्। प्रधानमन्त्रिणा उक्तं यत् ये चप्पलं धारयन्ति तेषां कृते विमानयानस्य व्यवस्थापनं तस्य प्राथमिकता अस्ति। इति उड्डयननियोजनस्य प्रयोजनम् । तत्र बहवः जनाः आसन् ये प्रथमवारं विमानस्थानकं दृष्ट्वा विमानयानेन यात्रां कृतवन्तः । देवघरतः कोलकाता-वायुः आरब्धा अस्ति । दिल्लीसहितानाम् अन्यनगरानां सेवा अपि शीघ्रमेव आरभ्यते।
देवघर की पावन धरती पर आकर अभिभूत हूं। देखिए LIVE… https://t.co/NYmgvYenAA
— Narendra Modi (@narendramodi) July 12, 2022
मोदी उक्तवान् यत् नूतनानां रेलयानानां कृते मार्गाः उद्घाटिताः सन्ति। देवघर-विमानस्थानकस्य शिलान्यासः चतुर्वर्षपूर्वम् अभवत् । अद्य भवन्तः अन्यं विमानस्थानकं प्राप्नुवन्ति। सः अवदत् यत् रांची-जमशेदपुरयोः मध्ये यात्रायाः व्ययः महती न्यूनः भविष्यति। मोदी उक्तवान् अनेके ऐतिहासिकाः निर्णयाः क्रियन्ते येन उद्योगेभ्यः गतिः भविष्यति। सर्वेषां सहकार्यं, सर्वेषां विकासः भविष्यति। आकांक्षी जिल्हेषु एव ध्यानं वर्तते। तस्य झारखण्ड राज्ये सर्वे जिला: लाभ अस्ति।
झारखंड में बढ़ती हुई कनेक्टिविटी और आस्था के स्थलों के सौंदर्यीकरण से पर्यटन के साथ ही स्थानीय लोगों की आय भी बढ़ेगी। मुझे विश्वास है कि जो परियोजनाएं आज हमने शुरू की हैं, उनसे राज्य के विकास को नई गति मिलेगी। pic.twitter.com/vyHaAuV3PA
— Narendra Modi (@narendramodi) July 12, 2022
Development projects being launched in Jharkhand will significantly boost connectivity and ensure ease of living for the people. https://t.co/pqwhm1zZPm
— Narendra Modi (@narendramodi) July 12, 2022
पीएम मोदी उक्तवान् यत् यदा यदा वयं जनसेवायै सज्जाः भवेम तदा परिवर्तनम् आगच्छति। एतत् विकासाय अपि आवश्यकम् अस्ति । प्रधानमंत्री नरेन्द्रमोदी अनेन सह अनेकानां योजनानां शिलान्यासः अपि अभवत् । अयं अवसरः इत्युपरि केंद्रीय नागरिक उड्डयन मंत्री ज्योतिरादित्य एम. सिंधिया, केंद्रीय मंत्री अर्जुनमुंडा, राज्यपाल रमेशबेस, प्रदेश मुख्यमंत्री हेमंतसोरेन, गोड्डा सांसद: निशिकांतदुबे, कोडरमा सांसद: अन्नपूर्णादेवी सहिताय बहवः जनाः उपस्थिताः भवन्तु। मुख्यमन्त्री हेमन्त सोरेन् प्रधानमन्त्रिणः शालेन स्वागतं कृतवान्।
देवघर की पवित्र भूमि पर उमड़ा जनसैलाब। इस अपार स्नेह के लिए आप सभी का बहुत-बहुत धन्यवाद। pic.twitter.com/HjMtVH8g8f
— Narendra Modi (@narendramodi) July 12, 2022
I am confident that the new airport in Deoghar will be a game-changer for the entire region. It will give immense impetus to tourism and boost growth. I urge you all to visit Deoghar in the times to come! pic.twitter.com/ddyXkwV0oP
— Narendra Modi (@narendramodi) July 12, 2022