तिरुअनन्तपुरम्। केरलस्य कन्नूरमण्डलस्य पयान्नूरस्थे आरएसएस-कार्यालये बम्बेन आक्रमणं कृतम् । घटना तदनन्तरं आरएसएस-कार्यालयस्य बहिः भारी पुलिस-बलं तैनातम् अस्ति । पुलिस-अनुसारं मंगलवासरे अर्थात् सोमवासर-मङ्गलवासर-रात्रौ द्विवादनस्य समीपे बम्बः क्षिप्तः आसीत् । अस्मिन् आक्रमणे कार्यालयस्य खिडकयः क्षतिग्रस्ताः सन्ति। एतावता कस्यापि मृत्योः सूचना नास्ति। पुलिस अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।
Attack on @RSSorg is continues in Kerala!
I strongly condemn the bomb attack on RSS office at Payyannur, Kannur.
Request CM @pinarayivijayan to take this matter seriously & instruct the police force to find the culprits. pic.twitter.com/rVLtePum94
— Shobha Karandlaje (@ShobhaBJP) July 12, 2022
पुलिस उक्तवान् यत् कन्नूर-नगरस्य पयानूर-नगरे आरएसएस-कार्यालये आक्रमणे कोऽपि घातितः न अभवत् । ततः पूर्वं केरलस्य पलाक्कड्-नगरे एकस्य आरएसएस-कार्यकर्तायाः छूरेण प्रहारः कृतः आसीत् ।मृतस्य नाम संजीत (२७) आसीत् । मृतस्य शरीरे अनेके छूरीक्षताः प्राप्ताः । भाजपा एसडीपीआई इत्यस्य उपरि हत्यायाः आरोपं कृतवती आसीत्। राष्ट्रीय स्वयंसेवक संघ कार्यकर्ता स्वपत्न्या सह यात्रां कुर्वन् आक्रमितः।
#BreakingNews | Bomb hurled at RSS office in Payyannur, Kannur district in #Kerala. @Viveknarayantw reports. pic.twitter.com/urqS0m19Rx
— Mirror Now (@MirrorNow) July 12, 2022
ज्ञातव्यं यत् अस्मिन् वर्षे फेब्रुवरीमासे केरलस्य एकः पुलिस-अधिकारी पॉपुलर फ्रंट ऑफ इंडिया (PFI) इत्यस्मै आरएसएस-कार्यकर्तृणां विषये सूचनां दत्तवान् इति कारणेन कार्यात् निष्कासितः आसीत् । सः पीएफआई-सङ्घस्य राजनैतिकपक्षस्य सोशल डेमोक्रेटिक पार्टी आफ् इण्डिया (एसडीपीआई) इत्यस्मै सूचनां लीकं कुर्वन् आसीत् । गुप्तचरस्य प्रतिवेदनानुसारम् आरोपित अनस पीके करीमन्नूर द्वारा पुलिस डाटाबेस उपस्थितः २०० राष्ट्रीय स्वयंसेवक संघ च भाजपा कार्यकर्ता: व्यक्तिगतसूचनाः सोशल डेमोक्रेटिक पार्टी आफ् इण्डिया इत्यस्मै दत्ताः आसन् ।
#BREAKING | केरल के कन्नूर में RSS दफ्तर पर हमला, बम फेंका गया @JournoPranay | @Madrassan_Pinkyhttps://t.co/smwhXUzF4C#Kerala #Kannur #RSS #RSSOffice pic.twitter.com/BQxWcgXHNg
— ABP News (@ABPNews) July 12, 2022
तस्मिन् एव काले पूर्वं नागपुरे कृतस्य प्रमुखस्य आतङ्कवादीनाम् आक्रमणस्य विषये सुरक्षासंस्थाः सतर्काः आसन्। अस्मिन् जैश-ए-मोहम्मदस्य नाम आविर्भूतम् आसीत् । गतवर्षस्य अक्टोबर् मासे संघनेतृषु आक्रमणं कर्तुं षड्यंत्रस्य चर्चा आसीत्। तस्मिन् समये कथितं यत् आतङ्कवादिनः आक्रमणाय IED-इत्यस्य वा विस्फोटक-युक्तस्य वाहनस्य वा उपयोगं कर्तुं शक्नुवन्ति इति । तस्मिन् काले गुप्तचर-ब्यूरो-दिल्ली-अनुसारं महाराष्ट्र-पञ्जाब-राजस्थान-पूर्वोत्तर-राज्ययोः नेतारः लक्ष्यं कृतवन्तः ।
Bomb Attack At The RSS Office In Payyannur, Kanur District, Kerala pic.twitter.com/hJgdtHIpwY
— tengsrangchi msangma TBS (@TengsrangchiM) July 12, 2022