-एटीएस इत्यनेन मुन्द्राबन्दरात् ३५० कोटिरूप्यकाणां मालः गृहीतः
अहमदाबाद:। गुजरातस्य आतङ्कवादविरोधी दलेन कच्छमण्डलस्य मुन्द्राबन्दरस्य समीपे एकस्मात् कंटेनरात् प्रायः ७० किलोग्रामं हेरोइन् जप्तम् अस्ति, यस्य मूल्यं ३५० कोटिरूप्यकाणि भविष्यति इति अनुमानितम्। अद्यापि अन्वेषणकार्यक्रमः प्रचलति इति उक्तं, अतः जप्तसामग्रीणां परिमाणं मूल्यं च वर्धयितुं शक्नोति।
The Gujarat Anti-Terrorists Squad conducted a search operation for drugs at the Mundra port of Kutch today. The raid comes a few months after India's biggest ever haul of narcotics was made from the port.
Read more ⏬https://t.co/X6QuVqM83D #Gujarat #ATS #MundraPort #Drugs
— Moneycontrol (@moneycontrolcom) July 12, 2022
अधिकारी इत्यस्य मते विशिष्टनिवेशस्य आधारेण एटीएस-संस्थायाः एकं जहाज-पात्रं अन्वेषितम्, यत् कदाचित् पूर्वं अन्यस्मात् देशात् आगतं आसीत्, तत् च बन्दरगाहात् बहिः मालवाहन-आपूर्ति-केन्द्रे स्थापितं आसीत् । सः अवदत् यत् एटीएस इत्यनेन पात्रात् प्रायः ७० किलोग्रामं हेरोइन् प्राप्तम्।
एटीएस एवं राजस्व गुप्तचरनिदेशालयसहिताः विविधाः राज्यकेन्द्रसरकारस्य एजेन्सीभिः अन्यदेशेभ्यः गुजरातबन्दरगाहेषु आगच्छन्तः कंटेनरेभ्यः कोटिरूप्यकाणां मूल्यस्य मादकद्रव्याणि विगतकाले जप्ताः। डीआरआई इत्यनेन गतवर्षस्य सितम्बरमासे मुन्द्रा-बन्दरे द्वयोः पात्रयोः प्रायः ३००० किलोग्रामं हेरोइन् जप्तम् आसीत्, यत् अफगानिस्तानदेशात् आगतं इति मन्यते, वैश्विकविपण्येषु च प्रायः २१,००० कोटिरूप्यकाणां मूल्यं आसीत् ।
#Gujarat Anti-Terrorist Squad seizes #heroin worth over Rs 350 crore near #Mundraporthttps://t.co/JtAosTPUAg pic.twitter.com/7yiCIr48kk
— The Tribune (@thetribunechd) July 12, 2022
उल्लेखनीयम् यत् अस्मिन् वर्षे मेमासे डीआरआइ-संस्थायाः मुण्ड्रा-बन्दरस्य समीपे एकस्मात् पात्रात् ५६ किलोग्रामं कोकेन् जप्तवती आसीत्, यस्य मूल्यं प्रायः ५०० कोटिरूप्यकाणि आसीत् । तस्मिन् एव काले एप्रिलमासे डीआरआइ-संस्थायाः कच्छ्-नगरस्य काण्डला-बन्दरस्य समीपे एकस्मात् पात्रात् २०५.६ किलोग्रामं हेरोइन् जप्तम् आसीत्, यस्य मूल्यं प्रायः १४३९ कोटिरूप्यकाणि आसीत् ।
The Gujarat Anti-Terrorist Squad has seized nearly 70 kg of heroin estimated to be worth over Rs 350 crore from a container near the Mundra port in Kutch district
https://t.co/IxV3d10yRT— Economic Times (@EconomicTimes) July 12, 2022
एतस्य परितः गुजरात एटीएस तथा डीआरआई संयुक्तकार्यक्रमं कृत्वा इराणदेशात् अमरेलीमण्डलस्य पिपाववबन्दरं प्राप्तस्य एकस्य जहाजस्य कंटेनरस्य 450 कोटिरूप्यकाणां मूल्यस्य प्रायः 90 किलोग्रामस्य हेरोइन् बरामदं कृतवन्तौ।
The Gujarat Anti-Terrorists Squad (ATS) has seized nearly 70 kg of heroin estimated to be worth over Rs 350 crore from a container near the #MundraPort in #Kutch districthttps://t.co/LtNDV6Kk3g
— Oneindia News (@Oneindia) July 12, 2022