
सीरियादेशे इस्लामिक स्टेट् आतङ्कवादीसमूहस्य नेता मंगलवासरे अमेरिकी-ड्रोन्-आक्रमणेन मृतः। हतस्य आतङ्कवादिनः नाम महेर अल-अगल इति कथ्यते। महेर् अल-अगलः सीरियादेशे ISIS-सङ्घस्य प्रमुखः आसीत् । पेन्टागनस्य केन्द्रीयकमाण्डस्य प्रवक्ता लेफ्टिनेंट कर्नल डेव ईस्टबर्न् इत्यनेन उक्तं यत् आक्रमणसमये महेर् अल-अगलः स्वस्य एकेन सहभागिना सह द्विचक्रिकायाः सवारीं कुर्वन् आसीत्।
सीरियादेशस्य जिन्द्यारिस्-नगरस्य समीपे अयं आक्रमणः अभवत्, यस्मिन् माहेर् मृतः, तस्य एकः सहचरः गम्भीररूपेण घातितः अभवत् । एनबीसी न्यूज इत्यनेन अमेरिकीसेनायाः केन्द्रीयकमाण्ड् सेण्ट्कॉम् इत्यस्य प्रवक्तुः उद्धृत्य उक्तं यत् माहेर् अल-अगलः आईएसआईएस-सङ्घस्य शीर्षचतुर्णां नेतारणाम् एकः अस्ति।
ISIS Syria Chief Killed In US Drone Strike: Pentagon https://t.co/vPItg1nOob
— Tech Nelofar (@NelofarTach) July 12, 2022
अमेरिकीसेनायाः कर्णेलः जो बुचिनो इत्यनेन उक्तं यत् एतेन आक्रमणेन ISIS इत्यस्य आक्रमणक्षमता दुर्बलतां प्राप्स्यति। न केवलं एतत् आतङ्कवादी संस्था स्वस्य अभिप्रायं पूर्णं कर्तुं न शक्नोति। सीरियन ऑब्जर्वेटरी फॉर ह्यूमन राइट्स आक्रमणस्य पुष्टिः अभवत् यत् अमेरिकी-ड्रोन्-आक्रमणेन महेरः मारितः इति । अलेप्पो-नगरात् बहिः द्विचक्रिकायाः लक्ष्यं कृत्वा आक्रमणे एकः व्यक्तिः मृतः, अन्यः घातितः च इति सीरिया-देशस्य नागरिकरक्षाबलेन उक्तं, परन्तु बलेन मृतानां परिचयः न कृतः।
US drone strike kills best Syrian ISIS chief Maher al-Agalhttps://t.co/jdMtVA6JBG
— Daily News Update (@dailynewsupd) July 12, 2022
माहेर् विषये जनानां बहु सूचना नास्ति । परन्तु सः सीरियादेशस्य आईएसआईएस सङ्घस्य लेवेण्ट्-प्रान्तस्य गवर्नर् इति कथ्यते । सीरियादेशस्य आत्मे-नगरे आक्रमणस्य ५ मासानां अनन्तरं एतत् आक्रमणं कृतम् अस्ति । तस्मिन् आक्रमणे आईएसआईएस नेता अबु इब्राहिम अल-कुर्शी मारितः । अमेरिकी अधिकारिणः अवदन् यत् सः गृहीतः न भवेत् इति स्वयमेव विस्फोटितवान्। यस्मिन् कुरैशी मारितः ।
बाइक पर सवार था सीरिया का ISIS चीफ, अमेरिकी ड्रोन ने उड़ाया#America#ISIS #droneattackshttps://t.co/BHIJFkq5b1
— India TV Hindi (@IndiaTVHindi) July 12, 2022
उल्लेखनीयम् यत् २०१९ तमे वर्षे सीरियादेशस्य इद्बिल्-नगरे अमेरिका-देशेन आईएसआईएस नेता अबू बक्र-अल्-बगदादी-इत्यस्य हत्या कृता । अमेरिकीसैन्यकार्याणां समये सः अपि न गृहीतः भवेत् इति स्वयमेव विस्फोटितवान् । बगदादी अपि २००३ तमे वर्षे इराक्-देशे अमेरिकाविरुद्धं विद्रोहीसमूहानां कृते युद्धं कृतवान् । अस्मिन् समये सः गृहीतः, तदनन्तरं सः दक्षिणे इराक्-देशस्य अमेरिकादेशस्य कैम्प बुका-नगरे २००५ तः २००९ पर्यन्तं कारागारं गतः । कारागारात् मुक्तस्य अनन्तरं सः इराक्-सीरिया-देशयोः ISIS-संस्थायाः स्थापनां कृतवान् ।
In a rare manlove tuesday airstrike Maher al-Agal, ISIS station chief in Syria, has assumed room temperature after a missile interrupted his little tea party & summer fashion show. His remains were found wearing his fave leopard thong with little silver sequins, pink bra & heels. pic.twitter.com/C4jBvxsKOJ
— Capt Bjorn Sorensen (@FLYNAVYBuzzy) July 12, 2022