
लखनऊ । जूनमासस्य ३ दिनाङ्के नूतनमार्गे कृतस्य कोलाहलस्य प्रकरणे सोमवासरे एकस्य अभियुक्तस्य जमानत-आवेदनस्य सुनवायी अभवत्। अस्मिन् कालखण्डे न्यायालये यदा एडीजीसी दिनेश अग्रवालः केस डायरी मध्ये अभिलेखितानां प्रभारी निरीक्षकस्य वक्तव्यानां उल्लेखं कृतवान् तदा अनेके आश्चर्यजनकाः तथ्याः प्रमुखाः आगताः।
➡️बिल्डर हाजी वसी की 16 इमारतें ढहाने का आदेश
➡️रोस्टर के हिसाब से चलेगा इमारतों पर बुलडोज़र
➡️प्रवर्तन दल को तैयार रहने के दिए गए आदेश
➡️कानपुर हिंसा में फंडिंग का आरोपी है हाजी वसी।#KanpurViolence @kanpurnagarpol pic.twitter.com/fHIzN3ERwI
— TV9 Uttar Pradesh (@TV9UttarPradesh) July 12, 2022
एसआईटी-संस्थायाः केस-डायरी-पत्रिकायां ज्ञातं यत् दङ्गाकारिणः गृहीताः चेत् निःशुल्क-वकीलस्य, परिवाराय आर्थिक-साहाय्यस्य च आश्वासनं दत्त्वा एकत्रिताः आसन् । नाबालिगबालकानां कृते एकतः पञ्चसहस्रं रूप्यकाणि दत्तानि, हस्तशकटात् शिलाम् आनयन्तः बम्बप्रहारकर्तृभ्यः च पञ्चसहस्राणि रुप्यकाणि दत्तानि आसन् । बेकोनगंज थाना प्रभारी पुलिस नवाब अहमदस्य वक्तव्ये एतत् प्रमुखतया आगतं यत् यदा हयात जफर हाश्मी, निजाम कुरैशी च बन्दं सफलं कर्तुं रणनीतिं परिकल्पयन्ति स्म, तदा बन्दस्य आच्छादनेन निर्माता हाजी वासी तस्य प्रबन्धकः च हमजा, मुख्तारबाबा, तस्य पुत्रः च महमूद उमर चण्डेश्वर हता ग्रहीतुं प्रयतमाना आसीत् ।
Kanpur Violence Accused builder Haji Vasi Many new exploits have come to the fore https://t.co/sHdIApUB8Z
— कमलेश Kumar Rajpoot (@KumarRajpoot11) July 12, 2022
आन्दोलनकारिणां समूहे दुष्टान् समावेशयित्वा इष्टकाः, गोलिकाः, बम्बानि च प्रज्वालयितुं योजना कृता आसीत् । एतदर्थं दुष्टस्य अफजलस्य कृते दशलक्षरूप्यकाणि बद्धधनरूपेण दत्तानि चण्डेश्वरद्वारस्य ग्रहणानन्तरं एककोटिरूप्यकाणि दत्तानि वचनं कर्तव्यम् । अफजलः अकील खिचडी, सबलु इत्यनेन सह सम्पूर्णं योजनां कल्पितवान् । चत्वारि लक्षरूप्यकाणि अपि ताभ्यां दत्तानि आसन् । वासिः सहायकः हाजी कुद्दुस प्रशासनात् सहयोग वार्ता उत्तरदायी। एतदर्थं तस्मै निःशुल्कं फ्लैट् अपि दत्तम् ।
#BREAKING : कानपुर हिंसा से जुड़ी बड़ी खबर
पूरी जानकारी दे रहे हैं न्यूज इंडिया के संवाददाता राहुल भदौरिया #kanpurviolence #SIT #CourtRoom #newsindia24x7_
@anshikap24 pic.twitter.com/lFpAUIgPrn
— News India (@newsindia24x7_) July 12, 2022
उपद्रवे एकस्य जमानत-आवेदनं निरस्तम् । नूतनमार्गे जूनमासस्य ३ दिनाङ्के अभवत्, अन्यः दङ्गानां आरोपः। एडीजीसी दिनेश अग्रवाल उक्तवान् सीसीटीवी-दृश्यस्य आधारेण सकलैन् इत्यस्य चीना-पार्कस्य समीपे पुलिसैः गृहीतं कृत्वा जेलम् प्रेषितम्। एतत् विहाय अन्येषु जमानत-आवेदनेषु भिन्नाः तिथयः स्थापिताः सन्ति । मङ्गलवासरः इत्यर्थः अद्यत्वे अपि २०-२५ जमानत-आवेदनानां श्रवणं भवति ।
Kanpur Violence: पत्थर व गोली बम चलाने वालों को दिए गए थे पांच-पांच हजार, एसआईटी की डायरी से चौंकाने वाला खुलासा–
— vinay Singh 💯फालो 💯फालो बैक (@vinayksingh1164) July 12, 2022