
कोच्चि । केरल उच्चन्यायालयेन मंगलवासरे निम्नन्यायालयस्य आदेशः निरस्तः कृतः। २००८ तमे वर्षे स्थानीयभाकपानेतृविष्णुः कथितस्य हत्यायाः प्रकरणम् एव आसीत् । न्यायालयेन अस्मिन् विषये आरएसएस-कार्यकर्तारः १३ निर्दोषाः कृताः।
उच्चन्यायालयेन तिरुवनन्तपुरम-नगरस्य अतिरिक्त-सत्र-न्यायालयस्य आदेशं चुनौतीं दत्त्वा अभियुक्तैः दाखिलस्य अपीलस्य विचारं कृत्वा तान् निर्दोषान् निर्धारयन्, यस्मिन् ११ अभियुक्तानां द्विगुण-आजीवनकारावासस्य, एकस्य आजीवनकारावासस्य, शेषस्य एकतः त्रयवर्षपर्यन्तं कारावासस्य च दण्डः दत्तः .श्रुतम् । अपराधस्य प्रमाणीकरणाय पर्याप्तं प्रमाणं नास्ति इति न्यायालयेन उक्तम्। निर्दोषेषु टीसंतोष, मनोज-कक्कोट्टा मनोज, बिनुकुमार:, हरिलाल:, रंजीतकुमार:, बालूमहेन्द्र:, विपिन, सतीशकुमार:, बोस:, मणिकांतन:, विनोदकुमार:, सुभाष:, शिवलाल: सन्ति।
Kerala High Court acquits 13 RSS workers in a 2008 murder case of a CPM worker, slams prosecution’s attempts to tutor witnesses and form a scripted story https://t.co/9NAAxUiJ67
— OpIndia.com (@OpIndia_com) July 12, 2022
उल्लेखितम् यत् विष्णुः २००८ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के तिरुवनन्तपुरम्-नगरस्य कैथमुक्कू-राहत्य-कार्यालयस्य सम्मुखे एव हत्या अभवत् । विष्णुः सीपीआईएम-शाखासमितेः सदस्यः आसीत्, तस्य उपरि आरएसएस-कार्यकर्तृणां बम-प्रहारेन, आरएसएस-कार्यालये च सम्बद्धे प्रकरणे आरोपः कृतः आसीत् ।
न्यायालयस्य विशेषनिर्देशानुसारं सप्तमासेषु विवेचनं सम्पन्नम्। श्रवणसमये प्रायः ७७ साक्षिणां क्रॉस-एक्सैमिनेशन तथा १६२ दस्तावेजानां ६५ भौतिकसाक्ष्याणां च परीक्षणं कृतम् ।सत्रन्यायालयेन २०१६ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के तं दोषी इति निर्णीय १९ दिसम्बर् दिनाङ्के दण्डः दत्तः ।